ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page207.

Taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ alobhādīnampi sabhāvasiddho kusaladibhāvoti alobhādayo kusalā eva siyuṃ, na abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ mūlaṭṭhaṃ aggahetvā supatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso. Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti supatiṭṭhitā, heturahitā pana tilabījakādisevālā viya na supatiṭṭhitāti hetuādiatthena akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā dassitoti daṭṭhabbaṃ. Tāni akusalamūlāni sarūpato dassetuṃ "lobho akusalamūlan"tiādi vuttaṃ. Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā lobhādayo āgatā, idha pana anavasesāti ayameva viseso. Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā. Tacasāranti kaṇṭhikaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti:- khadirasīsapādayo 1- viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ veḷuādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. khadirasālādayo


             The Pali Atthakatha in Roman Book 27 page 207. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4559&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=4559&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=228              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5403              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5461              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5461              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]