ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

     [14] Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā
ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti 1- abhāsi.
Ito gacchāmi sīvakāti vuttākāradassanaṃ, sivaka ito gāmantarato 2- araññaṭṭhānameva
ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena
vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā
araññameva gantukāmataṃ pavedento:-
          "gāme me vasati kāyo      araññaṃ me gato mano
           semānakopi gacchāmi        natthi saṅgo vijānatan"ti āha.
      Tassattho:- yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo
pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjā-
gamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya parisappanto, 3-
etha bhante araññameva gacchāma, kasmā? natthi saṅgo vijānataṃ, 4- yasmā
dhammasabhāvo 5- kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato
jānantassa na 6- katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, 7-
tadapadesena aññaṃ byākāsi.
                 Vanavacchattherasāmaṇeragāthāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 ka. avacāsīti  2 cha.Ma. gāmantato  3 cha.Ma. sarīsapanto, Sī. siriṃsapo viya parisappanto
@4 cha.Ma. vijānatanti     5 cha.Ma. dhammasabhāvā     6 Sī. na-saddo na dissati
@7 Sī. āṇaṃ anuṭṭhito



             The Pali Atthakatha in Roman Book 32 page 92. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2077              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=2077              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5363              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]