![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Seyyathāpi purāṇasikoṭṭhoti yathā nāma purāṇacammakāroti attho. Yathā hi purāṇacammakāro cammaṃ vitthataṃ karissāmīti itocītoca samañchati nikkaḍḍhati evaṃ sopi taṃ nisīdanaṃ. Tena taṃ bhagavā evamāha. Nisīdanannāma sadasaṃ vuccatīti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā kariyanti tāhi dasāhi sadasannāma vuccati. Sesamettha uttānameva. Chassamuṭṭhānaṃ. Nisīdanasikkhāpadaṃ sattamaṃ.The Pali Atthakatha in Roman Book 2 page 486. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10253&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=10253&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]