ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page28.

Vītikkamo hoti. Ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthamāgataṃ passato siyā saṅkileso, na vītikkamo. Dhammūpasañhitaṃ vāpi cettha gītaṃ na vaṭṭati, gītūpasañhito pana dhammo vaṭṭatīti veditabbo. Mālādīni dharaṇādīhi 1- yathāsaṅkhayaṃ yojetabbāni. Tattha mālāti yaṃkiñci pupphajātaṃ. Vilepananti yaṃkiñci vilepanatthaṃ piṃsitvā paṭiyattaṃ. Avasesaṃ sabbampi vāsacuṇṇadhūpādikaṃ 2- gandhajātaṃ gandho. Taṃ sabbampi maṇḍanavibhūsanatthaṃ na vaṭṭati, bhesajjatthampana vaṭṭati, pūjanatthañca abhihaṭaṃ sādiyato 3- na kenaci pariyāyena vaṭṭati. Uccāsayananti pamāṇātikkantaṃ vuccati. Mahāsayananti akappiyasayanaṃ akappiyattharaṇañca. Tadubhayampi sādiyato na kenaci pariyāyena vaṭṭati. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇalohamāsakadārumāsakajatumāsakādi yaṃ yattha 4- vohāraṃ gacchati, taṃ sabbampi idha rajatanti vuttaṃ, tadubhayampi jātarūparajataṃ. Tassa gahaṇagāhāpanasampaṭicchantesu 5- yena kenaci pakārena sādiyanā paṭiggaho nāma, so yena kenaci pariyāyena na vaṭṭatīti evaṃ āveṇikañca vattabbaṃ. Dasapi cetāni sikkhāpadāni hīnena chandena cittaviriyavimaṃsāhi vā samādinnāni hīnāni, majjhimehi majjhimāni, paṇītehi paṇītāni. Taṇhādiṭṭhimānehi vā upakkiliṭṭhāni hīnāni, anupakkiliṭṭhāni majjhimāni, tattha tattha paññāya anuggahitāni paṇītāni. Ñāṇavippayuttena vā kusalacittena samādinnāni hīnāni, sasaṅkhārikena ñāṇasampayuttena majjhimāni, asaṅkhārikena paṇītānīti evaṃ ñeyyā hīnāditāpi cāti. Ettāvatā ca yā pubbe "yena yattha yadā yasmā"tiādīhi chahi gāthāhi sikkhāpadapāṭhassa atthavaṇṇanatthaṃ mātikā nikkhittā, sā atthato pakāsitā hotīti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya sikkhapadavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. dhāraṇādīhi 2 cha.Ma. vāsacuṇṇadhūpanādikaṃ 3 ka. assādiyato @4 cha.Ma. yaṃ yaṃ tattha tattha 5 cha.Ma., i. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 17 page 28. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=699&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=699&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=13              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=13              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=13              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]