ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page135.

Ārocesuṃ. Atha nesaṃ mātāpitaro "puttakā no vipannadiṭṭhikā jātāti domanassappattā parideviṃsu. Atha nesaṃ chekā paṭivissakā manussā āgantvā domanassavūpasamatthāya dhammaṃ kathayiṃsu. Te tesaṃ kathaṃ sutvā "ime dārake samaṇassa gotamasseva niyyādessāmāti mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ āsayaṃ oloketvā dhammaṃ desento imā gāthā abhāsi "avajje vajjamatino vajje avajjadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. Vajjañca vajjato ñatvā avajjañca avajjato sammādiṭṭhisamādānā sattā gacchanti suggatinti. Tattha "avajjeti: dasavatthukāya sammādiṭṭhiyā tassā upanissaya- bhūte dhamme ca. Vajjamatinoti: "vajjaṃ idanti uppannamatino. Dasavatthukamicchādiṭṭhisaṅkhāte pana tassā upanissayadhammasaṅkhāte ca vajje avajjadassino. Etissā avajjaṃ vajjato vajjañca avajjato ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhi- samādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya vuttavipariyāyena attho veditabbo. Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti. Titthiyasāvakavatthu. Nirayavaggavaṇṇanā niṭṭhitā. Dvāvīsatimo vaggo --------


             The Pali Atthakatha in Roman Book 24 page 135. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=2692&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=24&A=2692&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1074              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1074              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]