ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page282.

Saṅghopi amhehi dinnameva labhati gaṇhatha bhanteti evaṃpi vaṭṭati. {660} Saṅghassa pariṇataṃ aññasaṅghassāti ekasmiṃ vihāre saṅghassa pariṇataṃ aññaṃ vihāraṃ uddisitvā amukasmiṃ nāma vihāre saṅghassa dethāti pariṇāmeti. Cetiyassa vāti kiṃ saṅghassa dinnena cetiyassa pūjaṃ karothāti evaṃ cetiyassa vā pariṇāmeti. Cetiyassa pariṇatanti ettha niyametvā aññacetiyassa atthāya ropitamālāvacchato aññacetiyamhi pupphaṃpi āropetuṃ na vaṭṭati. Ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesakaṃ aññacetiyassa dāpetuṃ vaṭṭati. Puggalassa pariṇatanti antamaso sunakhassāpi pariṇataṃ imassa sunakhassa mā dehi etassa dehīti evaṃ aññapuggalassa pariṇāmeti dukkaṭaṃ. Sace pana dāyakā mayaṃ saṅghassa bhattaṃ dātukāmā cetiyapūjaṃ kātukāmā ekassa bhikkhuno parikkhāraṃ dātukāmā tumhākaṃ ruciyā dassāma bhaṇatha kattha demāti vadanti evaṃ vutte tena bhikkhunā yattha icchatha tattha dethāti vattabbā. Sace pana kevalaṃ kattha demāti pucchanti pāliyaṃ āgatanayeneva vattabbaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Samantapāsādikāya vinayasaṃvaṇṇanāya pariṇatasikkhāpadavaṇṇanā niṭṭhitā. Tiṃsakakaṇḍaṃ niṭṭhitaṃ.


             The Pali Atthakatha in Roman Book 2 page 282. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5933&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=5933&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=9526              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3609              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]