ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page83.

9. Kisāgotamīvatthu. (211) "taṃ puttapasusammattanti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi. Vatthu sahassavagge "yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ, ekāhaṃ jīvitaṃ seyyo passato amataṃ padanti gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā "kisāgotami laddhā te ekaccharamattā siddhatthakāti āha. "na laddhā bhante, sakalagāme jīvantehi matakāva bahutarāti. Atha naṃ satthā "tvaṃ `mameva putto matoti sallakkhesi, dhuvadhammo esa sabbasattānaṃ, maccurājā hi sabbasatte aparipuṇṇajjhāsayeeva mahogho viya parikaḍḍhamāno apāyasamudde pakkhipatīti vatvā dhammaṃ desento imaṃ gāthamāha "taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchatīti. Tattha "taṃ puttapasusammattanti: taṃ rūpabalādisampanne putte ca pasū ca labhitvā "mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇo abhirūpo arogo mahābhārasaho, mama gāvī bahukhīrāti evaṃ puttehi ca pasūhi ca sammattaṃ pamattaṃ naraṃ. Byāsattamanasanti: hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā

--------------------------------------------------------------------------------------------- page84.

Kiñcideva labhitvā tato uttaritaraṃ patthanatāya āsattamānasaṃ. Cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā parikkhāresu yaṃ yaṃ laddhaṃ hoti tattha tattheva lagganatāya byāsattamānasaṃ vā. Suttaṃ gāmanti: niddaṃ upagataṃ sattanikāyaṃ. Mahoghovāti: yathā evarūpaṃ gāmaṃ gambhīravitthato mahanto mahānadīogho antamaso sunakhaṃpi asesetvā sabbaṃ ādāya gacchati; evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho. Desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānaṃpi sātthikā desanā ahosīti. Kisāgotamīvatthu. ----------- 10. Paṭācārāvatthu. (212) "na santi puttāti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ ārabbha kathesi. Vatthu sahassavagge "yo ca vassasataṃ jīve apassaṃ udayabbayaṃ, ekāhaṃ jīvitaṃ seyyo passato udayabbayanti gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā paṭācāraṃ tanubhūtasokaṃ ñatvā "paṭācāre puttādayo nāma paralokaṃ gacchantassa

--------------------------------------------------------------------------------------------- page85.

Tāṇaṃ vā lenaṃ 1- vā bhavituṃ na sakkonti; tasmā vijjamānāpi te na santiyeva; paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggameva sodhetuṃ vaṭṭatīti vatvā dhammaṃ desento imā gāthā abhāsi "na santi puttā tāṇāya, na pitā, napi bandhavā, antakenādhipannassa natthi ñātīsu tāṇatā' etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto nibbānagamanaṃ maggaṃ khippameva visodhayeti. Tattha "tāṇāyāti: tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti: putte ca mātāpitaro ca ṭhapetvā avasesā ñātisuhajjā. Antakenādhipannassāti: maraṇena abhibhūtassa. Pavattiyaṃ hi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇaṃ hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya lenatthāya na santi nāma; teneva vuttaṃ "natthi ñātīsu tāṇatāti. Etamatthavasanti: etaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamattha- bhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhito gopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho. @Footnote: 1. Sī. lenaṃ vā saraṇaṃ. Yu. saraṇaṃ vā lenaṃ vā.

--------------------------------------------------------------------------------------------- page86.

Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Paṭācārāvatthu. Maggavaggavaṇṇanāniṭṭhitā. Vīsatimo vaggo. --------


             The Pali Atthakatha in Roman Book 24 page 83-86. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=1657&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=24&A=1657&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=987              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]