ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Paccantimanti abhilāpamattametaṃ. Yaṃ saṅgho ākaṅkhatīti vuttattā
pana dhuravihāropi sammannituṃ vaṭṭati. Kammavācaṃ avatvā
apalokanenāpi vaṭṭatiyeva. {295} Sakaṭaparivattakanti sakaṭehi parikkhepaṃ viya
katvā acchanti. Kākoravasaddanti tattha tattha apaviṭṭhaāmisa-
khādanatthāya anupageyeva sannipatitānaṃ kākānaṃ oravasaddaṃ. Yasojo
nāma kapilasuttapariyosāne pabbajitānaṃ pañcannaṃ satānaṃ aggapuriso.
     Ussāvanantikantiādīsu. Ussāvanantikā tāva evaṃ kātabbā
yo thambhānaṃ vā upari bhittipāde vā nikkhanitvā vihāro kayirati
tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikāeva.
Paṭhamathambhampana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā
Kappiyakuṭiṃ karomāti vācaṃ nicchārentehi manussesu ukkhipitvā
patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambho vā
bhittipādo vā patiṭṭhāpetabbo. Kurundīmahāpaccarīsu pana kappiyakuṭī
kappiyakuṭīti vatvā patiṭṭhāpetabbanti vuttaṃ. Andhakaṭṭhakathāyaṃ
saṅghassa kappiyakuṭiṃ adhiṭṭhāmīti vuttaṃ. Tampana avatvāpi aṭṭhakathāsu
vuttanayeneva vutte doso natthi. Idaṃ panettha sādhāraṇalakkhaṇaṃ
thambhapatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭati. Sace hi
aniṭṭhite vacane thambho patiṭṭhāti appatiṭṭhite vā tasmiṃ vacanaṃ
niṭṭhāti akatā hoti kappiyakuṭī. Teneva mahāpaccariyaṃ vuttaṃ
bahūhi samparivāretvā vattabbaṃ avassaṃ hi ekassapi vacana-
niṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatīti. Iṭṭhakasilā-
mattikakuṭikāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā
vā karontu yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti taṃ
sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā
vuttanayeneva kappiyakuṭī kātabbā. Iṭṭhakādayo hi bhittiyā
paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti. Thambhā pana upari uggacchanti
tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ thambhe hi kayiramāne catūsu
koṇesu cattāro thambhā iṭṭhakādikuḍḍe catūsu koṇesu dve
tisso iṭṭhakā adhiṭṭhātabbāti vuttaṃ. Tathā pana akatāyapi
doso natthi. Aṭṭhakathāsu hi vuttameva pamāṇaṃ. Gonisādikā
duvidhā ārāmagonisādikā vihāragonisādikāti. Tāsu yattha neva
Ārāmo na senāsanāni parikkhittāni honti ayaṃ ārāma-
gonisādikā nāma yattha senāsanāni sabbāni vā ekaccāni vā
parikkhittāni ārāmo aparikkhitto ayaṃ vihāragonisādikā nāma.
Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. Ārāmo
pana upaḍḍhaparikkhittopi bahutaraparikkhittopi parikkhittoyeva nāmāti
kurundīmahāpaccarīsu vuttaṃ. Ettha kappiyakuṭiṃ laddhuṃ vaṭṭati.
     Gahapatīti manussā āvāsaṃ katvā kappiyakuṭiṃ dema paribhuñjathāti
vadanti esā gahapati nāma. Kappiyakuṭiṃ kātuṃ demāti vuttepi
vaṭṭatiyeva. Andhakaṭṭhakathāyampana yasmā bhikkhuṃ ṭhapetvā
sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca
sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati tasmā
tesaṃ gehāni tehi dinnā kappiyakuṭī vā gahapatīti vuccatīti
vuttaṃ. Punapi vuttaṃ bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunīnaṃ
upassayo ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā
api brahmānaṃ vā vimānaṃ kappiyakuṭī hotīti taṃ suvuttaṃ
saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭī na hoti.
Sammatikā nāma kammavācāya sāvetvā katāti. Yaṃ imāsu catūsu
kappiyabhūmīsu vutthaṃ āmisaṃ taṃ sabbaṃ antovutthasaṅkhaṃ na gacchati
bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthaṃ hi kappiyakuṭiyo
anuññātā. Yampana akappiyabhūmiyaṃ sahaseyyāpahonake gehe vutthaṃ
saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi
Ṭhapitaṃ taṃ antovutthaṃ tattha pakkañca antopakkaṃ nāma hoti
etaṃ na kappati. Sattāhakālikampana yāvajīvikañca vaṭṭati.
     Tatrāyaṃ vinicchayo sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ
āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti
antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṅkiñci
pakkhipitvā deti mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana
antovutthaṃ hotīti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ.
Bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā
paribhuñjati sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā
paribhuñjati antovutthañceva sāmapakkañca hoti. Etenupāyena
sabbasaṃsaggā veditabbā. Imā pana kappiyakuṭiyo kadā jahitavatthukā
hontīti. Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde
vā nikkhanitvā katā sā sabbesu thambhesu ca bhittipādesu ca
apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde
vā parivattanti yo yo ṭhito tattha tattha patiṭṭhāti sabbesupi
parivattitesu jahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa
uparibhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā
ādiṃ katvā vināsitakāle jahitavatthukā hoti. Yehi pana
iṭṭhakādīhi adhiṭṭhitā tesu apanītesupi tadaññesu patiṭṭhitesu
ajahitavatthukāva hoti. Gonisādikā pākārādīhi parikkhepe kate
jahitavatthukā hoti. Puna tasmiṃ ārāme kappiyakuṭiṃ laddhuṃ vaṭṭati.
Sace pana punapi pākārādayo tattha tattha khaṇḍā honti tato
tato gāvo pavisanti puna kappiyakuṭī hoti. Itarā pana dve
gopānasimattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā
honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi
rakkhati. Yatra panimā catassopi kappiyabhūmiyo natthi tattha
kiṃ kātabbanti. Anupasampannassa datvā tassa santakaṃ katvā
paribhuñjitabbaṃ. Tatridaṃ vatthu karavikatissatthero kira vinayadharapāmokkho
mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ
passitvā bhante kimetanti pucchi. Thero āvuso gāmato
sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyāti āha.
Tato naṃ tissatthero na vaṭṭati bhanteti āha. Thero punadivase
pamukhe nikkhipāpesi. Tissatthero puna ekadivasaṃ āgato taṃ
disvā tatheva pucchitvā bhante sahaseyyāpahonakaṭṭhāne ṭhapetuṃ
na vaṭṭatīti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi.
Taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheramāha
āvuso tayā na vaṭṭatīti vutte so kumbho bahi nikkhitto
corehi avahaṭoti. Tato naṃ tissatthero āha nanu bhante
anupasampannassa dātabbo assa anupasampannassa hi datvā
tassa santakaṃ katvā paribhuñjituṃ vaṭṭatīti.



             The Pali Atthakatha in Roman Book 3 page 197-201. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4066              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=4066              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2063              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]