ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Appahite gantuṃ vaṭṭatīti vuttaṃ. Taṃ neva aṭṭhakathāyaṃ na pāliyā
vuttaṃ tasmā na gahetabbaṃ. {199} Bhikkhubhatikoti ekasmiṃ vihāre
bhikkhūhi saddhiṃ vasanakapuriso. Udriyatīti palujjati. Bhaṇḍaṃ
chedāpitanti dabbasambhārabhaṇḍaṃ chindāpitaṃ. Avaharāpeyyunti
āharāpeyyuṃ. Saṅghakaraṇīyenāti ettha yaṅkiñci uposathāgārādīsu
senāsanesu cetiyacchattavedikādīsu vā kattabbaṃ antamaso bhikkhuno
puggalikasenāsanampi sabbaṃ saṅghakaraṇīyameva. Tasmā tassa
nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakippabhūtīnaṃ
bhattavetanādīni vā dāpetuṃ gantabbaṃ. Ayampanettha pālimuttaka-
ratticchedavinicchayo dhammassavanatthāya animantitena gantuṃ na vaṭṭati.
Sace pana ekasmiṃ mahāāvāse paṭhamaṃyeva katikā katā hoti
asukadivasannāma sannipatitabbanti nimantitoyeva nāma hoti gantuṃ
vaṭṭati. Bhaṇḍakaṃ dhovissāmīti gantuṃ na vaṭṭati. Sace pana
ācariyupajjhāyā pahiṇanti vaṭṭati. Nātidūre vihāro hoti
tattha gantvā ajjeva āgamissāmīti sampāpuṇituṃ na sakkoti
vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na labhati.
Ācariyaṃ passissāmīti pana gantuṃ labhati. Sace naṃ ācariyo ajja
mā gacchāti vadati vaṭṭati. Upaṭṭhākakulaṃ vā ñātikulaṃ vā
dassanatthāya gantuṃ na labhati.



             The Pali Atthakatha in Roman Book 3 page 161. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3329              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=3329              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5630              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5630              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]