ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

      Idāni yaṃ sandhāya "suṇāthā"ti savanāṇattikavacanaṃ kataṃ, taṃ "dhammaṃ vo
desayissāmī"ti paṭijānitvā "dukkhā jāti punappunan"tiādinā desetuṃ ārabhi.
Tattha dukkhā jāti punappunanti jāti nāmesā gabbhokkantimūlakādibhedassa 1-
jarādibhedassa ca anekavihitassa dukkhassa adhiṭṭhānabhāvato dukkhā. Sā punappunaṃ
pavattamānā ativiya dukkhā.
      Tassā pana jātiyā samatikkamanatthaṃ ussāho karaṇīyoti dassento āha
"ārabhathā"tiādi. Tattha ārabhathāti ārambhadhātusaṅkhātaṃ viriyaṃ karotha. Nikkamathāti
kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttariṃ viriyaṃ karotha. Yuñjatha
buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā
atisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo
sampajjanti, tasmā tathābhūtā samathavipassanāsaṅkhāte adhisīlasikkhādisaṅkhāte vā
bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva
kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti
tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma thāmabalūpapanno kuñjaro naḷehi
kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ 2- dhunātha vidhamatha viddhaṃsethāti
attho.
      Evaṃ pana buddhasāsane ussāhaṃ karontassa ekaṃsiko jātidukkhassa samatikkamoti
dassento "yo imasmin"tiādinā tatiyaṃ gāthamāha. Taṃ suviññeyyameva.
                    Abhibhūtattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī.,i. gabbhokkantikamūlakādibhedassa            2 Ma. kilesagahaṃ



             The Pali Atthakatha in Roman Book 32 page 576. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12926              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12926              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6268              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]