ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

      Ete kho puttā lokasminti ete atijātādayo tayo puttā eva
imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi, imesu pana
ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatañāṇena
kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena
sampannā paripuṇṇā, yācakānaṃ vacanaṃ jānanti tesaṃ mukhākāradassaneneva
adhippāyapūraṇatoti vadaññū. Tesaṃ vā "dehī"ti vacanaṃ sutvā "ime pubbe
dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabban"ti tesaṃ pariccāgena
tadatthaṃ jānantīti vadaññū. Paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti
vadaññū. "padaññū"ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva
vigatamaccheramalatāya vītamacchaRā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā
vā mutto cando viya upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti,
sobhantīti antho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 270. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=5941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5758              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]