ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Gāthamāha. Tattha sele yathā pabbatamuddhaniṭṭhitoti sele silāmaye
ekagghanapabbatamuddhani yathā ṭhito. Na hi tattha ṭhitassa uddhaṃ gīvukkhipanapasāraṇādikiccaṃ
atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho:-
yathā selapabbatamuddhani ṭhito cakkhumā puriso samantato janataṃ passeyya, evameva
sumedho sundarapañño sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ
paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca
janataṃ sattakāyaṃ avekkhati upadhārayati upaparikkhati. Ayaṃ panettha adhippāyo:-
yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu
kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ bhaveyya,
athassa pabbatamatthake ṭhatvā cakkhumato purisassa bhūmippadesaṃ olokayato neva
khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ,
kuṭīsu pana aggijālamattameva paññāyeyya, evaṃ dhammamayaṃ pāsādamāruyha
sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre
dakkhiṇapasse nisinnāpi buddhañāṇassa āpāthaṃ nāgacchanti, rattiṃ khittasarā
viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā
āpāthaṃ gacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ:-
          "dūre santo pakāsenti      himavantova pabbato
           asantettha na dissanti       rattiṃ khittā yathā sarā"ti. 1-
      Evametasmiṃ sutte gāthāsu ca bhagavā attānaṃ paraṃ viya katvā dassesi.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 khu.dha. 25/304/69



             The Pali Atthakatha in Roman Book 27 page 173. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=3813              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=3813              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5102              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5226              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5226              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]