ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page23.

[15] Yassa darathajāti ettha pana paṭhamuppannā 1- kilesā paribāhaṭṭhena darathā nāma, aparāparañca uppannā tehi darathehi jātattā darathajā nāma. Oranti sakkāyo vuccati. Yathāha "orimaṃ tīranti kho bhikkhu sakkāyassetaṃ adhivacanan"ti. 2- Āgamanāyāti uppattiyā. Paccayāseti paccayā eva. Kiṃ vuttaṃ hoti? yassa pana upādānakkhandhaggahaṇāya paccayabhūtā ariyamaggena pahīnattā keci darathajavevacanā kilesā na santi pubbe vuttanayeneva so bhikkhu jahāti orapāraṃ. 3- [16] Yassa vanathajāti etthāpi darathajā viya vanathajā veditabbā. Vacanatthe pana ayaṃ viseso:- vanute, vanotīti vā vanaṃ, yācati sevati bhajatīti attho, taṇhāyetaṃ adhivacanaṃ. Sā hi visayānaṃ patthanato sevanato ca "vanan"ti vuccati. Taṃpariyuṭṭhānavasena vanaṃ tharati tanotīti vanatho, taṇhānusayassetaṃ adhivacanaṃ. Vanathā jātāti vanathajāti. Keci panāhu "sabbepi kilesā gahanaṭṭhena vanathoti vuccanti, aparāparuppannā pana vanathajā"ti. Ayameva cettha uragasutte attho adhippeto, itaro pana dhammapadagāthāyaṃ. Vinibandhāya bhavāyāti bhavavinibandhāya, atha vā cittassa visayesu vinibandhāya āyatiṃ uppattiyā cāti attho. Hetuyeva hetukappā. [17] Yo nīvaraṇeti ettha nīvaraṇāti cittaṃ hitapaṭipattiṃ vā nīvarantīti nīvaraṇā paṭicchādentīti attho. Pahāyāti chaḍḍetvā. Pañcāti tesaṃ saṅkhāparicchedo. Īghābhāvato anīgho. Kathaṃkathāya tiṇṇattā tiṇṇakathaṅkatho. Vigatasallattā visallo. Kiṃ vuttaṃ hoti? yo bhikkhu kāmacchandādīni pañca Nīvaraṇāni samantabhadrake vuttanayena sāmaññato visesato ca nīvaraṇesu ādīnavaṃ disvā tena tena maggena pahāya tesañca pahīnattā eva kilesadukkhasaṅkhātassa īghassa abhāvena anīgho, "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādinā 4- nayena pavattāya kathaṃkathāya tiṇṇattā tiṇṇakathaṅkatho, "tattha katame pañca sallā, rāgasallo dosasallo mohasallo mānasallo @Footnote: 1 Sī. paṭhamuppannā paṭhamuppannā 2 saṃ. saḷā. 18/316/219 (syā) 3 orapāranti @4 Ma.mū. 12/18/11, saṃ.ni. 16/20/27

--------------------------------------------------------------------------------------------- page24.

Diṭṭhisallo"ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo, so bhikkhu pubbe vuttanayeneva jahāti orapāranti. Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena, "akataṃ vata me kusalan"tiādinā 1- nayena pavattassa vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena. Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo hoti, tatiyena anavasesappahānaṃ, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena pahānaṃ hotīti. Evaṃ:- "yo nīvaraṇe pahāya pañca anīgho tiṇṇakathaṅkatho visallo so bhikkhu jahāti orapāraṃ urago jiṇjhamivattacaṃ purāṇan"ti arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu arahatte patiṭṭhito. "ekacce yena yena tesaṃ bhikkhūnaṃ yā gāthā desitā, tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte patiṭṭhito"ti vadanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya uragasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. u. 14/248/215


             The Pali Atthakatha in Roman Book 28 page 23-24. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=565&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=565&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=294              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]