ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    135. 9. Yasojattheragāthāvaṇṇanā
      kālāpabbaṅgasaṅkāsoti āyasmato yasojattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī.,i. ovādadhammena lokuttaradhamme   2 Ma. ñātī   3 Sī.,i. āyatiṃ duggatiṃ
@4 i. coditā ovaditā                5 Sī.,i. modanti abhiramantīti

--------------------------------------------------------------------------------------------- page550.

Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle ārāmagopakakule nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso labujaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagaradvāre kevaṭṭagāme pañcakulasatajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa nāmaṃ akaṃsu. So vayappatto attano sahāyehi kevaṭṭaputtehi saddhiṃ micchagahaṇatthaṃ aciravatiyaṃ nadiyaṃ jālaṃ khipi. Tattheko suvaṇṇavaṇṇo mahāmaccho antojālaṃ pāvisi. Taṃ te 1- rañño pasenadissa dassesuṃ. Rājā "imassa suvaṇṇavaṇṇassa macchassa vaṇṇakāraṇaṃ bhagavā jānātī"ti macchaṃ gāhāpetvā bhagavato dassesi. Bhagavā "ayaṃ kassapassa sammāsambuddhassa sāsane osakkamāne pabbajitvā micchā 2- paṭipajjanto sāsanaṃ osakkāpetvā niraye nibbatto ekaṃ buddhantaraṃ niraye paccitvā tato cuto aciravatiyaṃ maccho hutvā nibbatto"ti vatvā tassa bhaginīnañca niraye nibbattabhāvaṃ, tassa bhātikattherassa parinibbutabhāvañca teneva kathāpetvā imissā atthuppattiyā kapilasuttaṃ 3- desesi. Satthu desanaṃ sutvā yasojo saṃvegajāto saddhiṃ attano sahāyehi bhagavato santike pabbajitvā paṭirūpe ṭhāne vasanto ekadivasaṃ sapariso bhagavantaṃ vandituṃ jetavanaṃ agamāsi. Tassa āgamane senāsanapaññāpanādinā vihāre uccāsaddamahā- saddo ahosi. Taṃ sutvā "bhagavā saparisaṃ yasojaṃ paṇāmesī"ti sabbaṃ 4- udāne 5- āgatanayena veditabbaṃ. Paṇāmito pana 6- āyasmā yasojo kasābhihato bhaddo assājānīyo viya saṃviggamānaso saddhiṃ parisāya vaggumudāya nadiyā tīre vasanto ghaṭento vāyamanto vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño ahosi. Tena vuttaṃ @Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati 2 Sī.,i. micchāpaṭipattiṃ 3 khu.sutta. 25/277 @ādi/dhammacariyasutta (mahācuḷa.) 4 i. ayaṃ pāṭho na dissati 5 khu.u. 25/23/125 @atthato samānaṃ 6 i. desanaṃ sutvā pana

--------------------------------------------------------------------------------------------- page551.

Apadāne 1- :- "nagare bandhumatiyā ārāmiko ahaṃ tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. Labujaṃ phalamādāya buddhaseṭṭhassadāsahaṃ ākāseva ṭhito santo paṭiggaṇhi mahāyaso. Vittisañjānano mayhaṃ diṭṭhadhammasukhāvaho phalaṃ buddhassa datvāna vippasannena cetasā. Adhigacchiṃ tadā pītiṃ vipulaṃ sukhamuttamaṃ uppajjate me 2- ratanaṃ nibbattassa tahiṃ tahiṃ. Ekanavute ito 3- kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiññaṃ pana samānaṃ saparisaṃ āyasmantaṃ yasojaṃ satthā pakkositvā āneñja- samāpattinā paṭisanthāramakāsi. So sabbepi dhūtaṅgadhamme samādāya vattati. Tenassa sarīraṃ kisaṃ ahosi lūkhaṃ dubbaṇṇaṃ, taṃ bhagavā paramappicchatāya pasaṃsanto:- [243] "kālāpabbaṅgasaṅkāso kiso dhamanisanthato 4- mattaññū annapānamhi alīnamanaso 5- naro"ti paṭhamaṃ gāthamāha. Tattha kālāpabbaṅgasaṅkāsoti maṃsūpacayavigamena kisadusaṇṭhitasarīrāvayavatāya dantilatā- pabbasadisaṅgo, 6- tenāha "kiso dhamanisanthato"ti. Kisoti 7- moneyyapaṭipadāpūraṇena @Footnote: 1 khu.apa. 33/57/81 labujaphaladāyakattherāpadāna (syā) 2 cha.Ma. uppajjateva @3 cha.Ma. ekanavutito 4 pāli. dhamanisaṇṭhito 5 cha.Ma. adīnamānaso @6 Ma. dantilatāpabbasarīrasaṅkāso 7 Sī.,i. tenāha kisoti

--------------------------------------------------------------------------------------------- page552.

Kisasarīro. Dhamanisanthatoti dhamanīhi santhatagatto appamaṃsalohitatāya pākaṭīhi 1- kaṇḍarasirāhi vitatasarīro. Mattaññūti pariyesanapaṭiggahaṇaparibhogavissajjanesu pamāṇaññū. Alīnamānasoti kosajjādīhi anabhibhūtattā alīnacitto akusītavutti. Naroti puriso, porisassa dhurassa vahanato porisalakkhaṇasampanno purisadhorayhoti adhippāyo. Evaṃ thero satthārā pasaṭṭho pasaṭṭhabhāvānurūpaṃ attano adhivāsanakhanti- viriyārambhavivekābhiratikittanamukhena bhikkhūnaṃ dhammaṃ kathento:- [244] "phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṅgāmasīseva sato tatrādhivāsaye. [245] Yathā brahmā tathā eko yathā devo tathā duve yathā gāmo tathā tayo kolāhalaṃ tatuttarin"ti imā dve gāthā abhāsi. Tattha nāgo saṅgāmasīsevāti yathā nāma ājāneyyo hatthināgo yuddha- maṇḍale asisattitomarādippahāre adhivāsetvā parasenaṃ viddhaṃseti, evaṃ bhikkhu araññasmiṃ brahāvane araññāniyaṃ 2- ḍaṃsādiparissaye sato sampajāno adhivāseyya, adhivāsetvā ca bhāvanābalena mārabalaṃ vidhameyya. Yathā brahmāti yathā brahmā ekako cittappakoparahito jhānasukhena niccameva sukhito viharati, tathā ekoti bhikkhupi eko adutiyo vivekasukhamanubrūhento sukhaṃ viharati. Ekassa sāmaññasukhaṃ paṇītanti hi vuttaṃ. Etena ekavihārī bhikkhu "brahma- samo"ti ovādaṃ deti. Yathā devo tathā duveti yathā devānaṃ 3- antarantarā cittappakopopi siyā, tathā dvinnaṃ bhikkhūnaṃ sahavāse ghaṭṭanāpi bhaveyyāti sadutiyavāsena 4- bhikkhu "devasamo"ti vutto. Yathā gāmo tathā tayoti asmimeva pāṭhe 5- tiṇṇaṃ @Footnote: 1 Sī.,i. pākaṭagatīhi 2 Ma. araññakāni 3 Ma. dutiyaṭṭhāne @4 Sī.,i. dutiyavāsena 5 Sī.,i. ayameva vā pāṭho

--------------------------------------------------------------------------------------------- page553.

Bhikkhūnaṃ sahavāso gāmavāsasadiso vivekavāso na hotīti adhippāyo. Kolāhalaṃ tatuttarinti tato tayato 1- upari ca bahūnaṃ saṃvāso kolāhalaṃ uccāsaddamahāsaddamahā- 2- janasannipātasadiso, tasmā ekavihārinā bhavitabbanti adhippāyoti. Yasojattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 549-553. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12306&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12306&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6119              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]