ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page210.

3. Paṭhamavedanāsuttavaṇṇanā [52] Tatiye vedanāti ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Tā vibhāgato dassetuṃ "sukhā vedanā"tiādi vuttaṃ. Tattha sukhasaddo atthuddhāravasena 1- heṭṭhā vuttoyeva. Dukkhasaddo pana "jātipi dukkhā"tiādīsu 2- dukkhavatthusmiṃ āgato. "yasmā ca kho mahāli rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantan"tiādīsu 3- dukkhārammaṇe. "dukkho pāpassa uccayo"tiādīsu 4- dukkhapaccaye. "yāvañcidaṃ bhikkhave na sukarā akkhānena pāpuṇituṃ, yāva dukkhā nirayā"tiādīsu 5- dukkhapaccayaṭṭhāne. "sukhassa ca pahānā dukkhassa ca pahānā"tiādīsu 6- dukkhavedanāyaṃ. Idhāpi dukkhavedanāyameva. Vacanatatho pana sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā, makāro padasandhivasena vutto. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Tasmā sukhadukkhavedanānaṃ uppatti pākaṭā, na adukkhamasukhāya. Yadā hi sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ satadhotasappiṃ khādāpentaṃ viya satapākatelaṃ makkhentaṃ viya ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ca "aho sukhaṃ aho sukhan"ti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohaṃ āsiñcantaṃ viya ca "aho dukkhaṃ aho dukkhan"ti vipalāpentameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā. Adukkhamasukhā pana dubbijānā duddīpanā andhakārā avibhūtā, sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā nayato @Footnote: 1 Sī. vatthudvāravasena 2 dī.mahā. 10/387/260, abhi.vi. 35/190/116 @3 saṃ.kha. 17/60/58 4 khu.dha. 25/117/37 5 Ma.u. 14/250/218 @6 dī.Sī. 9/232/76, abhi.saṅ. 34/165/52

--------------------------------------------------------------------------------------------- page211.

Gaṇhantasseva pākaṭā hoti. Yathā kiṃ? yathā pubbāparaṃ 1- sapaṃsuke padese upacaritamaggavasena piṭṭhipāsāṇe migena gatamaggo, evaṃ iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanenapi majjhattārammaṇānubhavanabhāvena 2- viññāyati. Majjhattārammaṇaggahaṇaṃ piṭṭhipāsāṇagamanaṃ viya iṭṭhāniṭṭhārammaṇaggahaṇābhāvato. Yañca tatrānubhavanaṃ, sā adukkhamasukhāti. Evamettha sukhadukkhādukkhamasukhabhāvena tidhā vuttāpi katthaci sukhadukkhabhāvena dvidhā vuttā. Yathāha "dvepi mayā ānanda vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā"ti. 3- Katthaci tissopi visuṃ visuṃ sukhadukkhaadukkhamasukhabhāvena "sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā"ti. 4- Katthaci sabbāpi dukkhabhāvena. Vuttañhetaṃ "yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasminti vadāmī"ti. 5- Tattha siyā:- yadi tisso vedanā yathā idha vuttā, aññesu ca īdisesu suttesu abhidhamme ca evaṃ avatvā kasmā evaṃ vuttaṃ "yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasminti vadāmī"ti, "dvepi mayā ānanda vedanā vuttā"ti ca sandhāya bhāsitametaṃ, tasmā sā pariyāyadesanā. Vuttañhetaṃ bhagavatā:- "saṅkhārāniccataṃ ānanda mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ, `yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasmin'ti". "dvepi mayā ānanda vedanā vuttā pariyāyenā"ti 6- ca. Ettha hi sukhā adukkhamasukhāti imāsaṃ dvinnaṃ vedanānaṃ nippariyāyena dukkhabhāvo natthi, veneyyajjhāsayena pana tattha nicchandadassanatthaṃ pariyāyena @Footnote: 1 Ma. pubbāpare 2 majjhattārammaṇānubhavanabhāvo @3 Ma.Ma. 13/89/67, saṃ.saḷā. 18/412/278 (syā) @4 Ma.mū. 12/465/414 5 saṃ.saḷā. 18/391/268 (syā) 6 saṃ.saḷā. 18/391/268 (syā)

--------------------------------------------------------------------------------------------- page212.

Dukkhabhāvo vuttoti sā tādisī pariyāyadesanā, ayaṃ pana vedanattayadesanā sabhāvakathāti katvā nippariyāyadesanāti ayamettha ācariyānaṃ samānatthakathā. 1- Vitaṇḍavādī panāha "dukkhatādvayavacanato pariyāyadesanāva vedanattayadesanā"ti. So "mā hevan"tissa vacanīyo, yasmā bhagavatā sabbāsaṃ vedanānaṃ dukkhabhāvo adhippāyavasena vutto "saṅkhārāniccataṃ ānanda mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ "yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasmin"ti, yadi panettha vedanattayadesanā pariyāyadesanā siyā, "idaṃ mayā sandhāya bhāsitaṃ tisso vedanā"ti vattabbaṃ siyā, na panetaṃ vuttaṃ. Apica ayameva vattabbo "ko panāvuso vedanattayadesanāya adhippāyo"ti. Sace vadeyya "mudukā dukkhā vedanā sukhā, adhimattā dukkhā, majjhimā adukkhamasukhāti veneyyajjhāsayena vuttā. Tāsu hi na sattānaṃ sukhādi vaḍḍhī"ti. So vattabbo:- ko panāvuso dukkhavedanāya sabhāvo, yena "sabbā vedanā dukkhā"ti vucceyyuṃ. Yadi yāya uppannāya sattā viyogameva icchanti, so dukkhavedanāya sabhāvo. Yāya ca pana uppannāya sattā aviyogameva icchanti, yāya na ubhayaṃ icchanti, sā kathaṃ dukkhavedanā siyā. Atha yā attano nissayasukhūpaghātakārī 2- , sā dukkhā. Yā anuggahakārī, sā kathaṃ dukkhā siyā. Atha pana yadariyā dukkhato passanti, so dukkhavedanāya sabhāvo, saṅkhāradukkhatāya vedanaṃ ariyā dukkhato passanti, sā ca abhiṇhasabhāvāti kathaṃ tāsaṃ vedanānaṃ mudumajjhimādhimatta- dukkhabhāvo siyā. Yadi ca saṅkhāradukkhatāya eva vedanānaṃ dukkhabhāvo siyā, "tisso imā bhikkhave dukkhatāyo dukkhadukkhatā vipariṇāmadukkhatā saṅkhāradukkhatā"ti 3- ayaṃ dukkhatānaṃ vibhāgadesanā nippayojanā siyā. Tathā ca sati @Footnote: 1 cha.Ma. samānakathā 2 cha.Ma. nissayassa upaghātakārī 3 dī.pā. 11/305/194

--------------------------------------------------------------------------------------------- page213.

Suttameva paṭibāhitaṃ siyā, purimesu ca tīsu rūpāvacarajjhānesu mudukā dukkhā vedanāti āpajjati sukhavedanāvacanato. Catutthajjhāne arūpajjhānesu ca majjhimā, adukkhamasukhavedanāvacanato. Evaṃ sante purimā tisso rūpāvacarasamāpattiyo catutthajjhānasamāpattiyā arūpasamāpattīhi ca santatarāti āpajjati, kathaṃ vā santatarappaṇītatarāsu samāpattīsu dukkhavedanāya adhikabhāvo yujjati. Tasmā vedanattayadesanāya pariyāyadesanābhāvo na yuttoti. Yaṃ pana vuttaṃ "dukkhe sukhanti saññāvipallāso"ti 1- taṃ kathanti? Vipariṇāmadukkhatāya saṅkhāradukkhatāya ca yathābhūtānavabodhena yā ekanto sukhasaññā, yā ca dukkhanimitte sukhanimittasaññā, taṃ sandhāya vuttaṃ. Evampi "sukhā bhikkhave vedanā dukkhato daṭṭhabbā"ti 2- idaṃ pana kathanti? idaṃ pana vipariṇāmadassane 3- sanniyojanatthaṃ vuttaṃ tassa tattha virāguppattiyā upāyabhāvato sukhavedanāya bahudukkhānugatabhāvato ca. Tathāhi dukkhassa hetubhāvato anekehi dukkhadhammehi anubaddhattā ca paṇḍitā sukhampi dukkhamicceva paṭipannā. Evampi nattheva sukhavedanā, sukhahetūnaṃ niyamābhāvato. Ye hi sukhavedanāya hetusammatā ghāsacchādanādayo, te eva adhimattaṃ akāle ca paṭiseviyamānā dukkhavedanāya hetubhāvamāpajjanti. Na ca yeneva hetunā sukhaṃ, teneva dukkhanti yuttaṃ vattuṃ. Tasmā na te sukhahetū, dukkhantarāpagame pana aviññūnaṃ sukhasaññā yathā cirataraṃ ṭhānādiiriyāpathasamaṅgī hutvā tadaññairiyāpathasamāyoge mahantañca bhāraṃ vahato bhāranikkhepe ceva vūpasame ca, tasmā nattheva sukhanti? tayidaṃ sammadeva sukhahetuṃ apariññāya tassa niyamābhāvaparikappanaṃ. Ārammaṇamattameva hi kevalaṃ sukhahetuṃ manasikatvā evaṃ vuttaṃ, ajjhattikasarīrassa avatthāvisesaṃ samuditaṃ pana @Footnote: 1 aṅ.catukka 21/49/58 khu.paṭi. 31/525/417 2 khu.iti. 25/53/274 @3 Sī. vipariṇāmadassanena

--------------------------------------------------------------------------------------------- page214.

Ekajjhaṃ tadubhayaṃ sukhādihetūti veditabbaṃ. Yādisañca tadubhayaṃ sukhavedanāya hetu, tādisaṃ na kadācipi dukkhavedanāya hetu hotīti vavatthitā sukhādihetu. Yathā nāma tejodhātu sālīyavaḍākasassādīnaṃ yādisamavatthantaraṃ patvā sātamadhurabhāvahetu hoti, na tādisameva patvā kadācipi asātaamadhurabhāvahetu hoti, evaṃ sampadamidaṃ daṭṭhabbaṃ. Dukkhāpagameva kadāci sukhavedanantaraṃ upalabbhati. Tattha sukheyeva sukhasaññā, na dukkhāpagamatte yathā addhānagamanaparissamakilantassa sambāhane iriyāpathaparivattane ca, aññathā kālantarepi parissamāpagame tādisī sukhasaññā siyā. Dukkhāpagamamatte pana sukhanti parikappanā vedanāvisesassa anupalabbhamānattā. Ekanteneva cetaṃ evaṃ sampaṭicchitabbaṃ, yato paṇītappaṇītāniyeva ārammaṇāni mahatā āyāsena sattā abhipatthayanti. 1- Na ca nesaṃ yena kenaci yathāladdhamattena paccayena paṭikāraṃ kātuṃ sakkā taṇhuppādenāti vedanāpaccayā hi taṇhā upādi, tathābhāve ca 2- sugandhamadhurasukhasamphassādivatthūnaṃ itarītarabhāvena sukhavisesasaññā jāyamānā katamassa dukkhavisesassa apagamane ghānajivhākāyadvāresu sotadvāre ca dibbasaṅgītasadisapañcaṅgikatūriyasaddāvadhāraṇe. Tasmā na dukkhavedanāyameva 3- dukkhantarāpagame sukhasaññā, nāpi kevale dukkhapagamamatteti āgamato yuttitopi vavatthitā tisso vedanāti bhagavato vedanattayadesanā nītatthāyeva, na neyyatthāti saññāpetabbaṃ. Evaṃ ce taṃ upeti, iccetaṃ kusalaṃ, no ce, kammaṃ katvā uyyojetabbo "gaccha yathāsukhan"ti. Evametā aññamaññapaṭipakkhasabhāvavavatthitalakkhaṇā eva tisso vedanā bhagavatā desitā, tañca kho vipassanākammikānaṃ yogāvacarānaṃ vedanāmukhena @Footnote: 1 ka. abhipaṭṭhayanti 2 Ma. taṇhā, dukkhādhikābhāve ca 3 Ma. sukhavedanāyameva

--------------------------------------------------------------------------------------------- page215.

Arūpakammaṭṭhānadassanatthaṃ. Duvidhaṃ hi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ arūpakammaṭṭhānanti. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā tathā catudhātuvavatthānādivasena vā katheti, arūpakammaṭṭhānaṃ pana kathento phassavasena vā vedanāvasena vā cittavasena vā katheti. Ekaccassa hi āpāthagate ārammaṇe āvajjato tattha cittacetasikānaṃ paṭhamābhinipāto phasso taṃ ārammaṇaṃ phusanto uppajjamāno pākaṭo hoti, ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti, ekaccassa taṃ ārammaṇaṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Iti tesaṃ tesaṃ puggalānaṃ ajjhāsayena yathāpākaṭaṃ phassādimukhena tidhā arūpakammaṭṭhānaṃ katheti. Tattha yassa phasso pākaṭo hoti, sopi "na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi "na kevalaṃ vedanāva uppajjati, tāya saddhiṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi "na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. So "ime phassapañcamakā dhammā kiṃnissitā"ti upadhārento "vatthunissitā"ti pajānāti. Vatthu nāma karajakāyo. Yaṃ sandhāya vuttaṃ "idaṃ ca pana me

--------------------------------------------------------------------------------------------- page216.

Viññāṇaṃ ettha sitaṃ ettha paṭibaddhan"ti. 1- So atthato bhūtā ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So "ime pañcakkhandhā kiṃhetukā"ti upaparikkhanto "avijjādihetukā"ti, tato "paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā"ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā "aniccaṃ dukkhaṃ anattā"ti sammasanto vicarati. So "ajja ajjā"ti paṭivedhaṃ ākaṅkhamāno tathārūpe samaye utusappāyaṃ puggalasappāyaṃ bhojanasappāyaṃ dhammassavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vā vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ veditabbaṃ. Idha pana bhagavā vedanāvasena bujjhanakānaṃ ajjhāsayena arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Tattha:- "lakkhaṇañca adhiṭṭhānaṃ uppatti anusayo tathā ṭhānaṃ pavattikālo ca indriyañca duvidhāditā"ti idaṃ pakiṇṇakaṃ veditabbaṃ:- tattha lakkhaṇaṃ heṭṭhā vuttameva. Adhiṭṭhānanti phasso. "phassapaccayā vedanā"ti hi vacanato phasso vedanāya adhiṭṭhānaṃ. Tathā hi so vedanādhiṭṭhānabhāvato niccammagāvīupamāya upamito. Tattha sukhavedanīyo phasso sukhāya vedanāya adhiṭṭhānaṃ, dukkhavedanīyo phasso dukkhāya vedanāya, adukkhamasukhavedanīyo phasso adukkhamasukhāya vedanāya adhiṭṭhānaṃ, āsannakāraṇanti attho. Vedanā kassa padaṭṭhānaṃ? "vedanāpaccayā taṇhā"ti vacanato taṇhāya @Footnote: 1 dī.Sī. 9/234/77, Ma.Ma. 13/252/228

--------------------------------------------------------------------------------------------- page217.

Padaṭṭhānaṃ abhipatthanīyabhāvato. Sukhā vedanā tāva taṇhāya padaṭṭhānaṃ hotu, itarā pana kathanti? vuccate:- sukhasamaṅgīpi tāva taṃsadisaṃ tato vā uttaritaraṃ sukhaṃ abhipattheti, kimaṅgaṃ pana dukkhābhibhūto. 1- Adukkhamasukhā ca santabhāvena sukhamicceva vuccatīti tissopi vedanā taṇhāya padaṭṭhānaṃ. Uppattīti uppattikāraṇaṃ. Iṭṭhārammaṇabhūtā hi sattasaṅkhārā sukhavedanāya uppattikāraṇaṃ, te eva aniṭṭhārammaṇabhūtā dukkhavedanāya, majjhattārammaṇabhūtā adukkhamasukhāya. Vipākato tadākāraggahaṇato cettha iṭṭhāniṭṭhatā veditabbā. Anusayoti imāsu tīsu vedanāsu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo, adukkhamasukhāya vedanāya avijjānusayo anuseti. Vuttañhetaṃ:- "sukhāya kho āvuso visākha vedanāya rāgānusayo anusetī"tiādi. 2- Diṭṭhimānānusayā cettha rāgapakkhiyā kātabbā. Sukhābhinandanena hi diṭṭhigatikā "sassatan"tiādinā sakkāye abhinivisanti, mānajātikā ca mānaṃ jappenti "seyyohamasmī"tiādinā. Vicikicchānusayo pana avijjāpakkhiko kātabbo. Tathā hi vuttaṃ paṭiccasamuppādavibhaṅge 3- "vedanāpaccayā vicikicchā"ti. Anusayānaṃ ca tattha tattha santāne appahīnabhāvena thāmagamanaṃ. Tasmā "sukhāya vedanāya rāgānusayo anusetī"ti maggena appahīnattā anurūpakāraṇalābhe uppajjanāraho rāgo tattha sayito viya hotīti attho. Esa nayo sesesupi. Ṭhānanti kāyo cittañca vedanāya ṭhānaṃ. Vuttañhetaṃ:- "yaṃ tasmiṃ samaye kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhavedayitaṃ 4- yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhavedayitan"ti 5- ca. @Footnote: 1 cha.Ma. dukkhasamaṅgībhūto 2 Ma.mū. 12/465/414 3 abhi.vi. 35/288/198 @4 abhi.saṅ. 34/449/123 5 abhi.saṅ. 34/471/127

--------------------------------------------------------------------------------------------- page218.

Pavattikāloti pavattikkhaṇo pavattanākalanañca. Pavattikkhaṇena hi sukhadukkhavedanānaṃ sukhadukkhabhāvo vavatthito. Yathāha:- "sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā kho āvuso visākha vedanā ṭhitidukkhā vipariṇāmasukhā"ti. 1- Sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhanti attho. Adukkhamasukhāya vedanāya pavattanā- kalanaṃ pavattiyā ākalanaṃ anākalanañca jānanaṃ ajānanañca sukhadukkhabhāvavavatthānaṃ. Vuttampi cetaṃ:- "adukkhamasukhā kho āvuso visākha vedanā ñāṇasukhā aññāṇadukkhā"ti. 1- Indriyanti etā hi sukhādayo tisso vedanā sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyanti adhipateyyaṭṭhena indriyato pañcadhā vibhattā. Kāyikaṃ hi sātaṃ sukhindriyanti vuttaṃ, asātaṃ dukkhindriyanti. Mānasaṃ pana sātaṃ somanassindriyanti vuttaṃ, asātaṃ domanassindriyanti. Duvidhampi neva sātaṃ nāsātaṃ upekkhindriyanti. Kiṃ panettha kāraṇaṃ:- yathā kāyikacetasikā sukhadukkhavedanā "sukhindriyaṃ somanassindriyaṃ dukkhindriyaṃ domanassindriyan"ti vibhajitvā vuttā, na evamadukkhamasukhāti? bhedābhāvato. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca karonti, cittassa ca aññathā, na evamadukkhamasukhā, tasmā bhedābhāvato vibhajitvā na vuttā. Dvidhāditāti sabbāpi hi vedanā vedayitaṭṭhena ekavidhāpi nissayabhedena duvidhā kāyikā cetasikāti, sukhā dukkhā adukkhamasukhāti tividhā, catuyonivasena @Footnote: 1 Ma.mū. 12/465/414

--------------------------------------------------------------------------------------------- page219.

Catubbidhā, indriyavasena gativasena ca pañcavidhā, dvāravasena ca ārammaṇavasena ca chabbidhā, sattaviññāṇadhātuyogena sattavidhā, aṭṭhalokadhammapaccayatāya aṭṭhavidhā, sukhādīnaṃ paccekaṃ atītādivibhāgena navavidhā, tā eva ajjhattabahiddhābhedena aṭṭhārasavidhā, tathā rūpādīsu chasu ārammaṇesu ekekasmiṃ sukhādivasena tisso tisso katvā. Rūpārammaṇasmiṃ hi sukhāpi uppajjati dukkhāpi adukkhamasukhāpi, evamitaresupi. Atha vā aṭṭhārasamanopavicāravasena aṭṭhārasa. Vuttaṃ hi:- "cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā .pe. Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ dhammaṃ upavicaratī"ti. 1- Evamaṭṭhārasavidhā bhavanti. 2- Tathā cha gehassitāni somanassāni, cha gehassitāni domanassāni, cha gehassitā upekkhā, tathā nekkhammassitā somanassādayoti evaṃ chattiṃsavidhā. Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti aṭṭhuttarasatampi bhavanti. Evamettha dvidhāditā veditabbāti. Pakiṇṇakakathā niṭṭhitā. Gāthāsu samāhitoti upacārappanābhedena samādhinā samāhito. Tena samathabhāvanānuyogaṃ dasseti. Sampajānoti sātthakasampajaññādinā catubbidhena sampajaññena sampajāno. Tena vipassanānuyogaṃ dasseti. Satoti satokārī. Tena samathavipassanānayena dhammā bhāvanāpāripūriṃ gacchanti. Tena samannāgatattaṃ dasseti. Vedanā ca pajānātīti "imā vedanā, ettakā vedanā"ti sabhāvato @Footnote: 1 aṅ.tika. 20/62/172 2 cha.Ma. honti

--------------------------------------------------------------------------------------------- page220.

"aniccā dukkhā vipariṇāmadhammā"ti aniccādilakkhaṇato ca pubbabhāge tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ ariyamaggañca pajānātīti sambandho. Vedanānaṃ khayāti evaṃ cattāri saccāni paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti nittaṇho pahīnataṇho kilesaparinibbānena ca khandhaparinibbānena ca parinibbuto hoti. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 210-220. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4626&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=4626&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5433              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5480              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]