![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Chadanaṃ pana tiṇapaṇṇehi labbhati. Tasmā idhāpi yathā icchati tathā dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ idāni evaṃ chādehīti āṇāpetvā pakkamitabbaṃ. Sace pana na pakkamati tuṇhībhūtena ṭhātabbaṃ. Sabbaṃpi cetaṃ chādanaṃ chādanūpari veditabbaṃ. Uparūparicchanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tato ce uttarinti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vā. {137} Karaḷe karaḷeti tiṇamuṭṭhiyaṃ tiṇamuṭṭhiyaṃ. Sesamettha uttānamevāti. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Mahallakavihārasikkhāpadaṃ navamaṃ.The Pali Atthakatha in Roman Book 2 page 350. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7368&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=7368&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=607 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18735 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8106 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8106 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]