ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

Sandhicchedo. Kusalākusalakammavījassa khīṇattā nibbattanāvakāso
hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa
katattā sabbāsā iminā vantāti vantāso. Yo pana evarūpo
naro, sa ve paṭividdhalokuttaradhammatāya purisesu  uttamabhāvampattoti
purisuttamoti.
      Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi
arahattaṃ pāpuṇiṃsu, sesamahājanassāpi sātthikā dhammadesanā
ahosīti.
                    Sārīputtattheravatthu.
                      ----------
              9. Khadiravaniyarevatattheravatthu. (79)
      "gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto
khadiravaniyarevatattheraṃ ārabbha kathesi.
      Āyasmā hi sārīputto sattāsītikoṭidhanaṃ pahāya pabbajitvā
"cālā, upacālā, sīsupacālāti tisso bhaginiyo "cundo,
upasenoti ime dve bhātaro pabbājesi. Revatakumāro ekova
gehe avasiṭṭho. Athassa mātā cintesi "mama putto
upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso bhaginiyo dve
ca bhātaro pabbājesi, revato ekova avasiṭṭho; sace imaṃpi
pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati;
Daharakāleyeva naṃ gharāvāsena bandhissāmīti. Sārīputtattheropi
paṭikacceva bhikkhū āṇāpesi "sace āvuso revato pabbajitukāmo
āgacchati, āgatamattameva naṃ pabbājeyyātha; mama mātāpitaro
micchādiṭṭhikā, kintehi āpucchitehi, ahameva tassa mātā ca
pitā cāti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena
bandhitukāmā samajātike kule kumārikaṃ vāretvā divasaṃ vavatthapetvā
kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya
kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnaṃpi
ñātakesu sannipatitesu, udakapātiyaṃ hatthe otāretvā maṅgalāni
vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā "tava ayyikāya
diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva ammāti āhaṃsu.
Revatakumāro "ko nu kho imissā ayyikāya diṭṭhadhammoti
cintetvā "katarā imissā ayyikāti pucchi. Atha naṃ āhaṃsu
"tāta kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ
valitatacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikāti.
"kiṃ  pana ayaṃpi evarūpā bhavissatīti. "sace jīvissati, bhavissati
tātāti. So cintesi "evarūpaṃpi nāma sarīraṃ jarāya imaṃ
vippakāraṃ pāpuṇissati, idaṃ me bhātarā upatissena diṭṭhaṃ
bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatīti. Atha naṃ
ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya
pakkamiṃsu. So thokaṃ gantvā sarīrakiccaṃ apadisitvā "ṭhapetha tāva
Yānaṃ, otaritvā āgamissāmīti yānā otaritvā ekasmiṃ
gumbe thokaṃ  papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā
teneva apadesena otaritvā abhiruhitvā punapi tatheva akāsi.
Athassa ñātakā "addhā imassa uṭṭhānāni vattantīti
sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā
teneva apadesena otaritvā "tumhe pājentā purato gacchatha,
mayaṃ pacchato saṇikaṃ āgamissāmāti vatvā otaritvā gumbābhimukho
ahosi. Ñātakāpissa "pacchato āgamissatīti saññāya yānaṃ
pājentā agamaṃsu. Sopi tato palāyitvā, ekasmiṃ padese
tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha
"pabbājetha maṃ bhanteti. "āvuso tvaṃ sabbālaṅkārappaṭimaṇḍito,
mayaṃ te rāputtabhāvaṃ vā amaccaputtabhāvaṃ vā  na jānāma,
kathaṃ taṃ pabbājessāmāti. "tumhe maṃ bhante na jānāthāti. "na
jānāmāvusoti. "ahaṃ upatissassa kaniṭṭhabhātikoti. "ko esa
upatisso nāmāti. "bhante bhadantā mama bhātaraṃ `sārīputtoti
vadanti, tasmā `upatissoti vutte, na jānantīti. "kiṃ pana
sārīputtattherassa kaniṭṭhabhātikoti. "āma bhanteti. "tenahi
ehi, bhātarā te anuññātamevāti vatvā tassa ābharaṇāni
omuñcāpetvā ekamante ṭhapāpetvā taṃ pabbājetvā therassa
sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi "bhante
`āraññakabhikkhūhi kira revato pabbājitoti sāsanaṃ pahiṇiṃsu,
Gantvā taṃ passitvā āgamissāmīti. Satthā "adhivāsehi tāva
sārīputtāti gantuṃ nādāsi. Thero puna katipāhaccayena satthāraṃ
āpucchi. Satthā "adhivāsehi tāva sārīputta, mayaṃpi gamissāmāti
neva gantuṃ adāsi.
      Sāmaṇeropi "sacāhaṃ idha vasissāmi, ñātakā maṃ anubandhitvā
pakkosāpessantīti tesaṃ bhikkhūnaṃ santikā yāva arahattā
kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikañcaramāno tato
tiṃsayojanikaṭṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare
saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ
puna tattha gamanatthāya āpucchi. Satthā "mayaṃpi gamissāma sārīputtāti
pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero
dvedhāpathe ṭhatvā satthāraṃ āha "bhante revatassa santikaṃ
gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ
ujumaggo tiṃsayojaniko amanussapariggahito; katarena gacchāmāti.
"sīvalī pana ānanda amhehi saddhiṃ āgatoti.  "āma bhanteti.
"sace sīvalī āgato, ujumaggameva gaṇhāhīti. Satthā kira "ahaṃ
tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhathāti avatvā
"tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ etanti ñatvā
"sace sīvalī āgato, ujumaggaṃ gaṇhāhīti āha. Satthari pana taṃ
maggaṃ paṭipanne, devatā "amhākaṃ ayyassa sīvalittherassa sakkāraṃ
Karissāmāti cintetvā ekekayojane vihāre 1- kāretvā ekayojanato
uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā
"amhākaṃ ayyo sīvalitthero kahaṃ nisinnoti vicaranti. Thero
attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ
satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherasseva puññaṃ
anubhavamāno agamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato
gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni pañca caṅkamanasatāni
pañca rattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa
santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva
puññaṃ anubhavi.
      Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle
evaṃ cintayiṃsu "ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati
samaṇadhammaṃ kātuṃ, satthā `sārīputtassa kaniṭṭhoti mukholokanakiccaṃ
karonto evarūpassa navakammikassa santikaṃ āgatoti. Satthāpi
taṃ divasaṃ paccūsakāle lokaṃ olokento te bhikkhū disvā tesaṃ
cittavāraṃ aññāsi; tasmā tattha māsamattaṃ vasitvā nikkhamanadivase,
yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanā ca
pammussanti; tathā adhiṭṭhahitvā nikkhamanto vihārupacārato bahi
nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū "mayā idañcidañca
pammuṭṭhaṃ, mayāpi pammuṭṭhanti ubhopi nivattitvā taṃ ṭhānaṃ
@Footnote: 1. Sī. Yu. vihāraṃ.
Asallakkhetvā khadirarukkhakaṇṭakehi vijjhiyamānā vicaritvā ekasmiṃ
khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu.
Satthāpi bhikkhusaṅghaṃ ādāya puna māsamattameva sīvalittherassa puññaṃ
anubhavamāno gantvā pubbārāmaṃ pāvisi. Atha te mahallakabhikkhū
pātova mukhaṃ dhovitvā "āgantukabhattadāyikāya visākhāya ghare
yāguṃ pivissāmāti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu.
Atha ne visākhā pucchi "tumhe hi bhante satthārā saddhiṃ
revatattherassa vasanaṭṭhānaṃ agamitthāti. "āma upāsiketi. "ramaṇīyaṃ
bhante therassa vasanaṭṭhānanti. "kuto tassa ramaṇīyatā,
setakaṇṭakakhadirarukkhagahanaṃ petānaṃ 1- nivāsanaṭṭhānasadisaṃ upāsiketi.
Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā  tesaṃpi yāgukhajjakāni
datvā tatheva pucchi. Te āhaṃsu "na sakkā upāsike vaṇṇetuṃ,
sudhammādevasabhāsadisaṃ, iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhānanti.
Upāsikā cintesi "paṭhamaṃ āgatabhikkhū aññathā vadiṃsu, ime
aññathā vadanti; paṭhamaṃ āgatabhikkhū kiñcideva pammussitvā
iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana
iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantīti attano
paṇḍitabhāvena etamatthaṃ ñatvā "satthu āgamanakāle pucchissāmīti
aṭṭhāsi. Tato muhuttasseva satthā bhikkhusaṅghaparivuto visākhāya
gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ
@Footnote: 1. Yu. tāpasānaṃ.
Sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi
"bhante tumhehi saddhiṃ gatabhikkhūsu ekacce `revatattherassa
vasanaṭṭhānaṃ khadiragahanaṃ araññanti vadanti, ekacce `ramaṇīyanti
vadanti; kinnu kho etanti.  taṃ sutvā satthā "upāsike gāmo
vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ
ramaṇīyamevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ
gāthamāha
       "gāme vā yadivāraññe   ninne vā yadi vā thale
        yattha arahanto viharanti,  taṃ bhūmirāmaṇeyyakanti.
      Tattha "kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti,
cittavivekaṃ pana labhanteva; tesaṃ hi dibbappaṭibhāgānipi ārammaṇāni
cittaṃ cāletuṃ na sakkonti; tasmā gāmo vā hotu araññādīnaṃ
vā aññataraṃ, yattha arahanto viharanti. Taṃ bhūmirāmaṇeyyakanti:
so bhūmippadeso ramaṇīyoevāti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
       Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ "āvuso kena nu
kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni
satta vassāni 1- mātu kucchiyaṃ vasi, kena niraye paci, kena evaṃ
lābhaggayasaggappatto jātoti. Satthā taṃ kathaṃ sutvā "bhikkhave
kiṃ kathethāti pucchitvā, "bhante idannāmāti vutte, tassāyasmato
pubbakammaṃ kathento āha
@Footnote: 1. khuddakanikāyassa udāne pana suppavāsā koliyadhītā satta vassāni
@gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhāti dissati.
      "bhikkhave ito ekanavutikappe vipassī bhagavā loke
uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ
paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ
sajjetvā nāgarānaṃ sāsanaṃ pesesi "āgantvā mayhaṃ dāne
sahāyakā hontūti. Te tathā katvā "raññā dinnadānato
atirekataraṃ dassāmāti satthāraṃ nimantetvā punadivase dānaṃ
paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ
dānaṃ disvā "ito adhikataraṃ dassāmīti punadivase satthāraṃ nimantesi.
Neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā
chaṭṭhe vāre "svedāni, yathā `imesaṃ dāne idannāma natthīti na
sakkā [1]- vattuṃ; evaṃ dānaṃ dassāmāti cintetvā punadivase dānaṃ
paṭiyādetvā "kinnu kho ettha natthīti olokentā allamadhumeva
nāddasaṃsu. Pakkamadhu pana bahu atthi. Te allamadhussatthāya catūsu
nagaradvāresu cattāri sahassāni gāhāpetvā pahiṇiṃsu. Atheko
janapadamanusso gāmabhojakaṃ  passituṃ āgacchanto antarāmagge madhupaṭalaṃ
disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ
madhupaṭalaṃ ādāya "gāmabhojakassa dassāmīti nagaraṃ pāvisi. Madhuatthāya
gato taṃ disvā "ambho vikkīṇiyaṃ madhunti pucchi. "na vikkīṇiyaṃ
sāmīti. "handa imaṃ kahāpaṇaṃ gahetvā dehīti. So cintesi "idaṃ
madhupaṭalaṃ pādamattaṃpi nāgghati; ayaṃ pana kahāpaṇaṃ deti,
@Footnote: 1. Sī. Ma. Yu. etthantare "hotīti atthi.
Bahukahāpaṇako maññe; mayā vaḍḍhetuṃ vaṭṭatīti. Atha naṃ "na
demīti āha. "tenahi dve kahāpaṇe gaṇhāhīti. "dvīhipi na
demīti. Evaṃ tāva vaḍḍhesi; yāva so "tenahi imaṃ sahassaṃ
gaṇhāhīti bhaṇḍikaṃ upanesi. Atha naṃ so āha "kinnu kho tvaṃ
ummattako, udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi; pādaṃpi
anagghantaṃ 1- madhuṃ `sahassaṃ gahetvā dehīti vadesi, kinnāmetanti.
"jānāmahaṃ bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmīti.
"kiṃ kammaṃ sāmīti. "amhehi vipassissa sammāsambuddhassa
aṭṭhasaṭṭhisamaṇasatasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ
allamadhumeva natthi; tasmā evaṃ gaṇhāmīti. "evaṃ sante nāhaṃ
mūlena dassāmi, sace ahaṃpi dāne pattiṃ labhāmi, dassāmīti. So
gantvā nāgarānaṃ etamatthaṃ ārocesi. Nāgarā tassa saddhāya
balavabhāvaṃ ñatvā "sādhu pattiko hotūti paṭijāniṃsu. Te buddhappamukhaṃ
bhikkhusaṅghaṃ nisiṃdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ
āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya
dadhivārakopi āhaṭo atthi. So taṃpi dadhiṃ pātiyaṃ ākiritvā tena
madhunā sandetvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya
adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ sampāpuṇi. Uttariṃpi
avasiṭṭhaṃ ahosiyeva. "evaṃ thokaṃ kathaṃ tāva bahunnaṃ pāpuṇīti na
cintetabbaṃ. Taṃ hi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo.
@Footnote: 1. Ma. na agghanakaṃ.
Cattāri 1- hi "acinteyyānīti vuttāni, tāni 2- cintento ummādasseva
bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyuhapariyosāne
devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye
devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena
rajjaṃ pāpuṇi. So "ekaṃ  nagaraṃ gaṇhissāmīti gantvā parivāresi,
nāgarānañca sāsanaṃ pahiṇi "rajjaṃ vā dentu yuddhaṃ vāti. Te
"neva rajjaṃ dassāma na yuddhanti vatvā cūḷadvārehi nikkhamitvā
dārūdakādīni āharanti, sabbakiccāni karonti. Itaropi cattāri
mahādvārāni rakkhanto sattadivasasattamāsādhikāni 3- satta vassāni
nagaraṃ uparundhi. Athassa mātā "kiṃ me putto karotīti pucchitvā
"idannāma devīti taṃ pavattiṃ sutvā "bālo mama putto, gacchatha,
tassa `cūḷadvārāni pidhāya nagaraṃ uparundhatūti vadethāti. So mātu
sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā
sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu.
So imaṃ kammaṃ katvā āyuhapariyosāne avīcimhi nibbattitvā,
yāvāyaṃ mahāpaṭhavī yojanamattaṃ ussannā; tāva niraye pacitvā,
catunnaṃ cūḷadvārānaṃ pihitattā tato cuto etissāeva mātu
kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni
antokucchismiṃ vasi, satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ
bhikkhave sīvalī tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ
@Footnote: 1. aṅ. catukka. 21/104. 2. yāni [?].
@3. sattamāsādhikānīti yuttataraṃ.
Kālaṃ niraye pacitvā catunnaṃ cūḷadvārānaṃ pihitattā tassāyeva
mātu kucchimhi paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchimhi vasi,
navamadhuno dinnattā lābhaggayasaggappatto jātoti.
      Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ "aho sāmaṇerassa
lābho, aho puññaṃ, yena ekena pañcannaṃ bhikkhusatānaṃ pañca
kūṭāgārasatāni katānīti. Satthā āgantvā "kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte,
"bhikkhave mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ; ubhayamassa
pahīnanti vatvā brāhmaṇavagge imaṃ gāthamāha
     "yodha puññañca pāpañca     ubho saṅgaṃ upaccagā,
      asokaṃ virajaṃ suddhaṃ        tamahaṃ brūmi brāhmaṇanti.
                  Khadiravaniyarevatattheravatthu.
                      ----------
                 10. Aññataritthīvatthu. (80)
      "ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ itthiṃ ārabbha kathesi.
      Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ
gahetvā ekaṃ jiṇṇuyyānaṃ pavisitvā samaṇadhammaṃ karoti. Atha
ekā nagarasobhinī itthī purisena saddhiṃ "ahaṃ asukaṭṭhānnāma
Gamissāmi, tattha āgaccheyyāsīti saṅketaṃ katvā agamāsi. So
puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā
ukkaṇṭhitā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ
pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā
aññaṃ kañci adisvā "ayaṃ purisoeva, imassa cittaṃ mohessāmīti
tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti,
kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego
uppajjitvā sakalasarīraṃ phari. So "kinnu kho idanti cintesi.
Satthāpi "mama santikā kammaṭṭhānaṃ gahetvā `samaṇadhammaṃ karissāmīti
gatassa bhikkhuno kā nu kho pavattīti upadhārento taṃ itthiṃ disvā
tassā anācārakiriyaṃ therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ
nisinnova tena saddhiṃ kathesi "bhikkhu kāmagavesakānaṃ aramaṇaṭṭhānameva
vītarāgānaṃ ramaṇaṭṭhānaṃ hotīti, evañca pana vatvā obhāsaṃ pharitvā
tassa dhammaṃ desento imaṃ gāthamāha
        "ramaṇīyāni araññāni,     yattha na ramatī jano,
         vītarāgā ramessanti,    na te kāmagavesinoti.
      Tattha "araññānīti: supupphitataruṇavanasaṇḍamaṇḍitāni
vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti: yesu
araññesu vikasitesu viya padumavanesu gāmamakkhikā kāmagavesako
jano na ramati. Vītarāgāti: vītarāgā pana khīṇāsavā bhamaramadhukarā
viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃkāraṇā?
Na te kāmagavesinoti: yasmā te kāmagavesino na hontīti
attho.
      Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi
arahattaṃ patvā ākāsenāgantvā thutiṃ karonto tathāgatassa
pāde vanditvā agamāsīti.
                      Aññataritthīvatthu.
                 Arahantavaggavaṇṇanā niṭṭhitā.
                      Sattamo vaggo.
                      ----------



             The Pali Atthakatha in Roman Book 21 page 74-86. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=21&A=1520              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=21&A=1520              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=503              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=503              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]