ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page273.

"subhikkhavassī"tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassita- mahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi "detha dethā"ti bhāsati. Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ "yathāpi megho"tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho:- yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā tannibbattena annena pānena aññena ca deyyadhammena patte sampatte vaṇibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti sampavāretīti. Chaṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 273. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6007&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=6007&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]