ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       10. Kokālikasuttavaṇṇanā
      evamme suttanti kokālikasuttaṃ. Kā uppatti? imassa suttassa uppatti
atthavaṇṇanāyameva 1- āvibhavissati. Atthavaṇṇanāya cassa evamme sutantiādi
vuttanayameva. Atha kho kokālikoti ettha pana ko ayaṃ kokāliko, kasmā ca
upasaṅkamīti? vuccate:- ayaṃ kira kokālikaraṭṭhe 2- kokālikanagare
kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati
"cūḷakokāliko"ti nāmena, na devadattasisso. So hi brāhmaṇaputto
"mahākokāliko"ti paññāyi.
      Bhagavati kira sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi
saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā
te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā
taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu "āvuso
mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī"ti. So "sādhū"ti
paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi
"tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi
@Footnote: 1 ka. suttavaṇṇanāyameva  2 Sī.,i. kokāliraṭṭhe. sā.pa. 1/181/205-8,
@nano.pū. 3/89/362-6

--------------------------------------------------------------------------------------------- page304.

Nimantetī"ti. Nagaravāsino "kasmā no bhante nārocayitthā"ti. Kiṃ ārocitena, kiṃ nāddasatha dve bhikkhū vasante, nanu ete aggasāvakāti. Te khippaṃ sannipatitvā sappiguḷavatthādīni ānetvā kokālikassa purato nikkhipiṃsu. So cintesi "paramappicchā aggasāvakā `payuttavācāya uppanno lābho'ti ñatvā na sādiyissanti, assādiyantā addhā `āvāsikassa dethā'ti bhaṇissanti, handāhaṃ imaṃ lābhaṃ gāhāpetvā gacchāmī"ti. So tathā akāsi, therā disvāva payuttavācāya uppannaṃ lābhaṃ 1- ñatvā "ime paccayā neva amhākaṃ, na kokālikassa vaṭṭantī"ti cintetvā "āvāsikassa dethā"ti avatvā paṭikkhipitvā pakkamiṃsu. Tena kokāliko "kathaṃ hi nāma attanā aggaṇhantā mayhampi na dāpesun"ti domanassaṃ uppādesi. Te bhagavato santikaṃ agamaṃsu. Bhagavā ca pavāretvā sace attanā janapadacārikaṃ na gacchati, aggasāvake pesesi 2- "caratha bhikkhave cārikaṃ bahujanahitāyā"tiādīni 3- vatvā. Idamāciṇṇaṃ tathāgatānaṃ. Tena kho pana samayena attanā agantukāmo hoti. Atha kho ime punadeva uyyojesi "gacchatha bhikkhave caratha cārikan"ti. Te pañcamattehi bhikkhusatehi saddhiṃ cārikaṃ caramānā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ agamaṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānamadaṃsu, therānañca parikkhāre upanāmesuṃ. Therā gahetvā bhikkhusaṃghassa adaṃsu. Taṃ disvā kokāliko cintesi "ime pubbe appicchā ahesuṃ, idāni lobhābhibhūtā pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe, ime pāpicchā asantaguṇaparidīpakā pāpabhikkhū"ti. So there upasaṅkamitvā "āvuso tumhe pubbe @Footnote: 1 cha.Ma. uppanabhāvaṃ 2 cha.Ma. peseti 3 vi.mahā. 4/32/27

--------------------------------------------------------------------------------------------- page305.

Appicchasantuṭṭhapavivittā viya ahuvattha, idāni panattha pāpabhikkhū jātā"ti vatvā pattacīvaramādāya tāvadeva taramānarūpo nikkhamitvā gantvā "bhagavato etamatthaṃ ārocessāmī"ti sāvatthābhimukho gantvā anupubbena bhagavantaṃ upasaṅkami. Ayamettha kokāliko, iminā kāraṇena upasaṅkami. Tena vuttaṃ "atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī"tiādi. Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjetvā aññāsi "aggasāvake akkositukāmo āgato"ti. "sakkā nu kho paṭisedhetun"ti ca āvajjento "na sakkā, theresu aparajjhitvā 1- āgato, ekaṃsena padumaniraye uppajjissatī"ti addasa. Evaṃ disvāpi pana "sāriputtamoggallānepi nāma garahantaṃ 2- sutvā na nisedhetī"ti parūpavādamocanatthaṃ ariyūpavādassa mahāsāvajjabhāva- dassanatthañca "māhevan"tiādinā nayena tikkhattuṃ paṭisedheti. 3- Tattha māhevanti mā evamāha, mā hi 4- evaṃ abhaṇīti attho. Pesalāti piyasīlā. Saddhāyikoti saddhāgamakaro, pasādāvahoti vuttaṃ hoti. Paccayikoti paccayakaro, "evametan"ti sanniṭṭhānāvahoti 5- vuttaṃ hoti. Acirapakkantassāti pakkantassa sato nacireneva. Sabbo kāyo phuṭṭho 6- ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Tattha yasmā buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre pana vijahitamatte deti, tasmā tassa acirapakkantasseva pīḷakā uṭṭhahiṃsu. Teneva ca 7- vuttaṃ "acirapakkantassa ca kokālikassā"ti. Atha kasmā na tattheva aṭṭhāsīti ce? @Footnote: 1 ka. tesu aparajjhituṃ 2 ka. moggallānānampi nāma garahaṃ @3 cha.Ma.,i. paṭisedhesi 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma.,i. sanniṭṭhāvahoti 6 cha.Ma.,i. phuṭo 7 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page306.

Kammānubhāvena. Okāsakataṃ hi kammaṃ avassaṃ vipaccati, tasmā 1- tassa tattha ṭhātuṃ na deti. So kammānubhāvena codiyamāno uṭṭhāyāsanā pakkāmi. Kaḷāyamattiyoti varakamattiyo. 2- Beḷuvasalāṭukamattiyoti taruṇabeḷuvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena anayabyasanaṃ patvā dukkhābhibhūto jetavanadvārakoṭṭhake sayi. Atha dhammassavanatthaṃ āgatāgatā manussā taṃ disvā "dhi kokālika, dhi kokālika ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī"ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu. 3- Ārakkhadevatānaṃ ākāsadevatā 4- iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi. Tadā ca turū 5- nāma bhikkhu kokālikassa upajjhāyo anāgāmiphalaṃ patvā suddhāvāsesu nibbatto hoti, sopi samāpattiyā vuṭṭhito taṃ dhikkāraṃ sutvā āgamma kokālikaṃ ovadi sāriputtamoggallānesu cittappasādajananatthaṃ. So tassāpi vacanaṃ aggahetvā aññadatthu tameva aparādhetvā kālaṃ katvā padumaniraye uppajji. Tenāha "atha kho kokāliko bhikkhu teneva pāpena 6- .pe. Āghātetvā"ti. Atha kho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca bhagavantaṃ upasaṅkamitvā etadavocāti? ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha naṃ "sahampati brahmā"ti sañjānanti. So pana "ahaṃ bhagavantaṃ upasaṅkamitvā padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati. Kathānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā taṃ 7- ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī"ti @Footnote: 1 cha.Ma.,i. taṃ 2 cha.Ma.,i. caṇakamattiyo 3 ka. ekadhikkāramakaṃsu @4 cha.Ma. ākāsaṭṭhadevatāti 5 Sī. tudu, ka. catudī, Ma. cātudīpo @6 cha.Ma.,i. tenevābādhena 7 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page307.

Iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi, aññataropi bhikkhu pucchi. Tena ca puṭṭho "seyyathāpi bhikkhū"tiādimāha. Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma koci paccekanirayo natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana "abbudo nirayo"ti vutto. Esa nayo nirabbudādīsu. Tattha vassagaṇanāpi evaṃ veditabbā:- yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassappakoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana "tattha tattha paridevanānattenapi 1- imāni nāmāni laddhānī"ti vadanti, apare "sītanarakā eva ete"ti. Athāparanti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena 2- vuttavīsatigāthāsu hi ettha "sataṃ sahassānan"ti ayamekā eva gāthā vuttatthadīpikā, sesā visesatthadīpikā eva avasāne gāthādvayameva pana mahāaṭṭhakathāyaṃ vinicchitaṭṭhāne 3- natthi tenāvocumha "vīsatigāthāsū"ti. [663] Tattha kuṭhārīti attacchedakaṭṭhena kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikkantati. @Footnote: 1 ka. vedanānānattenapi @2 ka. pākaṭavasena 3 cha.Ma.,i. vinicchitapāṭho

--------------------------------------------------------------------------------------------- page308.

[664] Nindiyanti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyoti yo uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā yo 1- pāpicchatādīni āropetvā garahati, vicinātīti upacināti. Kalinti aparādhaṃ. [665] Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanaakkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesūti suṭṭhugatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu. Manaṃ padosayeti yo manaṃ padūseyya. Tassāyaṃ mano padoso eva mahantataro 2- kalīti vuttaṃ hoti. [666] Kasmā? yasmā sataṃ sahassānaṃ .pe. Pāpakaṃ, yasmā vassagaṇanāya Ettako so kālo, yaṃ kālaṃ ariyagarahī vācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idaṃ hi saṅkhepena padumaniraye āyuppamāṇaṃ. [667] Idāni aparenapi nayena "ayameva mahantataro kali, yo sugatesu manaṃ padūsaye"ti imamatthaṃ vibhāvento "abhūtavādī"tiādimāha. Tattha abhūtavādīti ariyūpavādavasena alikavādī. Nirayanti padumādiṃ. Pecca samā bhavantīti ito paṭigantvā nirayupapattiyā samā bhavanti. Paratthāti paraloke. [668] Kiñca bhiyyo:- yo appaduṭṭhassāti. Ettha 3- ca dosābhāvena appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇoti veditabbo. Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evamettha 4- yojetabbaṃ. [669] Evaṃ sugatesu manopadosassa mahantatarakalibhāvaṃ sādhetvā idāni vāritavatthugāthā 5- nāma cuddasa gāthā āha. Tā 6- kira kokālikaṃ mīyamānameva @Footnote: 1 cha.Ma. so 2 cha.Ma.,i. mahattaro, evamuparipi 3 cha.Ma. tattha @4 cha.Ma. evampettha 5 ka. dhāritavatthugāthā 6 cha.Ma.,i. imā

--------------------------------------------------------------------------------------------- page309.

Ovadantenāyasmatā mahāmoggallānena vuttā, "mahābrahmunā"ti eke. Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso "yo lobhaguṇe anuyutto"tiādi. Tattha paṭhamagāthāya tāva "guṇo"ti niddiṭṭhattā anekakkhattuṃ pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññūti avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharīti pañcavidhamacchariyena. Pesuṇiyasmiṃ 1- anuyutto aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭameva. Idaṃ vuttaṃ hoti:- yo āvuso kokālika tumhādiso anuyuttalobhataṇhāya lobhaguṇe anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyasmiṃ anuyutto, so vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi "mukhaduggā"ti gāthāttayaṃ. [670] Tassāyaṃ anuttānapadattho:- mukhadugga mukhavisama vibhūta vigatabhūta alikavādi anariya asappurisa bhūnahata 2- bhūtihanaka vuḍḍhināsaka 3- purisanta antimapurisa kali alakkhipurisa avajāta buddhassa avajātaputta. [671] Rajamākirasīti kilesarajaṃ attani pakkhipasi. Papatanti sobbhaṃ. "papāṭan"tipi 4- pāṭho, so evattho. "papadan"ti 5- pāṭho, mahānirayanti attho. [672] Eti hatanti ettha haiti nipāto, tanti taṃ kusalākusalaṃ kammaṃ. Athavā hatanti gataṃ paṭipannaṃ, upacitanti attho. Suvāmīti sāmi tassa kammassa katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca labhati, tasmā dukkhaṃ mando .pe. Kibbisakārī. @Footnote: 1 cha.Ma. pesuṇiyaṃ, evamuparipi @2 cha.Ma.,i. bhūnahu 3 ka. hatabuḍḍhi buḍḍhināsaka @4 ka. papaṭantipi 5 ka. papattanti

--------------------------------------------------------------------------------------------- page310.

[673] Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento "ayosaṅku- samāhataṭṭhānan"tiādimāha. Tattha purimaupaḍḍhagāthāya tāva attho:- yaṃ taṃ ayosaṅkusamāhataṭṭhānaṃ sandhāya bhagavatā "tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karontīti 1- vuttaṃ, taṃ upeti, evaṃ upento 2- ca tattheva ādittāya lohapaṭhaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ tattaṃ khilasaṅkhātaṃ tiṇhadhāraṃ ayasūlamupeti, yaṃ sandhāya bhagavatā vuttaṃ "tattaṃ ayokhilaṃ hatthe gamentī"tiādi. 3- Tato parā upaḍḍhagāthā anekāni vassasahassāni tattha pacitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ gatassa yantaṃ "tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe āsiñcantī"ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayoti lohaṃ. Guḷasannibhanti beḷuvakasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ. Patirūpanti katakammānurūpaṃ. [674] Tato aparāsu gāthāsu na hi vaggūti "gaṇhatha paharathā"ti ādīni vadantā nirayapālā madhuraṃ vācaṃ na vadanti. Nābhijavantīti na sumukhabhāvena abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentīti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre santhate sentīti 4- aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni santhate aṅgāre senti. Ginisampajjalitanti 5- samantato jalitaṃ sabbadisāsu ca sampajjalitaṃ aggiṃ. Pavisantīti mahāniraye pakkhittā samānā ogāhanti. @Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/135 2 sī, upeto @3 Ma.u. 14/250/217, aṅ.tika. 20/36/135 @4 cha.Ma. sayantīti 5 ka. agginisamaṃ pajjalitanti

--------------------------------------------------------------------------------------------- page311.

Mahānirayo nāma yo so "catukkaṇṇo"ti 1- vutto, yaṃ yojanasate ṭhatvā passataṃ akkhīni bhijjanti. [675] Jālena ca onahiyānāti ayojālena pariveṭhetvā migaluddakā migaṃ viya hananti. Idaṃ devadatte avuttakammakaraṇaṃ. 2- Andhaṃva timisamāyantīti andhakaraṇena andhameva bahalandhakārattā "timisan"ti saññitaṃ dhūmaroruvaṃ nāma narakaṃ gacchanti. Tatra kira tesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti. Tena "andhaṃvā"ti vuttaṃ. Taṃ vitataṃ hi yathā mahikāyoti tañca andhatimisaṃ mahikāyo viya vitataṃ 3- hotīti attho. "vitthatan"tipi pāṭho. 4- Idampi devadūte avuttakammakaraṇameva. [676] Atha lohamayanti ayaṃ pana lohakumbhī paṭhavipariyantikā catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tattalohapūrā hoti. Paccanti hi tāsu cirarattanti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsūti aggisamāsu. Samuppilavāteti 5- samuppalavantā, sakimpi uddhaṃ sakimpi adho gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayeneva taṃ veditabbaṃ. [677] Pubbalohitamisseti pubbalohitamissāya lohakumbhiyā. Tattha kinti tattha. Yaṃ yandisatanti disaṃ vidisaṃ. 6- Adhisetīti gacchati. "abhisetī"tipi pāṭho. Tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatīti bādhīyati. "kilijjatī"tipi pāṭho, pūti hotīti attho. Samphusamānoti tena pubbalohitena phuṭṭho samāno. Idampi devadūte avuttakammakaraṇaṃ. @Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/136 2 cha.Ma...kāraṇaṃ @3 ka. vitthataṃ 4 ka. jāti ca rūpiyāto @5 ka. samuppilavāsāti, Sī. samuppilavāsoti 6 cha.Ma. yaṃ yaṃ disakanti disaṃ vidisaṃ

--------------------------------------------------------------------------------------------- page312.

[678] Puḷavāvasatheti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte "gūthanirayo"ti vuttā, tattha patitassa sūcimukhapāṇā chaviādīni chinditvā aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthīti avagantuṃ 1- na hi tīramatthi. "tīravamatthī"tipi pāṭho, soyevattho. Tīrameva ettha "tīravan"ti vuttaṃ. Sabbasmā hi samantakapallāti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha samā samantato kaṭāhā, tasmā avagantuṃ 1- tīraṃ natthīti vuttaṃ hoti. [679] Asipattavanaṃ devadūte vuttanayameva. Taṃ hi dūrato ramaṇīyaṃ ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha "taṃ pavisanti samucchinnagattā"ti. 2- Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ baḷisena gahetvā āracayāracayā 3- vihanantīti tattha asipattavane vegena vidhāvitvā 4- patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindantā 5- vihananti, chinnachinnā koṭi punappunaṃ samuṭṭhāti. "ārajayārajayā"tipi pāṭho, āviñchitvā āviñchitvāti 6- attho. Etampi devadūte avuttakammakaraṇaṃ. [680] Vettaraṇinti devadūte "mahatī khārodakā nadī"ti vuttanadiṃ. Sā kira gaṅgā viya udakabharitā dissati, athettha nhāyissāma pivissāmāti nerayikā patanti. Tiṇhadhāraṃ khuradhāranti 7- tiṇhaphāraṃ khuraphāraṃ, tikkhadhārakhuradhāravatinti 8- vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu ca tiṇhadhārā @Footnote: 1 cha.Ma. apagantuṃ 2 cha.Ma. samucchidagattāti @3 cha.Ma.,i. ārajayārajayā 4 cha.Ma.,i. dhāvitvā 5 cha.Ma. chindetvā @6 ka. āvadhitvā āvadhitvāti 7 i. tiṇhadhāra khuradhāravatiṃ 8 ka. papatantīti

--------------------------------------------------------------------------------------------- page313.

Khuradhārā 1- paṭipāṭiyā ṭhapitā viya tiṭṭhati, 2- tena sā "tiṇhadhārā khuradhārā"ti vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho. [681] Sāmā sabalāti etaṃ parato "soṇā"ti iminā yojetabbaṃ. Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti. Kākolagaṇāti kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, "mahāgijjhā"ti eke. Kulalāti kulalapakkhino, "senānametaṃ nāman"ti eke. Vāyasāti akaṇhā kākā. Idampi devadūte avuttakammakaraṇaṃ. Tattha vuttānipi pana kānici 3- idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti veditabbāni. [682] Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto "kicchā vatāyan"ti gāthamāha. Tassattho:- kicchā vata idha narake nānappakārakammakaraṇabhedā vutti, yaṃ jano passati 4- kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya, na pamajjeyyaṃ, 5- muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā. Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca suviññeyyāneva, tasmā anupadavaṇṇanā na katāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya kokālikasuttavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. khurā 2 cha.Ma. tiṭṭhanti 3 ka. panetāni @4 cha.Ma. phusati 5 cha.Ma.,i. na pamajje


             The Pali Atthakatha in Roman Book 29 page 303-313. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6830&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=6830&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=384              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9435              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9512              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9512              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]