ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       2.  Dutiyapīṭhavimānavaṇṇanā
       pīṭhante veḷuriyamayanti dutiyapīṭhavimānaṃ. Tassa aṭṭhuppatti ca atthavaṇṇanā
ca paṭhame vuttanayeneva veditabbā. Ayaṃ pana viseso:- sāvatthivāsinī kira ekā
itthī attano gehaṃ piṇḍāya paviṭṭhaṃ ekaṃ theraṃ passitvā pasannacittā tassa
āsanaṃ dentī attano pīṭhaṃ upari nīlavatthena attharitvā adāsi. Tena tassā
devaloke nibbattāya veḷuriyamayaṃ  pallaṅkavimānaṃ nibbattaṃ. Tena vuttaṃ:-
          [8]        "pīṭhante  veḷuriyamayaṃ  uḷāraṃ
                      manojavaṃ  gacchati  yenakāmaṃ
                      alaṅkate malyadhare suvatthe
                      obhāsasi vijjurivabbhakūṭaṃ.
          [9]  Kena te'tādiso vaṇṇo   kena te idha mijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā.

--------------------------------------------------------------------------------------------- page26.

[10] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. [11] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [12] Ahaṃ manussesu manussabhūtā abbhāgatānā'sanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañca adāsi dānaṃ. [13] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [14] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. #[8] Tattha veḷuriyamayanti veḷuriyamaṇimayaṃ. Veḷuriyamaṇi nāma viḷūrapabbatassa 1- viḷūragāmassa ca avidūre uppajjanakamaṇi. Tassa kira viḷūragāmaṭṭhāne ākaro, viḷūrassa pana avidūre bhavattā veḷuriyanteva paññāyittha. Taṃ sadisavaṇṇanibhatāya devalokepissa tatheva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavaseneva devaloke devaputtānaṃ. Taṃ pana mayūragīvavaṇṇaṃ vā hoti vāyasapattavaṇṇaṃ vā @Footnote: 1 Ma. veḷuriyapabbatassa

--------------------------------------------------------------------------------------------- page27.

Siniddhaveṇupattavaṇṇaṃ vā, idha pana mayūragīvavaṇṇaṃ veditabbaṃ. Sesaṃ sabbaṃ paṭhamapīṭhavimāne vuttasadisamevāti. Dutiyapīṭhavimānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 30 page 25-27. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=550&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=550&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=27              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=30              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=30              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]