ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page553.

Kārayeti attho. Athavā. Paṭiññāya ca anusandhitena ca kāraye lajjipaṭiññāya kāraye alajjivattānusandhināti attho. Tasmā evaṃ paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena kārayeti vattānusandhinā kāraye yā assa vattena saddhiṃ paṭiññā sandhiyati tāya paṭiññāya kārayeti attho. Sañciccāti jānanto āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Saccaṃ ahaṃpi jānāmīti yaṃ tumhehi vuttaṃ taṃ saccaṃ ahaṃpi naṃ evameva jānāmi. Aññañca tāhanti aññaṃ ca taṃ ahaṃ pucchāmi. Pubbāparaṃ na jānātīti pure kathitañca pacchā kathitañca na jānāti. Akovidoti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātīti kathānusandhivacanaṃ vinicchayānusandhivacanaṃ ca na jānāti. Sīlavipattiyā codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento pañcahāpattikkhandhehi codeti diṭṭhivipattiyā codento micchādiṭṭhiyā ceva antagāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti ājīvahetu paññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha uttānamevāti. Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 553. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11245&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=11245&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]