ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 18 : PALI ROMAN Dha.A.1 yamakavagga.

Nissārabhāvaṃ kathetvā idhāgamane ānisaṃsaṃ kathayimhā, so `idāni
mayhaṃ antevāsivāso nāma cāṭiyā udakacalanabhāvappattisadiso,
na sakkhissāmi antevāsivāsaṃ vasitunti vatvā; `ācariya idāni
mahājano gandhamālādihattho gantvā satthāraṃyeva pūjessati,
tumhe kathaṃ bhavissathāti vutte, `kiṃ pana imasmiṃ loke paṇḍitā
bahū udāhu dandhāti, `dandhāti kathite, `tenahi paṇḍitā paṇḍitā
samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhā mama santikaṃ
āgamissanti, gacchatha tumheti vatvā āgantuṃ na icchi bhanteti.
Taṃ sutvā satthā "bhikkhave sañjayo attano micchādiṭṭhitāya
asāraṃ `sāroti sārañca `asāroti gaṇhi, tumhe pana
attano paṇḍitatāya sāraṃ sārato asārañca asārato
ñatvā asāraṃ pahāya sārameva gaṇhitthāti vatvā imā gāthā
abhāsi
       "asāre sāramatino         sāre cāsāradassino
        te sāraṃ nādhigacchanti       micchāsaṅkappagocarā
        sārañca sārato ñatvā      asārañca asārato
        te sāraṃ adhigacchanti        sammāsaṅkappagocarāti.
     Tattha "asāre sāramatinoti: cattāro paccayā, dasavatthukā
micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro
nāma, tasmiṃ sāradiṭṭhinoti attho. Sāre cāsāradassinoti:
dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ
Sāro nāma, tasmiṃ "nāyaṃ sāroti asāradassino. Te sāranti:
te taṃ micchādiṭṭhigahaṇaṃ gahetvā ṭhitā  kāmavitakkādīnaṃ vasena
micchāsaṅkappagocarā hutvā sīlasāraṃ samādhisāraṃ paññāsāraṃ
vimuttisāraṃ vimuttiñāṇadassanasāraṃ paramatthasāraṃ nibbānañca
nādhigacchanti.
     Sārañcāti: tameva sīlasārādisāraṃ "sāro nāma ayanti
vuttappakārañca asāraṃ "asāro ayanti ñatvā. Te sāranti: te
paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ
vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.
     Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sannipatitānaṃ
sātthikā desanā ahosīti.
                       Sañjayavatthu.
                     -------------
                  9. Nandattheravatthu. (9)
     "yathā agāraṃ ducchannanti imaṃ dhammadesanaṃ satthā jetavane
viharanto āyasmantaṃ nandaṃ ārabbha kathesi.
     Satthā hi pavattitapavaradhammacakko rājagahaṃ gantvā veḷuvane
viharanto, "puttaṃ me ānetvā dassethāti suddhodanamahārājena
pesitānaṃ sahassasahassaparivārānaṃ dasannaṃ dūtānaṃ sabbapacchato gantvā
arahattaṃ pattena kāḷudāyittherena āgamanakālaṃ ñatvā saṭṭhimattāya
Gāthāya maggavaṇṇaṃ vaṇṇetvā vīsatisahassakhīṇāsavaparivuto
kapilavatthupuraṃ nīto, ñātisamāgame pokkharavassaṃ atthuppattiṃ
katvā mahāvessantarajātakaṃ 1- kathetvā, punadivase piṇḍāya paviṭṭho
"uttiṭṭhe nappamajjeyyāti 2- gāthāya pitaraṃ sotāpattiphale
patiṭṭhāpetvā "dhammañcare sucaritanti 3- gāthāya mahāpajāpatiṃ
gotamiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesi.
Bhattakiccapariyosāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ 4-
kathetvā, tato tatiyadivase nandakumārassa abhisekagehappavesana-
vivāhamaṅgalesu vattamānesu, piṇḍāya pavisitvā nandakumārassa
hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto
nandakumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgatagāravena
"pattaṃ vo bhante gaṇhathāti vattuṃ nāsakkhi. Evaṃ pana cintesi
"sopāṇasīse pattaṃ gaṇhissatīti. Satthā tasmiṃpi ṭhāne na
gaṇhi. Itaro "sopāṇapādamūle gaṇhissatīti cintesi. Satthā
tatthāpi na gaṇhi. Itaro "rājaṅgaṇe gaṇhissatīti cintesi.
Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto
tathāgatagāravena "pattaṃ gaṇhathāti vattuṃ na sakkoti, "idha
gaṇhissati, ettha gaṇhissatīti cintento gacchati. Tasmiṃ khaṇe
aññā itthiyo taṃ disvā janapadakalyāṇiyā ācikkhiṃsu "ayye
@Footnote: 1. khu. jā. mahā. 28/365. tadaṭṭhakathā. 10/315. 2. khu. dha.
@25/38. 4. khu. jā.  pakiṇ. 27/368. tadaṭṭhakathā. 6/257.
Bhagavā nandakumāraṃ gahetvā gato, tumhehi taṃ vinā karissatīti. 1-
Sāpi taṃ sutvā udakabindūhi paggharanteheva aḍḍhullikhitehi kesehi
vegena gantvā "tuvaṭaṃ kho ayyaputta āgaccheyyāsīti āha. Taṃ
tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa
hatthato pattaṃ aggaṇhitvāva taṃ vihāraṃ netvā "pabbajissasi
nandāti āha. So buddhagāravena "na pabbajissāmīti avatvā
"āma bhante pabbajissāmīti āha. Satthā "tenahi bhikkhave
nandaṃ  pabbājethāti āha. Satthā kapilavatthupuraṃ gantvā tatiyadivase
nandaṃ pabbājesi. Sattame divase rāhulamātā kumāraṃ alaṅkaritvā
bhagavato santikaṃ pesesi "passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ
suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayante pitā, etassa
tava pituno jātakāle mahantā nidhikumbhiyo ahesuṃ, tassa
nikkhamanakālato paṭṭhāya na passāmi, gaccha naṃ dāyajjaṃ yācāhi
`ahaṃ tāta kumāro, abhisekaṃ patvā cakkavattī bhavissāmi, dhanena
me attho, dhanaṃ me dehi, sāmiko hi putto pitu santakassāti.
Kumāro bhagavato santikaṃ gantvā vanditvā pitusinehaṃ paṭilabhitvā
haṭṭhatuṭṭho "sukhā te samaṇa chāyāti vatvā aññaṃpi
bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco
anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi "dāyajjaṃ
me samaṇa dehi, dāyajjaṃ me samaṇa dehīti bhagavantaṃ anubandhi.
@Footnote: 1. Ma. kiṃ tumhe hi taṃ vinā karissathāti.
Bhagavāpi kumāraṃ na nivattāpesi. Parijanopi bhagavatā saddhiṃ
gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva
agamāsi. Tato bhagavā cintesi "yaṃ ayaṃ pitu santakaṃ dhanaṃ
icchati, taṃ vaṭṭānugataṃ savighātaṃ; handassa bodhimūle mayā
paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ
karomīti.
     Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi "tenahi
tvaṃ sārīputta rāhulakumāraṃ pabbājehīti. Thero taṃ pabbājesi.
Pabbajite pana kumāre, rañño taṃ sutvā adhimattaṃ dukkhaṃ
uppajji. Taṃ adhivāsetuṃ asakkonto bhagavato santikaṃ gantvā
paṭinivedetvā "sādhu bhante ayyā mātāpitūhi ananuññātaṃ
puttaṃ na pabbājeyyunti varaṃ yāci. Bhagavā tassa taṃ varaṃ
datvā, punekadivasaṃ rājanivesane katapātarāso, ekamantaṃ nisinnena
raññā "bhante tumhākaṃ dukkarakārikakāle ekā devatā maṃ
upasaṅkamitvā `putto te kālakatoti āha, ahaṃ tassā vacanaṃ
asaddahanto `na mayhaṃ putto bodhiṃ appatvā kālaṃ karotīti
taṃ paṭikkhipinti vutte, "idāni mahārāja kiṃ saddahissatha;
pubbepi, aṭṭhikāni tuyhaṃ dassetvā `putto te matoti
vutte, na saddahitthāti, imissā atthuppattiyā mahādhammapālajātakaṃ 1-
kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhahi. Iti
@Footnote: 1. khu. jā. dasaka. 27/288.  tadaṭṭhakathā. 5/486.
Bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva
rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya
gahitapaṭiñño, niṭṭhite jetavanamahāvihāre, tattha gantvā vāsaṃ
kappesi.
     Evaṃ satthari jetavane viharanteyeva, āyasmā nando 1-
ukkaṇṭhitvā bhikkhūnaṃ etamatthaṃ ārocesi "anabhirato ahaṃ
āvuso brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, 2-
sikkhaṃ paccakkhāya hīnāyāvattissāmīti. Bhagavā taṃ pavattiṃ sutvā
āyasmantaṃ nandaṃ pakkosāpetvā etadavoca "saccaṃ kira tvaṃ
nanda sambahulānaṃ bhikkhūnaṃ evamārocesi `anabhirato ahaṃ āvuso
brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ
paccakkhāya hīnāyāvattissāmīti. "evaṃ bhanteti. "kissa pana
tvaṃ nanda anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ
sandhāretuṃ, sikkhaṃ paccakkhāya  hīnāyāvattissasīti. "sākiyānī
me bhante janapadakalyāṇī gharā nikkhamantassa aḍḍhullikhitehi 3-
kesehi apaloketvā maṃ etadavoca "tuvaṭaṃ kho ayyaputta
āgaccheyyāsīti; so kho ahaṃ bhante taṃ anussaramāno anabhirato
brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ
paccakkhāya hīnāyāvattissāmīti. Athakho bhagavā āyasmantaṃ nandaṃ
@Footnote: 1. khu. u. 25/103. 2. Sī.  santānetuṃ. pāliyampana "sandhāretunti dissati.
@3. "upaḍḍhullikhitehītipi pāṭho.
Bāhāya gahetvā iddhibalena tāvatiṃsadevalokaṃ nento, antarāmagge
ekasmiṃ jhāmakkhette jhāmakhānumatthake nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ
ekaṃ paluṭṭhamakkaṭiṃ dassetvā, tāvatiṃsabhavane sakkassa devarañño
upaṭṭhānaṃ āgatāni kakuṭapādāni 1- pañca accharāsatāni dassesi.
Dassetvā ca pana evamāha "taṃ kiṃ maññasi nanda, katamā nukho
abhirūpatarā ca 2- dassanīyatarā ca 2- pāsādikatarā ca, 2-
sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni
kakuṭapādānīti. Taṃ sutvā āha "seyyathāpi sā bhante chinnakaṇṇanāsa-
naṅguṭṭhā paluṭṭhamakkaṭī; evameva kho bhante sākiyānī janapadakalyāṇī,
imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyaṃpi na upeti,
kalaṃpi na upeti bhāgaṃpi na upeti; athakho imāneva pañca
accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni
cāti. "abhirama nanda, abhirama nanda, ahante pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānanti. "sace me
bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya
kakuṭapādānaṃ. Abhiramissāmahaṃ bhante bhagavā brahmacariyeti. Athakho
bhagavā āyasmantaṃ nandaṃ gahetvā tattha antarahito jetavaneyeva
pāturahosi.
     Assosuṃ kho bhikkhū "āyasmā kira nando bhagavato bhātā
@Footnote: 1. kakuṭapādānīti: rattavaṇṇatāya pārāvatapādasadisapādāni.  pāliyampana
@"kukkuṭapādānīti dissati.    2. Ma. Yu. vā. pāliyampi "vāti dissati.
Mātucchāputto accharānaṃ hetu brahmacariyaṃ carati, bhagavā kirassa
pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānanti.
Athakho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ
bhatakavādena ca upakkītakavādena ca samudācaranti "bhatako
kirāyasmā nando, upakkītako kirāyasmā nando, pañcannaṃ
accharāsatānaṃ hetu brahmacariyaṃ carati, bhagavā kirassa pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānanti. Athakho āyasmā
nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkītakavādena ca
aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto, nacirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi, "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti abbhaññāsi,  aññataro ca panāyasmā
nando arahataṃ ahosi.
     Athekā devatā rattibhāge sakalaṃ jetavanaṃ obhāsetvā
satthāraṃ upasaṅkamitvā vanditvā ārocesi "āyasmā bhante
nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja  viharatīti. Bhagavatopi kho ñāṇaṃ udapādi
"nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
Diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
Sopāyasmā tassā rattiyā accayena bhagavantaṃ upasaṅkamitvā
vanditvā etadavoca "yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ
accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ bhante bhagavantaṃ
etasmā paṭissavāti. "mayāpi kho te nanda cetasā ceto paricca
vidito `nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti,
devatāpi me etamatthaṃ ārocesi `āyasmā bhante nando āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimutiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti, yadeva kho te nanda
anupādāya āsavehi cittaṃ muttaṃ, athāhaṃ mutto etasmā
paṭissavāti. Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
        "yassa tiṇṇo kāmapaṅko    maddito kāmakaṇṭako
         mohakkhayamanuppatto       sukhadukkhe na vedhatīti. 1-
      Athekadivasaṃ bhikkhū āyasmantaṃ nandaṃ pucchiṃsu "āvuso nanda
pubbe tvaṃ `ukkaṇṭhitomhīti vadesi, idāni te kathanti. "natthi
me āvuso gihibhāvāya ālayoti. Taṃ sutvā bhikkhū "abhūtaṃ āyasmā
nando katheti, aññaṃ byākaroti, atītadivasesu `ukkaṇṭhitomhīti vatvā,
idāni `natthi me gihibhāvāya ālayoti kathetīti vatvā gantvā
@Footnote: 1. khu. u. 25/107.
Bhagavato etamatthaṃ ārocesuṃ. Bhagavā "bhikkhave atītadivasesu nandassa
attabhāvo ducchannagehasadiso ahosi, idāni succhannagehasadiso jāto,
ayaṃ hi dibbaccharānaṃ diṭṭhakālato paṭṭhāya pabbajitakiccassa matthakaṃ
pāpetuṃ vāyamanto taṃ kiccaṃ pattoti vatvā imā gāthā abhāsi
       "yathā agāraṃ ducchannaṃ      vuṭṭhi samativijjhati;
        evaṃ abhāvitaṃ cittaṃ       rāgo samativijjhati.
        Yathā agāraṃ succhannaṃ      vuṭṭhi na samativijjhati;
        evaṃ subhāvitaṃ cittaṃ       rāgo na samativijjhatīti.
     Tattha "agāranti: yaṅkiñci gehaṃ. Ducchannanti: viralacchannaṃ
chiddāvachiddaṃ. Samativijjhatīti:  vassavuṭṭhi  vinivijjhati. Abhāvitanti: taṃ
agāraṃ vuṭṭhi viya bhāvanārahitattā abhāvitaṃ cittaṃ rāgo samativijjhati,
na kevalaṃ rāgova, dosamohamānādayo sabbakkilesā tathārūpaṃ
cittaṃ ativijjhantiyeva.
     Subhāvitanti: samathavipassanābhāvanāhi subhāvitaṃ, evarūpaṃ cittaṃ
succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.
     Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu, mahājanassa
sātthikā desanā ahosi.
     Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso buddhā
ca nāma acchariyā, janapadakalyāṇiṃ nissāya ukkaṇṭhito nāmāyasmā
nando satthārā devaccharā āmisaṃ katvā vinītoti. Satthā āgantvā,
"kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā,
"imāya nāmāti vutte, "na bhikkhave idāneva, pubbepesa mayā
mātugāmena palobhetvā vinītoyevāti vatvā, tehi yācito atītaṃ āhari:
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente,  bārāṇasīvāsī
kappako nāma vāṇijo ahosi. Tasseko gadrabho kumbhabhāraṃ
vahati. Divase divase satta yojanāni gacchati. So ekasmiṃ samaye
gadrabhabhārakehi takkasilaṃ gantvā yāva bhaṇḍassa vissajjanā
gadrabhaṃ vicarituṃ vissajjesi. Athassa so gadrabho parikhāpiṭṭhe
caramāno ekaṃ gadrabhiṃ disvā upasaṅkami. Sā tena saddhiṃ paṭisanthāraṃ
karontī āha "kuto āgatosīti. "bārāṇasitoti.  "kena
kammenāti. "vāṇijakammenāti. "kittakaṃ bhāraṃ vahasīti. "kumbhabhāranti.
"ettakaṃ bhāraṃ vahanto katiyojanāni gacchasīti. "sattayojanānīti.
"gataṭṭhāne te kāci pādaparikammaṃ vā piṭṭhiparikammaṃ vā karontī
atthīti. "natthi bhaddeti. "evaṃ sante mahādukkhaṃ anubhosīti.
Kiñcāpi hi tiracchānagatānaṃ pādaparikammādikārako nāma natthi,
kāmasaññojanaghaṭṭanatthaṃ evarūpaṃ kathesi. So tassā kathāya
ukkaṇṭhito. Kappakopi bhaṇḍaṃ vissajjetvā tassa santikaṃ gantvā
"ehi tāta, gamissāmāti āha. "gacchatha tumhe, nāhaṃ gamissāmīti.
Atha naṃ punappunaṃ yācitvā "anicchantaṃ naṃ bhāyetvā nessāmīti
cintetvā imaṃ gāthamāha
         "patodante karissāmi       soḷasaṅgulikaṇṭakaṃ,
          sañchindissāmi te kāyaṃ;    evaṃ jānāhi gadrabhāti.
Taṃ sutvā gadrabho "evaṃ sante, ahaṃpi te kattabbaṃ jānissāmīti
vatvā imaṃ gāthamāha
         "patodamme karissasi        soḷasaṅgulikaṇṭakaṃ,
          purato patiṭṭhahitvāna       uddharitvāna pacchato
     bhaṇḍaṃ 1- te pātayissāmi; 2- evaṃ jānāhi kappakāti. 3-
Taṃ sutvā vāṇijo "kena nu kho kāraṇenesa maṃ evaṃ vadatīti
cintetvā ito cito ca olokento taṃ gadrabhiṃ disvā
"imāya esa evaṃ sikkhāpito bhavissati, `evarūpiṃ nāma te
gadrabhiṃ ānessāmīti mātugāmena taṃ palobhetvā nessāmīti
cintetvā imaṃ gāthamāha
         "catuppadiṃ saṅkhamukhiṃ          nāriṃ sabbaṅgasobhiniṃ
          bhariyaṃ te ānayissāmi,     evaṃ jānāhi gadrabhāti.
Taṃ sutvā tuṭṭhacitto gadrabho imaṃ gāthamāha
         "catuppadiṃ saṅkhamukhiṃ          nāriṃ sabbaṅgasobhiniṃ
          bhariyaṃ me ānayissasi,      evaṃ jānāhi kappaka
          kappaka bhiyyo gamissāmi     yojanāni catuddasāti.
Atha naṃ kappako "tenahi ehīti gahetvā sakaṭṭhānaṃ agamāsi.
So katipāhaccayena taṃ āha "nanu maṃ tumhe  `bhariyante
@Footnote: 1. Sī. Ma. Yu. dantaṃ. 2. Sī. sāvayissāmi. 3. Sī. Ma. Yu. kappaṭa.
Ānayissāmīti avocutthāti. "āma vuttaṃ, nāhaṃ attano kathaṃ
bhindissāmi, bhariyante ānayissāmi; vaṭṭaṃ pana tuyhaṃ ekakasseva
dassāmi, tuyhaṃ attano 1- dutiyassa taṃ pahotu vā mā vā, tvameva
jāneyyāsi; ubhinnaṃ vo saṃvāsamanvāya puttāpi jāyissanti, tehipi
bahūhi saddhiṃ tuyhaṃ taṃ pahotu vā mā vā, tvameva jāneyyāsīti.
Gadrabho, tasmiṃ kathenteyeva, anapekkho ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā "tadā bhikkhave gadrabhī
janapadakalyāṇī ahosi, gadrabho nando, vāṇijo ahameva,
evaṃ pubbepesa mayā mātugāmena palobhetvā vinītoti jātakaṃ
niṭṭhāpesīti.
                      Nandattheravatthu.
                      -----------
                 10. Cundasūkarikavatthu. (10)
     "idha socati pecca socatīti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto cundasūkarikaṃ nāma ārabbha kathesi.
     So kira pañcapaṇṇāsa vassāni sūkare vadhitvā khādanto
ca vikkīṇanto ca jīvitaṃ kappesi. Chātakakāle sakaṭena vīhī
ādāya janapadaṃ gantvā ekanāḷidvināḷimattena gāmasūkarapotake
@Footnote: 1. Ma.  tuyhaṃ vettanaṃ dutiyassa pahotu vā mā vā, Sī. tuyhaṃ pana attadutiyassa.
Kīṇitvā sakaṭaṃ pūretvā āgantvā pacchānivesane vajaṃ viya
ekaṭṭhānaṃ parikkhipitvā tattheva tesaṃ nivāpaṃ ropetvā, tesu
nānāgacche ca sarīravalañjañca khāditvā vaḍḍhitesu, yaṃ yaṃ
māretukāmo hoti, taṃ taṃ āḷāhane niccalaṃ bandhitvā sarīramaṃsassa
uddhumāyitvā bahalabhāvatthaṃ caturassamuggarena pothetvā "bahalamaṃso
jātoti ñatvā mukhaṃ vivaritvā dantantare daṇḍakaṃ datvā lohanāḷiyā
pakkuṭṭhitaṃ uṇhodakaṃ mukhe āsiñcati. Taṃ kucchiyaṃ pavisitvā pakkuṭṭhitaṃ
karīsaṃ ādāya adhobhāgena nikkhamitvā, yāva thokaṃ karīsaṃ
atthi, tāva āvilaṃ hutvā nikkhamati, suddhe udare, acchaṃ
anāvilaṃ nikkhamati. Athassa avasesaṃ udakaṃ piṭṭhiyaṃ āsiñcati. Taṃ
kāḷacammaṃ uppātetvā gacchati. Tato tiṇukkāya lomāni
jhāpetvā tiṇhena asinā sīsaṃ chindati. Paggharantaṃ lohitaṃ
bhājanena paṭiggahetvā maṃsaṃ lohitena madditvā pacitvā
puttadāramajjhe nisinno khāditvā sesaṃ vikkīṇāti. Tassa iminā
niyāmeneva jīvitaṃ kappentassa pañcapaṇṇāsa vassāni atikkantāni.
Tathāgate dhuravihāre vasante, ekadivasaṃpi pupphamuṭṭhimattena pūjā vā
kaṭacchumattabhikkhādānaṃ vā aññaṃ vā kiñci puññaṃ nāma nāhosi.
Athassa sarīre rogo uppajji. Jīvantasseva avīcimahānirayasantāpo
upaṭṭhahi. Avīcisantāpo nāma yojanasate ṭhatvā olokentassa
akkhīni bhindanasamattho pariḷāho hoti. Vuttampi cetaṃ
     "samantā yojanasataṃ  pharitvā tiṭṭhati sabbadāti. 1-
     Nāgasenattherena panassa pākatikaaggisantāpato adhimattatāya
ayamupamā vuttā "yathā mahārāja kuṭāgāramatto pāsāṇopi
nirayaaggimhi pakkhitto khaṇena vilayaṃ gacchati, nibbattasattā
panettha kammabalena mātukucchigatā viya na vilīyantīti. 2- Tassa
tasmiṃ santāpe upaṭṭhite, kammasarikkhako ākāro uppajji.
Gehamajjheyeva sūkararavaṃ ravitvā jannukehi vicaranto puratthimavatthumpi
pacchimavatthumpi gacchati. Athassa gehamānusakā taṃ daḷhaṃ gahetvā
mukhaṃ pidahanti. Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. So
viravanto ito cito ca vicarati. Samantā sattasu gharesu manussā
niddaṃ na labhanti. Maraṇabhayena tajjitassa panassa bahi nikkhamanaṃ
nivāretuṃ asakkonto sabbo gehajano, yathā anto ṭhito bahi
vicarituṃ na sakkoti; tathā gehadvārāni pidahitvā bahigehaṃ
parivāretvā rakkhanto acchati. Itaropi antogeheyeva
nirayasantāpena viravanto ito cito ca vicarati. Evaṃ satta
divasāni vicaritvā aṭṭhame divase kālaṃ katvā avīcimahāniraye
nibbatti. Avīcimahānirayo devadūtasuttantena vaṇṇetabbo. Bhikkhū
tassa gharadvārena gacchantā taṃ saddaṃ sutvā "sūkarasaddoti
saññino hutvā vihāraṃ gantvā satthu santike nisinnā evamāhaṃsu
@Footnote: 1. Ma. upa. 14/341. "tassa ayomayā bhūmi jalitā tejasā yuttā, samantā...sabbadāti
@devadūtasutte āgatā. 2. milinda. 92.
"bhante cundasūkarikassa gehadvāraṃ pidahitvā sūkarānaṃ māriyamānānaṃ,
ajja sattamo divaso; gehe kāci maṅgalakiriyā bhavissati maññe,
ettake nāma bhante sūkare mārentassa ekampi mettacittaṃ vā
kāruññaṃ vā natthi, na ca vata no evarūpo kakkhaḷo pharuso
satto diṭṭhapubboti. Satthā "na bhikkhave so ime satta divase
sūkare māreti, kammasarikkhakaṃ panassa udapādi, jīvantasseva
avīcimahānirayasantāpo upaṭṭhāsi, so tena santāpena satta divasāni
sūkararavaṃ ravanto antonivesane vicaritvā ajja kālaṃ katvā
avīcimhi nibbattoti vatvā, "bhante idha loke evaṃ socitvā
puna gantvā socanaṭṭhāneyeva nibbattoti vutte, "āma bhikkhave,
pamatto nāma gahaṭṭho vā hotu pabbajito vā, ubhayattha
socatiyevāti vatvā imaṃ gāthamāha
                "idha socati pecca socati
                 pāpakārī ubhayattha socati,
                 so socati so vihaññati
                 disvā kammakiliṭṭhamattanoti.
     Tattha "pāpakārīti; nānappakārassa pāpakammassa kārako
puggalo "akataṃ vata me kalyāṇaṃ, kataṃ me pāpanti ekaṃseneva
maraṇasamaye idha socati, idamassa kammasocanaṃ; vipākaṃ anubhavanto pana
pecca socati, idamassa paraloke vipākasocanaṃ; evaṃ so ubhayattha
socatiyeva. Teneva kāraṇena jīvamānoyeva so cundasūkarikopi
Socati. Disvā kammakiliṭṭhamattanoti: attano kiliṭṭhakammaṃ
passitvā socati, nānappakāraṃ vilapanto vihaññati kilamatīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ, mahājanassa
sātthikā desanā jātāti.
                      Cundasūkarikavatthu.
                      -----------
                11. Dhammikaupāsakavatthu. (11)
     "idha modati pecca modatīti imaṃ dhammadesanaṃ satthā jetavane
viharanto dhammikaupāsakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatā dhammikaupāsakā nāma ahesuṃ. Tesu
ekekassa pañca pañca upāsakasatāni parivāro. Yo tesaṃ jeṭṭhako,
tassa satta puttā satta dhītaro. Tesu ekekassa ekekā
salākayāgu salākabhattaṃ pakkhikabhattaṃ saṅghabhattaṃ uposathikabhattaṃ
āgantukabhattaṃ vassāvāsikaṃ ahosi. Tepi sabbeva anujātaputtā
nāma ahesuṃ. Iti cuddasannaṃ puttānaṃ bhariyāya  upāsakassāti
soḷasa salākayāguādīni pavattanti. Iti so saputtadāro sīlavā
kalyāṇadhammo dānasaṃvibhāgarato ahosi. Athassa aparabhāge
rogo uppajji. Āyusaṅkhāro parihāyi. So dhammaṃ sotukāmo
"aṭṭha vā me soḷasa vā bhikkhū pesethāti satthu santikaṃ
Pahiṇi. Satthā bhikkhū pesesi. Te gantvā tassa mañcaṃ parivāretvā
paññattesu āsanesu nisinnā, "bhante ayyānaṃ me dassanaṃ
dullabhaṃ bhavissati, dubbalomhi, ekaṃ me suttaṃ sajjhāyathāti
vuttā, "kataraṃ suttaṃ sotukāmo upāsakāti, "sabbabuddhānaṃ
avijahitaṃ satipaṭṭhānasuttanti 1- vutte, "ekāyano ayaṃ bhikkhave
maggo sattānaṃ visuddhiyāti suttantaṃ paṭṭhapesuṃ. Tasmiṃ khaṇe
chahi devalokehi sabbālaṅkārapaṭimaṇḍitā sahassasindhavayuttā
diyaḍḍhayojanasatikā cha rathā āgamiṃsu. Tesu ṭhitā devatā
"amhākaṃ devalokaṃ nessāma, amhākaṃ devalokaṃ nessāma,
ambho mattikabhājanaṃ bhinditvā suvaṇṇabhājanaṃ gaṇhanto viya
amhākaṃ devaloke abhiramituṃ idha nibbattatūti 2- vadiṃsu. Upāsako
dhammassavanantarāyaṃ anicchanto "āgametha āgamethāti āha.
Bhikkhū "amhe vadatīti saññāya tuṇhī ahesuṃ. Athassa puttadhītaro
"amhākaṃ pitā pubbe dhammassavanena atitto ahosi, idāni
pana bhikkhū pakkosāpetvā sajjhāyaṃ kāretvā sayameva vāreti,
maraṇassa abhāyanakasatto nāma natthīti viraviṃsu. Bhikkhū "idāni
anokāsoti uṭṭhāyāsanā pakkamiṃsu. Upāsako thokaṃ vītināmetvā
satiṃ paṭilabhitvā putte pucchi "kasmā kandathāti. "tāta
tumhe bhikkhū pakkosāpetvā dhammaṃ suṇantā sayameva vārayittha,
atha mayaṃ `maraṇassa abhāyanakasatto nāma natthīti kandimhāti.
@Footnote: 1. dī. mahā. 10/325. 2. Ma. nibbattāhīti.
"ayyā pana kuhinti. "anokāsoti uṭṭhāyāsanā pakkantā
tātāti. "nāhaṃ ayyehi saddhiṃ kathemīti. "atha kena saddhiṃ
kathethāti. "../../bdpicture/chahi devalokehi devatā cha rathe alaṅkaritvā
ādāya ākāse ṭhatvā `amhākaṃ devaloke abhiramāhi,
amhākaṃ devaloke abhiramāhīti saddaṃ karonti, tāhi saddhiṃ
kathemīti. "kuhiṃ tāta rathā, na mayaṃ passāmāti. "atthi
pana mayhaṃ ganthitāni pupphānīti. "atthi  tātāti. "kataro
devaloko ramaṇīyoti. "sabbabodhisattānaṃ buddhamātāpitūnañca
vasanaṭṭhānaṃ tusitabhavanaṃ ramaṇīyaṃ tātāti. "tenahi `tusitabhavanato
āgatarathe pupphadāmaṃ laggatūti pupphadāmaṃ khipathāti. Te khipiṃsu.
Taṃ rathadhure laggitvā ākāse olambi. Mahājano tadeva passati,
rathaṃ na passati. Upāsako "passathetaṃ pupphadāmanti vatvā,
"āma passāmāti vutte, "etaṃ tusitabhavanato āgatarathe olambati,
ahaṃ tusitabhavanaṃ gacchāmi, tumhe mā cintayittha, mama santike
nibbattitukāmā hutvā mayā kataniyāmeneva puññāni karothāti
vatvā kālaṃ katvā tusitabhavanato āgatarathe patiṭṭhāsi. Tāvadevassa
tigāvutappamāṇo saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍito attabhāvo
nibbatti, accharāsahassaṃ parivāresi, pañcavīsatiyojanikaṃ ratanavimānaṃ
pāturahosi. Tepi bhikkhū vihāraṃ anuppatte satthā pucchi "sutā
bhikkhave upāsakena dhammadesanāti. "āma bhante, antarāyeva
pana `āgamethāti vāresi, athassa puttadhītaro kandiṃsu, mayaṃ
`idāni Anokāsoti uṭṭhāyāsanā nikkhantāti. "na so bhikkhave
tumhehi saddhiṃ kathesi; chahi pana devalokehi devatā cha rathe
alaṅkaritvā āharitvā taṃ upāsakaṃ pakkosiṃsu, so dhammadesanāya
antarāyaṃ anicchanto tāhi saddhiṃ kathesīti. "evaṃ bhanteti. "evaṃ
bhikkhaveti. "idāni kuhiṃ nibbattoti. "tusitabhavane bhikkhaveti. "bhante
idha ñātimajjhe modamāno caritvā puna modanaṭṭhāneyeva
nibbattoti. "āma bhikkhave, appamattā hi gahaṭṭhā vā
pabbajitā vā sabbattha modantiyevāti vatvā imaṃ gāthamāha
                "idha modati pecca modati
                 katapuñño ubhayattha modati,
                 so modati so pamodati
                 disvā kammavisuddhimattanoti.
     Tattha katapuññoti: nānappakārassa kusalassa kārako
puggalo "akataṃ vata me pāpaṃ, kataṃ vata me kalyāṇanti idha
kammamodanena modati, pecca vipākamodanena modati, evaṃ ubhayattha
modati nāma. Kammavisuddhinti: dhammikaupāsakopi attano kammavisuddhiṃ
puññakammasampattiṃ disvā kālakiriyato pubbe idha lokepi modati,
kālaṃ katvā idāni paralokepi pamodati atimodatiyevāti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ, mahājanassa
sātthikā dhammadesanā jātāti.
                     Dhammikaupāsakavatthu.
                    --------------
                  12. Devadattavatthu. (12)
     "idha tappati pecca tappatīti imaṃ dhammadesanaṃ satthā
jetavane viharanto devadattaṃ ārabbha kathesi.
     Devadattassa vatthuṃ pabbajitakālato paṭṭhāya yāva paṭhavippavesanā
devadattaṃ ārabbha bhāsitāni sabbāni jātakāni vitthāretvā kathitaṃ.
Ayaṃ panettha saṅkhepo:
     satthari, anupiyaṃ nāma mallānaṃ nigamo, taṃ nissāya anupiyambavane
viharanteyeva, tathāgatassa lakkhaṇapaṭiggahaṇadivaseyeva asītisahassehi
ñātikulehi "rājā vā hotu buddho vā, khattiyaparivāro
vicarissatīti asītisahassaputtā paṭiññātā, tesu yebhuyyena
pabbajitesu, "bhaddiyarājānaṃ anuruddhaṃ ānandaṃ bhaguṃ kimbilaṃ devadattanti
ime cha sakke apabbajante disvā "mayaṃ attano putte
pabbājema, ime cha sakkā na ñātakā maññe; tasmā na
pabbajantīti kathaṃ samuṭṭhāpesuṃ. Atha mahānāmo sakko anuruddhaṃ
upasaṅkamitvā "tāta amhākaṃ kulā pabbajito natthi, tvaṃ vā
pabbaja, ahaṃ vā pabbajissāmīti āha. So pana sukhumālo hoti
sampannabhogo, "natthīti vacanampi tena na sutapubbaṃ. Ekadivasaṃ hi
tesu chasu khattiyesu  guḷakīḷāya kīḷantesu, anuruddho pūvena parājito
pūvatthāya pahiṇi. Athassa mātā pūve sajjetvā pahiṇi. Te
khāditvā pana kīḷiṃsu. Punappunaṃ tasseva parājayo hoti. Mātā
panassa pahite  pahite tikkhattuṃ pūve pahiṇitvā catutthavāre
"pūvā  natthīti pahiṇi. So "natthīti vacanassa assutapubbattā
"esāpekā pūvavikati bhavissatīti maññamāno "natthipūvameva
āharathāti pesesi. Mātā panassa, "natthipūvaṃ kira ayye dethāti
vutte, "mama puttena `natthīti padaṃ na sutapubbaṃ, iminā pana
upāyena etamatthaṃ jānāpessāmīti tucchaṃ suvaṇṇapātiṃ aññāya
suvaṇṇapātiyā paṭikujjitvā pesesi. Nagarapariggāhikā devatā
cintesuṃ "anuruddhasakkena annabhārakāle attano bhāgabhattaṃ
upariṭṭhapaccekabuddhassa datvā `natthīti me vacanassa savanaṃ mā
hotu, bhojanuppattiṭṭhānajānanaṃ mā hotūti patthanā katā, sacāyaṃ
tucchapātiṃ passissati; devasamāgamaṃ pavisituṃ na labhissāma, sīsampi
no sattadhā phaleyyāti. Atha naṃ pātiṃ dibbapūvehi puṇṇaṃ akaṃsu.
Tassā guḷamaṇḍale ṭhapetvā ugghāṭitamattāya pūvagandho sakalanagaraṃ
chādetvā ṭhito. Pūvakhaṇḍaṃ mukhe ṭhapitamattameva sattarasaharaṇīsahassāni
anuphari. So cintesi "nāhaṃ mātu piyo, ettakaṃ me kālaṃ imaṃ
natthipūvannāma na paci, ito paṭṭhāya aññaṃ pūvaṃ na khādissāmīti
gehaṃ gantvā mātaraṃ pucchi "amma tumhākaṃ ahaṃ piyo, appiyoti.
"tāta ekakkhino akkhi viya hadayaṃ viya ca atipiyo meti. "atha
kasmā ettakaṃ kālaṃ mayhaṃ natthipūvaṃ na pacittha ammāti. Sā
cullupaṭṭhākaṃ pucchi "atthi kiñci pātiyaṃ tātāti. "paripuṇṇā
ayye pātī pūvehi, evarūpā pūvā nāma me na diṭṭhapubbāti.
Sā cintesi "mayhaṃ putto puññavā katābhinīhāro bhavissati,
Devatāhi pātiṃ pūretvā pahitā bhavissantīti. Atha naṃ putto
"amma ito paṭṭhāyāhaṃ aññaṃ pūvannāma na khādissāmi, natthipūvameva
paceyyāsīti. Sāpissa tato paṭṭhāya, "pūvaṃ khāditukāmomhīti
vutte, tucchapātimeva aññāya pātiyā paṭikujjitvā pesesi.
Yāva agāramajjhe vasi, tāvassa devatā dibbapūve pahiṇiṃsu. So
ettakaṃpi ajānanto pabbajjannāma kiṃ jānissati, tasmā "kā
esā pabbajjā nāmāti bhātaraṃ pucchitvā, "ohāritakesamassunā
kāsāyanivatthena kaṭṭhatthare vā vidalamañcake vā nipajjitvā
piṇḍāya carantena viharitabbaṃ, esā pabbajjā nāmāti vutte,
"bhātika ahaṃ sukhumālo, nāhaṃ sakkhissāmi pabbajitunti āha.
"tenahi tāta kammantaṃ uggahetvā gharāvāsaṃ vasa, na hi sakkā
amhesu ekena apabbajitunti āha. Atha naṃ "ko eso kammanto
nāmāti pucchi. Bhattuṭṭhānaṭṭhānaṃpi ajānanto kulaputto kammantaṃ
nāma kiṃ jānissati. Ekadivasaṃ hi tiṇṇaṃ khattiyānaṃ kathā udapādi
"bhattaṃ nāma kuhiṃ uṭṭhahatīti. Kimbilo āha "koṭṭhe uṭṭhahatīti.
Atha naṃ bhaddiyo "tvaṃ bhattassa uṭṭhānaṭṭhānaṃ na jānāsi,
bhattannāma ukkhaliyaṃ uṭṭhahatīti āha. Anuruddho "tumhe dvepi
na jānātha, bhattannāma ratanamakulāya suvaṇṇapātiyaṃ uṭṭhahatīti
āha. Tesu kira ekadivasaṃ kimbilo koṭṭhato vīhī otāriyamāne
disvā "ete koṭṭhakeyeva jātāti saññī ahosi. Bhaddiyopi
ekadivasaṃ ukkhalito bhattaṃ vaḍḍhiyamānaṃ disvā "ukkhaliyaññeva
Uppannanti saññī ahosi. Anuruddhena pana neva vīhī koṭṭentā
na bhattaṃ pacentā vā vaḍḍhentā vā diṭṭhapubbā, vaḍḍhetvā
pana purato ṭhapitameva passati. So "bhuñjitukāmakāle bhattaṃ pātiyaṃ
uṭṭhahatīti saññamakāsi. Evaṃ tayopi te bhattuṭṭhānaṭṭhānaṃpi na
jānanti. Tenāyaṃ "ko esa kammanto nāmāti pucchitvā
"paṭhamaṃ khettaṃ kasāpetabbantiādikaṃ saṃvacchare saṃvacchare kattabbaṃ
kiccaṃ sutvā "kadā kammantānaṃ anto paññāyissati, kadā mayaṃ
appossukkā bhoge bhuñjissāmāti vatvā, kammantānaṃ apariyantatāya
akkhātāya, "tenahi tvaññeva gharāvāsaṃ vasa, na mayhaṃ etena
atthoti vatvā mātaraṃ upasaṅkamitvā "anujānāhi maṃ amma,
ahaṃ pabbajissāmīti vatvā, tāya tikkhattuṃ  paṭikkhipitvā "sace
te sahāyako bhaddiyarājā pabbajissati, tena saddhiṃ pabbajāhīti
vutte, taṃ upasaṅkamitvā "mama kho samma pabbajjā tava
paṭibaddhāti vatvā taṃ nānappakārehi saññāpetvā sattame
divase attanā saddhiṃ pabbajatthāya paṭiññaṃ gaṇhi. Tato "bhaddiyo
sakyarājā anuruddho ānando bhagu kimbilo devadatto cāti
ime cha khattiyā upālikappakasattamā, devā viya dibbasampattiṃ
sattāhaṃ mahāsampattiṃ anubhavitvā uyyānaṃ gacchantā viya caturaṅginiyā
senāya nikkhamitvā paravisayaṃ patvā rājāṇāya sabbasenaṃ
nivattāpetvā paravisayaṃ okkamiṃsu. Tattha cha khattiyā attano
ābharaṇāni omuñcitvā bhaṇḍikaṃ katvā "handa bhaṇe upāli
Nivattassu, alaṃ te ettakaṃ jīvikāyāti tassa adaṃsu. So tesaṃ
pādamūle pavattitvā paridevitvā tesaṃ āṇaṃ atikkamituṃ asakkonto
uṭṭhāya taṃ gahetvā nivatti. Tesaṃ dvidhā jātakāle vanaṃ
rodanappattaṃ viya paṭhavī kampanākārappattā viya ahosi. Upālikappakopi
thokaṃ gantvā nivattitvā evaṃ cintesi "caṇḍā kho sākiyā
`iminā kumārā nipātitāti ghāteyyuṃpi maṃ, ime hi nāma
sakyakumārā evarūpaṃ sampattiṃ pahāya imāni anagghāni ābharaṇāni
kheḷapiṇḍaṃ viya chaḍḍetvā pabbajissanti, kimaṅgaṃ panāhanti
cintetvā bhaṇḍikaṃ omuñcitvā tāni ābharaṇāni rukkhe laggitvā
"atthikā gaṇhantūti vatvā tesaṃ santikaṃ gantvā tehi "kasmā
nivattosīti puṭṭho tamatthaṃ ārocesi. Atha naṃ te ādāya satthu
santikaṃ gantvā bhagavantaṃ vanditvā "mayaṃ bhante sākiyā nāma
mānanissitā, ayaṃ amhākaṃ dīgharattaṃ paricārako, imaṃ paṭhamataraṃ
pabbājetha, mayamassa abhivādanādīni karissāma, evaṃ no māno
nimmādayissatīti vatvā taṃ paṭhamataraṃ pabbājetvā pacchā sayaṃ pabbajiṃsu.
Tesu āyasmā bhaddiyo teneva antaravassena tevijjo ahosi.
Āyasmā anuruddho dibbacakkhuko hutvā pacchā mahāpurisavitakkasuttaṃ 1-
sutvā arahattaṃ pāpuṇi. Āyasmā ānando sotāpattiphale patiṭṭhahi.
Bhagutthero ca kimbilatthero ca aparabhāge vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇiṃsu. Devadatto pothujjanikaṃ iddhiṃ patto.
@Footnote: 1. aṅ. aṭṭhaka. 23/233.
Aparabhāge satthari kosambiyaṃ viharante, sasāvakasaṅghassa tathāgatassa
mahanto lābhasakkāro nibbatti. Tattha vatthabhesajjādihatthā
manussā vihāraṃ pavisitvā "kuhiṃ satthā, kuhiṃ sārīputtatthero, kuhiṃ
mahāmoggallānatthero, kuhiṃ mahākassapatthero, kuhiṃ bhaddiyatthero,
kuhiṃ anuruddhatthero, kuhiṃ ānandatthero, kuhiṃ bhagutthero, kuhiṃ
kimbilattheroti asītimahāsāvakānaṃ nisinnaṭṭhānaṃ olokentā vicaranti.
"devadattatthero kuhiṃ nisinno vā ṭhito vāti pucchanto nāma
natthi. So cintesi "ahaṃ etehi saddhiṃyeva pabbajito, etepi
khattiyapabbajitā, ahaṃpi khattiyapabbajito; lābhasakkārahatthā manussā
ete pariyesanti, mama nāmaṃ gahetāpi natthi, kena nu kho
saddhiṃ ekato hutvā kaṃ pasādetvā mama lābhasakkāraṃ nibbatteyyanti.
Athassa etadahosi "ayaṃ rājā bimbisāro paṭhamadassaneneva
ekādasanahutehi saddhiṃ sotāpattiphale patiṭṭhito, na sakkā
etena saddhiṃ ekato bhavituṃ, kosalaraññāpi saddhiṃ na sakkā
ekato bhavituṃ, ayaṃ kho pana rañño putto ajātasattukumāro
kassaci guṇadosaṃ na jānāti, etena saddhiṃ ekato bhavissāmīti.
So kosambito rājagahaṃ gantvā kumārakavaṇṇaṃ abhinimminitvā
cattāro āsīvise catūsu hatthapādesu ekaṃ gīvāya bandhitvā
ekaṃ sīse cumbaṭakaṃ katvā ekaṃ ekaṃsaṃ karitvā imāya ahimekhalāya
ākāsato oruyha ajātasattussa ucchaṅge nisīditvā, tena
bhītena "kosi tvanti vutte, "ahaṃ devadattoti vatvā tassa
Bhayavinodanatthaṃ taṃ attabhāvaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo
purato ṭhatvā taṃ pasādetvā lābhasakkāraṃ nibbattesi. So
lābhasakkārābhibhūto "ahaṃ bhikkhusaṅghaṃ pariharissāmīti pāpakaṃ cittaṃ
uppādetvā saha cittuppādena iddhito parihāyitvā satthāraṃ
veḷuvanavihāre sarājikāya parisāya dhammaṃ desentaṃ vanditvā
uṭṭhāyāsanā añjalimpaggayha "bhagavā bhante etarahi jiṇṇo
vuḍḍho mahallako, appossukko diṭṭhadhammasukhavihāraṃ anuyuñjatu;
ahaṃ bhikkhusaṅghaṃ pariharissāmi, niyyādetha me bhikkhusaṅghanti vatvā
satthārā kheḷāsikavādena apasādetvā paṭikkhitto, anattamano
imaṃ paṭhamaṃ tathāgate āghātaṃ bandhitvā apakkami. Athassa bhagavā
rājagahe pakāsanīyakammaṃ kāresi. So "pariccattodāni ahaṃ
samaṇena gotamena, idānissa anatthaṃ karissāmīti ajātasattuṃ
upasaṅkamitvā "pubbe kho kumāra manussā dīḍāyukā, etarahi
appāyukā, ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno
kālaṃ kareyyāsi, tenahi tvaṃ kumāra pitaraṃ hantvā rājā hohi,
ahaṃ bhagavantaṃ hantvā buddho  bhavissāmīti vatvā, tasmiṃ rajje
patiṭṭhite, tathāgatassa vadhāya purise payojetvā, tesu sotāpattiphalaṃ
patvā nivattesu, sayaṃ gijjhakūṭaṃ abhiruhitvā "ahameva samaṇaṃ
gotamaṃ jīvitā voropessāmīti silaṃ pavijjhitvā ruhiruppādakammaṃ
katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ
vissajjāpesi. Tasmiṃ āgacchante, ānandatthero attano jīvitaṃ satthu
Pariccajitvā purato aṭṭhāsi. Satthā nāgaṃ dametvā nagarā nikkhamitvā
vihāraṃ āgantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ
paribhuñjitvā, tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ
rājagahavāsīnaṃ anupubbīkathaṃ kathesi. Caturāsītiyā pāṇasahassānaṃ
dhammābhisamayo jāto. "aho mahāguṇo āyasmā ānando;
tathārūpe nāma hatthināge āgacchante, attano jīvitaṃ pariccajitvā
satthu purato aṭṭhāsīti therassa guṇakathaṃ sutvā "na bhikkhave
idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevāti vatvā bhikkhūhi
yācito cullahaṃsamahāhaṃsakakkaṭakajātakāni 1- 2- 3- kathesi.
     Devadattassāpi kammaṃ neva tathā rañño mārāpitattā,
na vadhakānaṃ payojitattā, na silāya paviddhattā, pākaṭaṃ ahosi;
yathā nāḷāgirihatthino vissajjitattā. Tadā hi mahājano "rājāpi
devadatteneva mārāpito, vadhakāpi payojitā, silāpi paviddhā;
idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpaṃ
gahetvā rājā vicaratīti kolāhalamakāsi. Rājā mahājanassa kathaṃ
sutvā pañca thālipākasatāni harāpetvā na puna tassupaṭṭhānaṃ
agamāsi. Nāgarāpissa kulaṃ upagatassa bhikkhāmattampi nādaṃsu. So
parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā
@Footnote: 1. khu. jā. asīti. 28/68. tadaṭṭhakathā. 8/211. 2. khu. jā. asīti. 28/77.
@tadaṭṭhakathā. 8/242.  3. khu. jā. catu. 27/145. tadaṭṭhakathā. 4/335. tattha pana
@"kakkārujātakanti khāyati.
Pañca vatthūni yācitvā bhagavatā "alaṃ devadatta, yo icchati,
āraññako hotūti paṭikkhitto, "kassāvuso vacanaṃ sobhaṇaṃ: kiṃ
tathāgatassa udāhu mama? ahaṃ hi ukkaṭṭhavasena evaṃ vadāmi `sādhu
bhante bhikkhū yāvajīvaṃ araññikā assu, piṇḍapātikā, paṃsukūlikā,
rukkhamūlikā, macchamaṃsaṃ na khādeyyunti, yo dukkhā muccitukāmo,
so mayā saddhiṃ āgacchatūti vatvā pakkāmi. Tassa vacanaṃ sutvā
ekacce navapabbajitā mandabuddhino "kalyāṇaṃ devadatto āha,
etena saddhiṃ vicarissāmāti tena saddhiṃ ekatova ahesuṃ. Iti so
pañcasatehi bhikkhūhi saddhiṃ tehi pañcahi vatthūhi lūkhappasannaṃ janaṃ
saññāpento kulesu viññāpetvā bhuñjanto saṅghabhedāya parakkami.
So bhagavatā "saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi
cakkabhedāyāti puṭṭho "saccaṃ bhagavāti vatvā "garuko kho
devadatta saṅghabhedotiādīhi ovaditopi satthu vacanaṃ anādayitvā
pakkanto, āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvā
"ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā aññatra
bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmīti āha. Thero
tamatthaṃ bhagavato ārocesi. Taṃ viditvā satthā uppannadhammasaṃvego
hutvā "devadatto sadevakassa lokassa anatthanissitaṃ attano
avīcimhi pacanakammaṃ karotīti parivitakketvā
          "sukarāni asādhūni        attano ahitāni ca;
           yaṃ ve hitañca sādhuñca    taṃ ve paramadukkaranti
Imaṃ gāthaṃ vatvā puna imaṃ udānaṃ udānesi
          "sukaraṃ sādhunā sādhu,     sādhu pāpena dukkaraṃ;
           pāpaṃ pāpena sukaraṃ,     pāpamariyehi dukkaranti. 1-
     Athakho devadatto uposathadivase attano parisāya saddhiṃ
ekamantaṃ nisīditvā "yassimāni pañca vatthūni khamanti, so
salākaṃ gaṇhatūti vatvā, pañcasatehi vajjīputtakehi navakehi
appakataññūhi salākāya gahitāya, saṅghaṃ bhinditvā te bhikkhū
ādāya gayāsīsaṃ agamāsi. Tassa tattha gatabhāvaṃ sutvā satthā tesaṃ
bhikkhūnaṃ ānayatthāya dve aggasāvake pesesi. Te tattha gantvā
ādesanāpāṭihāriyānusāsaniyā ca iddhipāṭihāriyānusāsaniyā ca
anusāsantā te amataṃ pāyetvā ādāya ākāsenāgamiṃsu.
Kokālikopi kho "uṭṭhehi āvuso devadatta, nītā te bhikkhū
sārīputtamoggallānehi, nanu tvaṃ mayā vutto `mā āvuso
sārīputtamoggallānehi vissāsi; pāpicchā sārīputtamoggallānā,
pāpikānaṃ icchānaṃ vasaṅgatāti vatvā jannukena hadayamajjhe pahari.
Tassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
     Āyasmantaṃ pana sārīputtaṃ bhikkhusaṅghaparivutaṃ ākāsenāgacchantaṃ
disvā bhikkhū āhaṃsu "bhante āyasmā sārīputto gamanakāle
attadutiyova gato, idāni mahāparivāro āgacchanto sobhatīti.
Satthā "na  bhikkhave idāneva, tiracchānayoniyaṃ nibbattakālepi
@Footnote: 1. cullavagga. 7/194. khu. u. 25/167.
Mama putto mama santikaṃ āgacchanto sobhatiyevāti vatvā
        "hoti sīlavataṃ attho       paṭisanthāravuttinaṃ.
         Lakkhaṇaṃ passa āyantaṃ      ñātisaṅghapurakkhitaṃ,
         atha passasimaṃ kālaṃ        suvihīnaṃva ñātibhīti 1-
idaṃ jātakaṃ 2- kathesi. Puna bhikkhūhi "bhante devadatto kira
dve aggasāvake ubhosu passesu nisīdāpetvā `buddhalīḷhāya
dhammaṃ desessāmīti tumhākaṃ anukiriyaṃ karīti vutte, "na bhikkhave
idāneva; pubbepesa mama anukiriyaṃ kātuṃ vāyami, na pana sakkhīti
vatvā
        "api vīraka passesi       sakuṇaṃ mañjubhāṇakaṃ
         mayuragīvasaṅkāsaṃ         patiṃ mayhaṃ saviṭṭhakaṃ?
                udakathalacarassa pakkhino
                niccaṃ āmakamacchabhojino
                tassānukaraṃ saviṭṭhako
                sevālehi paliguṇṭhito matoti 3-
nadīcarakākajātakaṃ 4- kathetvā, aparesupi divasesu tathārūpimeva kathaṃ
ārabbha
               "acāri vatāyaṃ vitudaṃ vanāni
                kaṭṭhaṅgarukkhesu asārakesu,
@Footnote: 1. khu. jā. eka. 27/4. tadaṭṭhakathā. 1/220. 2. lakkhaṇajātakaṃ. 3. khu. jā.
@duka. 27/75. tadaṭṭhakathā. 3/199. 4. jātake "vīrakajātakanti khāyati.
                  Athāsadā khadiraṃ jātasāraṃ,
                  yatthābhidā garuḷo uttamaṅganti 1- ca
         lasī ca te nipphalitā,        matthako ca vidālito,
         sabbā te phāsukā bhaggā,    dāni samma virocasīti 2- ca
evamādīni jātakāni 3- kathesi. Puna "akataññū devadattoti kathaṃ
ārabbha
           "akaramhā va te kiccaṃ,    yaṃ balaṃ ahuvamha se;
            migarāja namo tyatthu;     api kiñci labhāmha se.
            Mama lohitabhakkhassa        niccaṃ luddāni kubbato
            dantantaragato santo      taṃ bhuṃ, yaṃpi jīvasīti 4-
ādīni jātakāni 5- kathesi. Puna vadhāya parisakkanamassa ārabbha
           "ñātametaṃ kuruṅgassa       yaṃ tvaṃ sepaṇṇi seyyasi;
            aññaṃ sepaṇṇiṃ gacchāmi,    na me te ruccate phalanti 6-
ādīni jātakāni 7-  kathesi. Puna "ubhato parihīno devadatto
lābhasakkārato ca sāmaññato cāti kathāsu pavattamānāsu,
"na bhikkhave idāneva, pubbepi parihīnoyevāti vatvā
@Footnote: 1. khu. jā. duka. 27/77. tadaṭṭhakathā. 3/216. 2. khu. jā. eka. 27/46. tadaṭṭhakathā.
@2/387.  3. kandagalajātakañceva virocanajātakañca.   4. khu. jā. catu. 27/133.
@tadaṭṭhakathā. 4/258.  5. javasakuṇajātakaṃ.  6. khu. jā. eka. 27/7. tadaṭṭhakathā. 1/262.
@7. kuruṅgamigajātakaṃ.
           "akkhī bhinnā, paṭo naṭṭho,  sakhīgehe ca bhaṇḍanaṃ,
            ubhato paduṭṭhakammantā      udakamhi thalamhi cāti 1-
ādīni jātakāni 2- kathesi. Evaṃ rājagahe viharanto devadattaṃ
ārabbha bahūni jātakāni kathetvā, rājagahato sāvatthiṃ gantvā
jetavanamahāvihāre vāsaṃ kappesi.
     Devadattopi kho nava māse gilāno, pacchime kāle satthāraṃ
daṭṭhukāmo hutvā attano sāvake "ahaṃ satthāraṃ daṭṭhukāmo,
taṃ me dassethāti vatvā, tehi "tvaṃ samatthakāle satthārā
saddhiṃ verī hutvā acari, na mayaṃ taṃ tattha nessāmāti vutte,
"mā maṃ nāsetha, mayā satthari āghāto kato, satthu pana mayi
kesaggamattopi āghāto natthīti. So hi bhagavā
            vadhake devadattamhi        core aṅgulimālake
            dhanapāle rāhule ca       sabbattha samamānasoti
"dassetha me bhagavantanti punappunaṃ yāci. Atha naṃ te mañcakenādāya
nikkhamiṃsu. Tassāgamanaṃ sutvā bhikkhū satthu ārocesuṃ "bhante devadatto
kira tumhākaṃ dassanatthāya āgacchatīti. "na bhikkhave so
tenattabhāvena maṃ passituṃ labhissatīti. Bhikkhū kira pañcannaṃ vatthūnaṃ
āyācitakālato paṭṭhāya puna buddhe daṭṭhuṃ na labhanti, ayaṃ
dhammatā. "asukaṭṭhānañca asukaṭṭhānañca āgato bhanteti āhaṃsu.
"yaṃ icchati, taṃ karotu; na so maṃ passituṃ labhissatīti. "bhante
@Footnote: 1. khu. jā. eka. 27/45. tadaṭṭhakathā. 2/372. 2. ubhatobhaṭṭhajātakaṃ.
Ito yojanamattaṃ āgato, aḍḍhayojanaṃ, gāvutaṃ, pokkharaṇīsamīpaṃ
āgato bhanteti. "sacepi antojetavanaṃ pavisati, neva maṃ
passituṃ labhissatīti. Devadattaṃ gahetvā āgatā jetavanapokkharaṇītīre
mañcaṃ otāretvā pokkharaṇiyaṃ nahāyituṃ otariṃsu. Devadattopi
kho mañcato uṭṭhāya ubho pāde bhūmiyaṃ ṭhapetvā nisīdi. Te
paṭhaviṃ pavisiṃsu. So anukkamena yāva gopphakā yāva jannukā
yāva kaṭito yāva thanato yāva gīvato pavisitvā hanukaṭṭhikassa
bhūmiyaṃ patiṭṭhitakāle gāthamāha
              "imehi aṭṭhīhi tamaggapuggalaṃ
               devātidevaṃ naradammasārathiṃ
               samantacakkhuṃ satapuññalakkhaṇaṃ
               pāṇehi buddhaṃ saraṇaṃ gatosmīti.
Idaṃ kira ṭhānaṃ disvā tathāgato devadattaṃ pabbājesi. Sace hi
so na pabbajissa; gihī hutvā kammaṃ bhāriyaṃ akarissa, āyatiṃ
bhavassa paccayaṃ kātuṃ nāsakkhissa; pabbajitvā ca pana, kiñcāpi
kammaṃ bhāriyaṃ karissati, āyatiṃ bhavassa paccayaṃ kātuṃ sakkhissatīti naṃ
satthā pabbājesi. So hi ito satasahassakappamatthake aṭṭhissaro
nāma paccekabuddho bhavissati. So paṭhaviṃ pavisitvā avīcimhi
nibbatti. Niccale buddhe aparaddhabhāvena pana niccalova hutvā
paccati. Tiyojanasatike antoavīcimhi yojanasatubbedhamevassa sarīraṃ
nibbatti, sīsaṃ yāva kaṇṇasakkhalito upari ayakapallaṃ pāvisi, pādā
Yāva gopphakā heṭṭhā ayapaṭhaviṃ paviṭṭhā, mahātālakkhandhaparimāṇaṃ
ayasūlaṃ pacchimabhittito nikkhamitvā piṭṭhimajjhaṃ bhinditvā urena
nikkhamitvā puratthimabhittiṃ pāvisi, aparaṃ dakkhiṇabhittito nikkhamitvā
dakkhiṇapassaṃ bhinditvā vāmapassena nikkhamitvā uttarabhittiṃ
pāvisi, aparaṃ upari kapallato nikkhamitvā matthakaṃ bhinditvā
adhobhāgena nikkhamitvā ayapaṭhaviṃ pāvisi. Evaṃ so tattha niccalo
hutvā paccati.
     Bhikkhū "ettakaṃ ṭhānaṃ gantvā devadatto satthāraṃ daṭṭhuṃ
alabhitvāva paṭhaviṃ paviṭṭhoti kathaṃ samuṭṭhāpesuṃ. Satthā "na
bhikkhave devadatto idāneva mayi aparajjhitvā paṭhaviṃ pāvisi,
pubbepi paviṭṭhoyevāti vatvā, hatthirājakāle maggamuḷhaṃ purisaṃ
samassāsetvā attano piṭṭhiṃ āropetvā khemantaṃ pāpitassa
tena puna tikkhattuṃ āgantvā `aggaṭṭhāne majjhimaṭṭhāne mūleti
evaṃ dante chinditvā tatiyavāre mahāpurisassa cakkhupathaṃ atikkamantassa
tassa paṭhaviṃ paviṭṭhabhāvaṃ dīpetuṃ
     "akataññussa posassa       niccaṃ vivaradassino
      sabbañce paṭhaviṃ dajjā     neva naṃ abhirādhayeti 1-
imaṃ jātakaṃ 2- kathetvā, punapi tatheva kathāya samuṭṭhitāya, khantivādibhūte
attani aparajjhitvā kalāburājabhūtassa tassa paṭhaviṃ paviṭṭhabhāvaṃ
dīpetuṃ khantivādijātakaṃ, 3- culladhammapālabhūte attani aparajjhitvā
@Footnote: 1. khu. jā. eka. 27/23. tadaṭṭhakathā. 2/128. 2. sīlavanāgajātakaṃ. 3. khu. jā. catu.
@27/137. tadaṭṭhakathā. 4/275.
Mahāpatāparājabhūtassa tassa paṭhaviṃ paviṭṭhabhāvaṃ dīpetuṃ culladhamma-
pālajātakañca 1- kathesi.
     Paṭhaviṃ paviṭṭhe pana devadatte, mahājano haṭṭhatuṭṭho
dhajapatākakadaliyo ussāpetvā puṇṇaghaṭe ṭhapetvā "lābhā vata
noti mahantaṃ chaṇaṃ anubhoti. Tamatthaṃ bhagavato ārocesuṃ. Bhagavā
"na bhikkhave idāneva devadatte mate mahājano tussati, pubbepi
tussiyevāti vatvā, sabbajanassa appiye caṇḍe pharuse bārāṇasiyaṃ
piṅgalarāje nāma mate mahājanassa tuṭṭhabhāvaṃ dīpetuṃ
              "sabbo jano hiṃsito piṅgalena,
               tasmiṃ mate, paccayaṃ vedayanti,
               piyo nu te āsi akaṇhanetto.
               Kasmā tuvaṃ rodasi dvārapāla?
               Na me piyo āsi akaṇhanetto,
               bhāyāmi paccāgamanāya tassa,
               ito gato hiṃseyya maccurājaṃ,
               so hiṃsito āneyya naṃ puna idhāti
imaṃ piṅgalajātakaṃ 2- kathesi.
     Bhikkhū satthāraṃ pucchiṃsu "idāni bhante devadatto kuhiṃ
nibbattoti. "avīcimahāniraye bhikkhaveti. "bhante idha tappanto
@Footnote: 1. khu. jā. pañca. 27/171. tadaṭṭhakathā. 4/450. 2. khu. jā. duka. 27/92. tadaṭṭhakathā.
@3/321.
Vicaritvā puna gantvā tappanaṭṭhāneyeva nibbattoti. "āma
bhikkhave, pabbajitā vā hontu gahaṭṭhā vā pamādavihārino
ubhayattha tappantiyevāti vatvā imaṃ gāthamāha
              "idha tappati, pecca tappati,
               pāpakārī ubhayattha tappati;
              `pāpaṃ me katanti tappati,
               bhiyyo tappati duggatiṃ gatoti.
     Tattha "idha tappatīti: idha kammatappanena domanassamattena
tappati. Peccāti: paraloke pana vipākatappanena atidāruṇena
apāyadukkhena tappati. Pāpakārīti: nānappakārassa pāpassa kattā.
Ubhayatthāti: iminā vuttappakārena tappanena ubhayattha tappati nāma.
Pāpaṃ meti: so hi kammatappanena tappanto "pāpaṃ me katanti
tappati, taṃ appamattakaṃ tappanaṃ; vipākatappanena pana tappanto
bhiyyo tappati duggatiṃ gato, atipharusena tappanena ativiya tappatīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā
mahājanassa sātthikā jātāti.
                      Devadattavatthu.
                      ----------
                 13. Sumanādevīvatthu. (13)
     "idha nandati, pecca nandatīti imaṃ dhammadesanaṃ satthā
jetavane viharanto sumanādeviṃ ārabbha kathesi.
     Sāvatthiyaṃ hi devasikaṃ anāthapiṇḍikassa gehe dve bhikkhusahassāni
bhuñjanti, tathā visākhāya mahāupāsikāya. Sāvatthiyañca yo yo
dānaṃ dātukāmo hoti; so so tesaṃ ubhinnaṃ okāsaṃ labhitvāva
karoti. "kiṃkāraṇāti. "tumhākaṃ dānaggaṃ anāthapiṇḍiko vā
visākhā vā āgatāti pucchitvā, "nāgatāti vutte, satasahassaṃ
vissajjetvā katadānampi "kiṃ dānaṃ nāmetanti garahanti. Ubhopi
hi te bhikkhusaṅghassa ruciñca anucchavikakiccāni ca jānanti. Tesu
viharantesu, bhikkhū cittānurūpameva bhuñjanti. Tasmā sabbe dānaṃ
dātukāmā te gahetvā gacchanti. Iti te attano ghare bhikkhū
parivisituṃ na labhanti. Tato visākhā "ko nu kho mama ṭhāne ṭhatvā
bhikkhusaṅghaṃ parivisissatīti upadhārentī puttassa dhītaraṃ disvā taṃ
attano ṭhāne ṭhapesi. Sā tassā nivesane bhikkhusaṅghaṃ parivisati.
Anāthapiṇḍikopi mahāsubhaddaṃ nāma jeṭṭhadhītaraṃ ṭhapesi. Sā hi
bhikkhūnaṃ veyyāvaccaṃ karontī dhammaṃ suṇantī sotāpannā hutvā
patikulaṃ agamāsi. Tato cullasubhaddaṃ ṭhapesi. Sāpi tatheva karontī
sotāpannā hutvā patikulaṃ gatā. Atha sumanādeviṃ nāma kaniṭṭhadhītaraṃ
ṭhapesi. Sā pana dhammaṃ sutvā sakadāgāmiphalaṃ patvā, kumārikāva
hutvā tathārūpena aphāsukena āturā āhārupacchedaṃ katvā pitaraṃ
Daṭṭhukāmā hutvā pakkosāpesi. So ekasmiṃ dānagge tassā
sāsanaṃ sutvāva āgantvā "kiṃ amma sumaneti āha. Sā pitaraṃ
āha "kiṃ kaniṭṭhabhātikāti. "vippalapasi ammāti. "na vippalapāmi
kaniṭṭhabhātikāti. "bhāyasi ammāti. "na bhāyāmi kaniṭṭhabhātikāti.
Ettakaṃ vatvāyeva pana sā kālamakāsi. So sotāpannopi samāno
seṭṭhī dhītari uppannasokaṃ adhivāsetuṃ asakkonto dhītu sarīrakiccaṃ
kāretvā rodanto satthu santikaṃ gantvā, "kiṃ gahapati dukkhī dummano
assumukho rudamāno āgatosīti vutte, "dhītā me bhante sumanādevī
kālakatāti āha. "atha kasmā socasi, nanu sabbesaṃ ekaṃsikaṃ
maraṇanti. "jānāmetaṃ bhante, evarūpā pana me hirottappasampannā
dhītā, sā maraṇakāle satiṃ paccupaṭṭhāpetuṃ asakkontī vippalapamānā
matā: tena me anappakaṃ domanassaṃ uppajjatīti. "kiṃ pana tāya
kathitaṃ mahāseṭṭhīti. "ahaṃ taṃ bhante `kiṃ amma sumaneti āmantesiṃ,
atha maṃ āha `kiṃ kaniṭṭhabhātikāti; tato `vippalapasi ammāti vutte,
`na vippalapāmi kaniṭṭhabhātikāti; `bhāyasi ammāti, `na bhāyāmi
kaniṭṭhabhātikāti; ettakaṃ vatvā kālamakāsīti. Atha naṃ bhagavā āha
"na hi te mahāseṭṭhi dhītā vippalapatīti. "atha kasmā evamāhāti.
"kaniṭṭhattāyeva; dhītā hi te gahapati maggaphalehi tayā mahallikā;
tvaṃ hi sotāpanno, dhītā pana te sakadāgāminī; sā maggaphalehi
mahallikattā taṃ evamāhāti. "evaṃ bhanteti. "evaṃ gahapatīti.
"idāni kuhiṃ nibbattā bhanteti. "tusitabhavane gahapatīti vutte,
"bhante mama dhītā idha ñātakānaṃ antare nandamānā vicaritvā
ito gantvāpi nandanaṭṭhāneyeva nibbattāti. Atha naṃ satthā
"āma gahapati appamattā nāma gahaṭṭhā vā pabbajitā vā
idhaloke ca paraloke ca nandantiyevāti vatvā imaṃ gāthamāha
              "idha nandati, pecca nandati,
               katapuñño ubhayattha nandati,
              `puññaṃ me katanti nandati,
               bhiyyo nandati suggatiṃ gatoti.
     Tattha "idhāti: idhaloke kammanandanena nandati. Peccāti:
paraloke vipākanandanena nandati. Katapuññoti: nānappakārassa
puññassa kattā. Ubhayatthāti: idha "kataṃ me kusalaṃ, akataṃ me
pāpanti nandati, parattha vipākaṃ anubhavanto nandati. Puññaṃ meti:
idha nandanto pana "puññaṃ me katanti somanassamattakeneva
kammanandanaṃ upādāya nandati. Bhiyyoti: vipākanandanena pana
sugatiṃ gato, sattapaññāsavassakoṭiyo saṭṭhiñca vassasatasahassāni
dibbasampattiṃ anubhavanto tusitapure ativiya nandatīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa
dhammadesanā sātthikā jātāti.
                      Sumanādevīvatthu.
                      -----------
               14. Dvesahāyakabhikkhuvatthu. (14)
     "bahumpi ce sahitaṃ bhāsamānoti imaṃ dhammadesanaṃ satthā
jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi.
     Sāvatthīvāsino hi dve kulaputtā sahāyakā vihāraṃ gantvā
satthu dhammadesanaṃ sutvā kāme pahāya satthu sāsane uraṃ datvā
pabbajitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā
satthāraṃ upasaṅkamitvā sāsane dhuraṃ pucchitvā vipassanādhurañca
ganthadhurañca vitthārato sutvā, eko tāva "ahaṃ bhante mahallakakāle
pabbajito na sakkhissāmi ganthadhuraṃ pūretuṃ, vipassanādhuraṃ pana
pūressāmīti yāva arahattā vipassanaṃ kathāpetvā ghaṭento vāyamanto
saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pana "ahaṃ ganthadhuraṃ
pūressāmīti anukkamena tepiṭakaṃ buddhavacanaṃ uggaṇhitvā gatagataṭṭhāne
dhammaṃ katheti, sarabhaññaṃ bhaṇati pañcannaṃ bhikkhusatānaṃ dhammaṃ vācento
vicarati, aṭṭhārasannaṃ mahāgaṇānaṃ ācariyo ahosi. Bhikkhū satthu
santike kammaṭṭhānaṃ gahetvā itarassa therassa vasanaṭṭhānaṃ gantvā
tassovāde ṭhatvā arahattaṃ patvā theraṃ vanditvā "satthāraṃ
daṭṭhukāmamhāti vadanti. Thero "gacchatha āvuso, mama vacanena
satthāraṃ vanditvā asītimahāthere vandatha, sahāyakattheraṃpi me `amhākaṃ
ācariyo tumhe vandatīti vadethāti pesesi. Te vihāraṃ gantvā
satthārañceva asītimahāthere ca vanditvā ganthikattherassa santikaṃ
gantvā "bhante amhākaṃ ācariyo tumhe vandatīti vadanti. Itarena ca
`ko Nāmesoti vutte, "tumhākaṃ sahāyakabhikkhu bhanteti vadanti. Evaṃ
there punappunaṃ sāsanaṃ pahiṇante, so bhikkhu thokaṃ kālaṃ sahitvā
aparabhāge sahituṃ asakkonto, "amhākaṃ ācariyo tumhe vandatīti
vutte, "ko esoti vatvā, "tumhākaṃ sahāyakabhikkhu bhanteti vutte,
"kiṃ pana tumhehi tassa santike uggahitaṃ: kiṃ dīghanikāyādīsu aññataro
nikāyo, kiṃ tīsu piṭakesu ekaṃ piṭakanti vatvā, "catuppadikaṃpi gāthaṃ
na jānāti, paṃsukūlaṃ gahetvā pabbajitakāleyeva araññaṃ paviṭṭho,
bahū vata antevāsike labhi, tassa āgatakāle mayā pañhaṃ
pucchituṃ vaṭṭatīti cintesi. Aparabhāge thero satthāraṃ daṭṭhuṃ āgato,
sahāyakattherassa santike pattacīvaraṃ ṭhapetvā gantvā satthārañceva
asītimahāthere ca vanditvā sahāyakattherassa vasanaṭṭhānaṃ paccāgami.
Athassa so vattaṃ kāretvā samappamāṇaṃ āsanaṃ gahetvā "pañhaṃ
pucchissāmīti nisīdi. Tasmiṃ khaṇe satthā "esa evarūpaṃ mama puttaṃ
viheṭhetvā niraye nibbatteyyāti tasmiṃ anukampāya vihāracārikaṃ
caranto viya tesaṃ nisinnaṭṭhānaṃ gantvā paññatte buddhāsane
nisīdi. Tattha tattha nisīdantā hi bhikkhū buddhāsanaṃ paññāpetvā
va nisīdanti. Tena satthā pakatipaññatteyeva āsane nisīdi.
Nisajja kho pana ganthikabhikkhuṃ paṭhamajjhāne pañhaṃ pucchitvā, tasmiṃ
akathite, dutiyajjhānaṃ ādiṃ katvā aṭṭhasupi samāpattīsu rūpārūpesu
pañhaṃ pucchi. Ganthikatthero ekaṃpi kathetuṃ nāsakkhi. Itaro taṃ
sabbaṃ kathesi. Atha naṃ sotāpattimagge pañhaṃ pucchi. Ganthikatthero
Kathetuṃ nāsakkhi. Tato khīṇāsavattheraṃ pucchi. Thero kathesi. Satthā
"sādhu sādhūti abhinanditvā sesamaggesupi paṭipāṭiyā pañhaṃ pucchi.
Ganthikatthero ekaṃpi kathetuṃ nāsakkhi. Khīṇāsavo pana pucchitapucchitaṃ
kathesi. Satthā catūsupi ṭhānesu tassa sādhukāraṃ adāsi. Taṃ sutvā
bhummadeve ādiṃ katvā yāva brahmalokā sabbā devatā ceva
nāgasupaṇṇā ca sādhukāraṃ adaṃsu. Taṃ sādhukāraṃ sutvā tassa
antevāsikā ceva saddhivihārino ca satthāraṃ ujjhāyiṃsu "kiṃ
nāmetaṃ satthārā kataṃ: kiñci ajānantassa mahallakattherassa catūsu
ṭhānesu sādhukāraṃ adāsi, amhākaṃ panācariyassa sabbapariyattidharassa
pañcannaṃ bhikkhusatānaṃ pāmokkhassa pasaṃsāmattaṃpi na karīti. Atha
ne satthā "kinnāmetaṃ bhikkhave kathethāti pucchitvā, tasmiṃ atthe
ārocite, "bhikkhave tumhākaṃ ācariyo mama sāsane bhatiyā
gāvo rakkhanasadiso, mayhaṃ pana putto yathāruciyā pañcagorase
paribhuñjanakasāmisadisoti vatvā imā gāthā abhāsi
              "bahumpi ce sahitaṃ 1- bhāsamāno
               na takkaro hoti naro pamatto,
               gopova gāvo gaṇayaṃ paresaṃ
               na bhāgavā sāmaññassa hoti.
               Appampi ce sahitaṃ bhāsamāno
               dhammassa hoti anudhammacārī
@Footnote: 1. Ma. saṃhita. ayañhi gāthā upendavajiro nāma hoti, so ca ja ta ja gaṇehi ceva
@garudvayena ca niyamito, tasmā "saṃhita iti yujjati.
               Rāgañca dosañca pahāya mohaṃ
               sammappajāno suvimuttacitto
               anupādiyāno idha vā huraṃ vā,
               sa bhāgavā sāmaññassa hotīti.
     Tattha "sahitanti tepiṭakassa buddhavacanassetaṃ nāmaṃ, taṃ
ācariye upasaṅkamitvā uggaṇhitvā bahumpi paresaṃ bhāsamāno
vācento kathento, taṃ dhammaṃ sutvā yaṃ kārakena puggalena
kattabbaṃ, takkaro na hoti, kukkuṭassa pakkhapaharaṇamattampi
aniccādivasena manasikāraṃ nappavattesi; eso, yathā nāma divase
bhatiyā gāvo rakkhanto gopo pātova sampaṭicchitvā sāyaṃ
gaṇetvā sāmikānaṃ niyyādetvā divasabhatimattaṃ gaṇhāti, yathāruciyā
pana pañcagorase paribhuñjituṃ na labhati; evameva kevalaṃ antevāsikānaṃ
santikā vattapaṭivattakaraṇamattassa bhāgī hoti, sāmaññassa pana
bhāgī na hoti. Yathā pana gopālakena niyyāditānaṃ gunnaṃ pañcagorasaṃ
gosāmikāva paribhuñjanti; tathā tena kathitaṃ dhammaṃ sutvā
kārakapuggalā yathānusiṭṭhaṃ paṭipajjitvā, keci paṭhamajjhānādīni
pāpuṇanti, keci vipassanaṃ vaḍḍhetvā maggaphalāni pāpuṇanti,
gosāmikā gorasasseva, sāmaññassa bhāgino honti. Iti
satthā sīlasampannassa bahussutassa pamādavihārino aniccādivasena
yonisomanasikāre appavattassa bhikkhuno vasena paṭhamaṃ gāthaṃ
kathesi, na dussīlassa.
     Dutiyagāthā pana appassutassāpi yonisomanasikāre kammaṃ
karontassa kārakapuggalassa vasena kathitā. Tattha "appampi ceti:
thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti:
atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ
pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ
caranto anudhammacārī hoti "ajja ajjevāti paṭivedhaṃ ākaṅkhanto
vicarati; so imāya sammāpaṭipattiyā rāgañca dosañca pahāya
mohaṃ, sammā hetunā nayena parijānitabbadhamme parijānanto,
tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto,
anupādiyāno idha vā huraṃ vā, idhalokaparaloke pariyāpannā vā
ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi
anupādiyanto mahākhīṇāsavo, maggasaṅkhātassa sāmaññassa vasena
āgatassa phalasāmaññassa ceva pañcaasekhadhammakkhandhasāmaññassa
ca bhāgavā hotīti. Ratanakūṭena viya agārassa, arahattena desanāya
kūṭaṃ gaṇhīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā
mahājanassa sātthikā jātāti.
                    Dvesahāyakabhikkhuvatthu.
                  Yamakavaggavaṇṇanā niṭṭhitā.
                      Paṭhamo vaggo.


             The Pali Atthakatha in Roman Book 18 page 104-148. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=18&A=2135              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=18&A=2135              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=269              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]