ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page525.

Dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni. Nava paṭiggahā paribhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa dinnaṃ saṅghasseva deti cetiyassa dinnaṃ cetiyasseva puggalassa dinnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahaparibhogāpi tesaṃyeva paṭiggahā ca paribhogā ca. Nava adhammikā saññattiyoti adhammavādī puggalo adhammavādī sambahulā adhammavādī saṅghoti evaṃ tīṇi tikāni samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyopi dhammavādī puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni. Sesaṃ sabbattha uttānamevāti. Navaka vaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 525. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10713&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=10713&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]