ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {10} Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena
samannāgato. Medhāvīti ṭhānuppattiyā paññāya samannāgato.
Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko
visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati. Bhagavatopi
kho ñāṇaṃ udapādīti sabbaññutañāṇaṃ uppajji ito satta-
divasamatthake kālaṃ katvā so ākiñcaññāyatane nibbattoti.
Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahājāni
assāti mahājāniyo. Akkhaṇe nibbattattā ca. Abhidosakālakatoti
hīyo kālakato. Sopi nevasaññānāsaññāyatane nibbattoti
addasa. Bahūpakārāti bahuupakārā. Padhānapahitattanti padhānatthāya
pesitattabhāvaṃ. Upaṭṭhahiṃsūti mukhodakadānādinā upaṭṭhahiṃsu.
     {11} Antarā ca bodhiṃ antarā ca gayanti upako bodhimaṇḍassa ca
gayāya ca antare bhagavantaṃ addasa. Addhānamaggapaṭipannanti
addhānamaggaṃ paṭipannaṃ. Sabbābhibhūti sabbaṃ tebhūmikadhammaṃ abhibhavitvā
ṭhito. Sabbavidūti sabbaṃ catubhūmikadhammaṃ avediṃ aññāsiṃ. Sabbesu
dhammesu anūpalittoti sabbesu tebhūmikadhammesu kilesalepanena alitto.

--------------------------------------------------------------------------------------------- page18.

Sabbañjahoti sabbaṃ tebhūmikadhammaṃ upacchinditvā ṭhito. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasena vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmikadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ayaṃ me ācariyoti uddiseyyaṃ. Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Nibbutoti kilesānaṃyeva nibbutattā nibbuto. Kāsīnaṃ puranti kāsikaraṭṭhe nagaraṃ. Ahaññiṃ amatadundubhinti dhammacakkhupaṭilābhāya amatabheriṃ paharissāmīti gacchāmi. Arahasi anantajinoti anantajino bhavituṃ yuttosi. Huveyyāvusoti āvuso evampi nāma bhaveyya. Sīsaṃ okampetvāti sīsaṃ cāletvā. {12} Saṇṭhapesunti katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādibāhulla- bhāvatthāya āvatto. Odahatha bhikkhave sotanti upanetha bhikkhave sotaṃ sotindriyaṃ dhammassavanatthaṃ abhimukhaṃ karothāti attho. Amatamadhigatanti amataṃ nibbānaṃ mayā adhigatanti dasseti. Cariyāyāti dukkaracariyāya. Paṭipadāyāti dukkarapaṭipadāya. Abhijānātha me noti abhijānātha samanupassatha nu me. Evarūpaṃ bhāsitametanti evarūpaṃ vākyabhedanti attho. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti ahaṃ buddhoti jānāpetuṃ asakkhi. {13} Cakkhukaraṇīti

--------------------------------------------------------------------------------------------- page19.

Paññācakkhuṃ sandhāyāha. Ito paraṃ sabbaṃ padatthato uttānameva adhippāyānusandhiyojanādibhedato papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena veditabbaṃ. Ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinayakathaṃyeva vaṇṇayissāma. {18} Sā va tassa āyasmato upasampadā ahosīti āsāḷhapuṇṇamāyaṃ aṭṭhārasahi devatākoṭīhi saddhiṃ sotāpattiphale patiṭṭhitassa ehi bhikkhūti bhagavato vacanena abhinipphannā sā va tassa āyasmato ehibhikkhuupasampadā ahosi. {19} Athakho āyasmato ca vappassātiādimhi vappattherassa pāṭipadadivase dhammacakkhuṃ udapādi bhaddiyattherassa dutiyadivase mahānāmattherassa tatiyadivase assajittherassa catutthiyanti. Imesañca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale ākāsenāgantvā malaṃ vinodesi. Pakkhassa pana pañcamiyaṃ sabbe va te ekato sannipātetvā anattasuttena ovadi. Tena vuttaṃ athakho bhagavā pañcavaggiyeti ādi. {24} Tena kho pana samayena cha loke arahanto hottīti pañcamiyā pakkhassa lokasmiṃ cha manussā arahanto hontīti attho.


             The Pali Atthakatha in Roman Book 3 page 17-19. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=479              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=482              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=482              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]