ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page108.

[226] Yassa etādisā honti amaccā paricārakā subhāsitena anventi ghaṭo jeṭṭhaṃva bhātaran"ti sesagāthā abhāsi. #[225] Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ upakāraṃ karontīti attho. #[226] Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho:- yathā yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā assu, tassa 1- kuto sokoti. Sesagāthā heṭṭhā vuttatthā evāti. Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ upāsaka porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā puttasokaṃ hariṃsū"ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti. Kaṇhapetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 108. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2377&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=2377&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]