ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       4. Dutiyavedanāsuttavaṇṇanā
      [53] Catutthe dukkhato daṭṭhabbāti sukhavedanā vipariṇāmadukkhavasena
dukkhāti ñāṇacakkhunā passitabbā. Sallato daṭṭhabbāti dunnīharaṇaṭṭhena
anto tudanaṭṭhena pīḷanaṭṭhena dukkhadukkhabhāvena dukkhavedanā sallanti
passitabbā. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato
niccapaṭipakkhato ca adukkhamasukhā vedanā aniccāti passitabbā. Kāmañcettha
sabbāpi vedanā aniccato passitabbā, aniccadassanato pana sātisayaṃ
virāganimittaṃ dukkhadassananti imamatthaṃ dassento satthā "sukhā bhikkhave vedanā
dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā"ti āha. Atha vā yattha
puthujjanā sukhābhinivesino, tattha nibbedajananatthaṃ tathā vuttaṃ. Tenassā
saṅkhāradukkhatāya dukkhabhāvo dassito. Yadaniccaṃ, taṃ dukkhanti vipariṇāmadukkhatāya

--------------------------------------------------------------------------------------------- page221.

"sukhā bhikkhave vedanā dukkhato daṭṭhabbā"ti vatvā "sukhāpi tāva edisī, dukkhā nu kho kīdisī"ti cintentānaṃ dukkhadukkhatāya "dukkhā vedanā sallato daṭṭhabbā"ti āha, itarā pana saṅkhāradukkhatāya eva dukkhāti dassento "adukkhamasukhā vedanā aniccato daṭṭhabbā"ti avoca. Ettha ca "sukhā vedanā dukkhato daṭṭhabbā"ti etena rāgassa samugghātanūpāyo dassito. Sukhavedanāya hi rāgānusayo anuseti. "dukkhā vedanā sallato daṭṭhabbā"ti etena dosassa samugghātanūpāyo dassito. Dukkhavedanāya hi paṭighānusayo anuseti. "adukkhamasukhā vedanā aniccato daṭṭhabbā"ti etena mohassa samugghātanūpāyo dassito. Adukkhamasukhavedanāya hi avijjānusayo anuseti. Tathā paṭhamena taṇhāsaṅkilesassa pahānaṃ dassitaṃ tassa sukhassādahetukattā, dutiyena duccaritasaṅkilesassa pahānaṃ. Yathābhūtaṃ hi dukkhaṃ aparijānantā tassa pariharaṇatthaṃ duccaritaṃ caranti. Tatiyena diṭṭhisaṅkilesassa pahānaṃ aniccato passantassa diṭṭhisaṅkilesābhāvato avijjānimittattā diṭṭhisaṅkilesassa, avijjānimittañca adukkhamasukhā vedanā. Paṭhamena vā vipariṇāmadukkhapariññā, dutiyena dukkhadukkhapariññā, tatiyena saṅkhāradukkhapariññā. Paṭhamena vā iṭṭhārammaṇapariññā, dutiyena aniṭṭhārammaṇapariññā, tatiyena majjhattārammaṇapariññā. Virattesu hi tadārammaṇadhammesu ārammaṇānipi virattāneva hontīti. Paṭhamena vā rāgappahānaparikittanena dukkhānupassanāya appaṇihitavimokkho dīpito hoti, dutiyena dosappahānaparikittanena aniccānupassanāya animittavimokkho, tatiyena mohappahānaparikittanena anattānupassanāya suññatavimokkho dīpito hotīti veditabbaṃ. Yatoti yadā, yasmā vā. Ariyoti kilesehi ārakā ṭhito parisuddho. Sammaddasoti sabbāsaṃ vedanānaṃ catunnampi vā saccānaṃ aviparītadassāvī.

--------------------------------------------------------------------------------------------- page222.

Acchecchi taṇhanti vedanāmūlakaṃ taṇhaṃ aggamaggena chindi, anavasesato samucchindi. Vivattayi saṃyojananti dasavidhaṃ saṃyojanaṃ parivattayi, nimmūlamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā vā. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya, ayamassa pahānābhisamayo. Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca sabbasseva vaṭṭadukkhassa koṭisaṅkhātaṃ antaṃ paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti. Gāthāsu yoti yo ariyasāvako. Addāti addasa, sukhavedanaṃ dukkhato passīti attho. Sukhavedanā hi visamissaṃ viya bhojanaṃ paribhogakāle assādaṃ dadamānā vipariṇāmakāle dukkhāyevāti. Dukkhamaddakkhi sallatoti yathā sallaṃ sarīraṃ anupavisantampi paviṭṭhampi uddhariyamānampi pīḷameva janeti, evaṃ dukkhavedanā uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti taṃ sallato vipassīti vuttaṃ. Addakkhi naṃ aniccatoti sukhadukkhato santasabhāvatāya aniccato passi. Save sammaddasoti so evaṃ tissannaṃ vedanānaṃ sammadeva dukkhādito dassāvī. Yatoti yasmā. Tatthāti vedanāyaṃ. Vimuccatīti samucchedavimuttivasena vimuccati. Idaṃ vuttaṃ hoti:- yasmā sukhādīni dukkhādito addasa, tasmā tattha vedanāya tappaṭibaddhacchandarāgappahānena samucchedavasena vimuccati yaṃsadde hi vutte taṃsaddo āharitvā vattabbo. Atha vā yatoti kāyavācācittehi saṃyato yatatto, yatati padahatīti vā yato, āyatatīti attho. Abhiññāvositoti vedanāmukhena catusaccakammaṭṭhānaṃ bhāvetvā chaṭṭhābhiññāya pariyosito katakicco.

--------------------------------------------------------------------------------------------- page223.

Santoti rāgādikilesavūpasamena santo. Yogātigoti kāmayogādiṃ catubbidhampi yogaṃ atikkanto. Ubhayahitamunanato munīti. Catutthasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 220-223. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4861&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=4861&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5448              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5489              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5489              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]