ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       7. Sukhapatthanāsuttavaṇṇanā
      [76] Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno
ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce, gahaṭṭhasīlaṃ,
pabbajito ce, catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā

--------------------------------------------------------------------------------------------- page274.

Avītikkamanto sammadeva gopeyya. Pasaṃsā me āgacchatūti "mama kalyāṇo kittisaddo āgacchatū"ti icchanto paṇḍito sappañño sīlaṃ rakkheyya. Sīlavato hi gahaṭṭhassa tāva "asuko asukakulassa putto sīlavā kalyāṇadhammo saddho pasanno dāyako kārako"tiādinā parisamajjhe kalyāṇo kittisaddo abbhuggacchati, pabbajitassa "asuko nāma bhikkhu sīlavā vattasampanno sorato sukhasaṃvāso sagāravo sappatisso"tiādinā .pe. Abbhuggacchatīti. Vuttañhetaṃ:- "puna caparaṃ gahapatiyo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī"ti. 1- Tathā:- "ākaṅkheyya ce bhikkhave bhikkhu `sabrahmacārīnaṃ piyo cassaṃ manāpo, garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī"tiādi. 2- Bhogā me uppajjantūti ettha gahaṭṭhassa sīlavato kalyāṇadhammassa ye yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi rājaporisena, taṃ taṃ yathākālaṃ yathāvidhiñca ativiya appamattabhāvato athassa anuppannā ceva bhogā uppajjanti, uppannā ca bhogā phātiṃ gamissanti. Pabbajitassa pana sīlācārasampannassa appamādavihārissa sato sīlasampannassa sīlasampadāya appicchatādiguṇesu ca pasannā manussā uḷāruḷāre paccaye abhiharanti, evamassa anuppannā ceva bhogā uppajjanti, uppannā ca thirā honti. Tathā hi vuttaṃ:- "puna caparaṃ gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchatī"ti. 1- @Footnote: 1 vi.mahā. 5/285/61, aṅ.pañcaka. 22/213/281, khu.u. 25/76/221 2 Ma.mū. 12/65/43

--------------------------------------------------------------------------------------------- page275.

Tathā:- "ākaṅkheyya ce bhikkhave bhikkhu `lābhī assaṃ cīvarapiṇpātasenāsanagilānapaccayabhesajjaparikkhārānan'ti sīlesvevassa paripūrakārī"ti 1- ca. Sesaṃ vuttanayameva. Gāthāsu patthayānoti patthayanto. Tayo sukheti tīṇisukhāni. Vittalābhanti dhanalābhaṃ, bhoguppattinti attho. Visesato cettha pasaṃsāya cetasikaṃ sukhaṃ bhogehi kāyikaṃ sukhaṃ, itarena upapattisukhaṃ, tathā paṭhamena diṭṭhadhammasukhaṃ, tatiyena samparāyasukhaṃ, dutiyena ubhayaṃ sukhaṃ gahitanti veditabbaṃ. Idāni pasaṃsādikāraṇassa sīlassa viya pasaṃsādīnampi visesakāraṇaṃ pāpamittaparivajjanaṃ kalyāṇamittasevanañca ādīnavānisaṃsehi saddhiṃ dassento "akaronto"tiādimāha. Tattha saṅkiyoti pāpasmiṃ parisaṅkitabbo "addhā iminā pāpaṃ kataṃ vā karissati vā, tathā hi so 2- pāpapurisehi saddhiṃ sañcaratī"ti. Assāti imassa pāpajanasevino puggalassa upari, assa vā avaṇṇo abhūtopi pāpajanasevitāya. Ruhatīti virūḷhiṃ vepullaṃ āpajjati pattharati. Assāti vā bhummatthe sāmivacanaṃ, tasmiṃ puggaleti attho. Sa ve tādisako hotīti yo yādisaṃ pāpamittaṃ vā kalyāṇamittaṃ vā bhajati upasevati ca, so puggalo bhūmibhāgavasena udakaṃ viya tādisova hoti, pāpadhammo kalyāṇadhammo vā hoti. Kasmā? sahavāso hi tādiso yasmā sahavāso saṃsaggo uparāgo viya phalikamaṇīsu purisaupanissayabhūtaṃ puggalākāraṃ gāhāpeti, tasmā pāpapuggalena sahavāso na kātabboti adhippāyo. @Footnote: 1 vi.mahā. 5/285/61, aṅ.pañcaka. 22/213/281, khu.u. 25/76/221 2 cha.Ma. tathā hesa

--------------------------------------------------------------------------------------------- page276.

Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho pāpapuggalo sayampi tathā taṃ samphusanto. Saro diddho kalāpaṃ vāti yathā nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya. Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā taggarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti. Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso ādīnavo ānisaṃso ca, tasmā pattapuṭasseva 1- palāsapuṭassa viya duggandhasugandhavatthu- saṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi asanto nirayaṃ nenti, santo pāpenti suggatinti, iti bhagavā paṭhamagāthāya yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti. Sattamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. palāsapuṭasseva


             The Pali Atthakatha in Roman Book 27 page 273-276. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6024&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=6024&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5835              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]