ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    166. 9. Hāritattheragāthāvaṇṇanā
      samunnamayamattānanti āyasmato hāritattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ puñña-
sambhāraṃ upacinanto ito ekatiṃse kappe sudassanaṃ nāma paccekasambuddhaṃ disvā
pasannamānaso kuṭajapupphehi pūjaṃ katvā tena puññakammena sugatīsuyeva parivattento
imasmiṃ buddhuppāde sāvatthinagare brāhmaṇamahāsālakule nibbatti. Hāritotissa 3-
nāmaṃ ahosi. Tassa vayappattassa mātāpitaro kularūpādīhi anucchavikaṃ kumārikaṃ
brāhmaṇadhītaraṃ ānesuṃ. So tāya saddhiṃ bhogasukhaṃ anubhavanto ekadivasaṃ attano
tassā ca rūpasampattiṃ oloketvā dhammatāya codiyamāno "īdisaṃ nāma rūpaṃ na
cirasseva jarāya maccunā ca abhippamaddiyatī"ti saṃvegaṃ paṭilabhi. Katipayadivasātikkameneva
cassa bhariyaṃ kaṇhasappo ḍaṃsitvā māresi. So tena bhiyyoso mattāya sañjātasaṃvego
satthu santikaṃ gantvā dhammaṃ sutvā gharabandhane chinditvā pabbaji. Tassa ca
cariyānukūlaṃ kammaṭṭhānaṃ gahetvā viharantassa kammaṭṭhānaṃ na sampajjati, cittaṃ
ujugataṃ na hoti. So gāmaṃ piṇḍāya paviṭṭho aññataraṃ usukāraṃ usudaṇḍaṃ 4- yante
pakkhipitvā ujuṃ karontaṃ disvā "ime acetanampi nāmaṃ ujuṃ karonti, kasmā
@Footnote: 1 Sī. na-saddo na dissati  2 Sī. kiñci  3 Ma. hāritoti  4 Sī. usudaṇḍakaṃ

--------------------------------------------------------------------------------------------- page135.

Ahaṃ cittaṃ ujuṃ na karissāmī"ti cintetvā tatova 1- paṭinivattitvā divāṭṭhāne nisinno vipassanaṃ ārabhi. Athassa bhagavā upari ākāse nisīditvā ovādaṃ dento:- 2- "samunnamayamattānaṃ usukārova tejanaṃ cittaṃ ujuṃ karitvāna avijjaṃ bhinda 3- hāritā"ti gāthaṃ abhāsi. 2- Ayameva thero attānaṃ paraṃ viya ovadanto abhāsīti ca vadanti. [29] Tattha samunnamayanti sammā unnamento, samāpattivasena kosajjapakkhe patituṃ adatvā tato uddharanto viriyasamataṃ yojentoti attho. Attānanti cittaṃ, athavā samunnamayāti kosajjapakkhato samunnamehi. Makāro padasandhikaro. Hīnaviriyatāya tava cittaṃ kammaṭṭhānavīthiṃ nappaṭipajjati ce, taṃ viriyārambhavasena sammā unnamehi, anonataṃ 4- anapanataṃ karohīti adhippāyo. Evaṃ pana karonto usukārova tejanaṃ. Cittaṃ ujuṃ karitvāna, avijjaṃ bhinda hāritāti. Yathā nāma usukāro kaṇḍaṃ īsakampi onataṃ apanataṃ ca 5- vijjhanto lakkhaṃ bhindanatthaṃ ujuṃ karoti, evaṃ kosajjapātato arakkhaṇena onataṃ 6- uddhaccapātato arakkhaṇena apanataṃ vijjhanto 7- appanāpattiyā cittaṃ ujuṃ karitvāna samāhitacitto vipassanaṃ ussukkāpetvā sīghaṃ aggamaggañāṇena avijjaṃ bhinda padālehīti. Taṃ sutvā thero vipassanaṃ vaḍḍhetvā na cireneva arahā ahosi. Tena vuttaṃ apadāne 8-:- "himavantassāvidūre vasalo nāma pabbato buddho sudassano nāma vasate 9- pabbatantare. Pupphaṃ hemavantaṃ gayha vehāsaṃ agamāsahaṃ tatthaddasāsiṃ 10- sambuddhaṃ oghatiṇṇamanāsavaṃ. @Footnote: 1 Sī. tato 2-2 cha.Ma. "samunnamayamattānan"ti gāthaṃ abhāsi 3 i. chinda @4 Sī. anamantaṃ 5 Sī. īsakampi onatiṃ apanatiṃ ca 6 Sī. rakkhaṇena onatiṃ @7 Sī. rakkhaṇena apanatiṃ vijjhanto 8 khu.apa. 33/107/157 kuṭajapupphiyattherāpadāna @ (syā) 9 Ma. vasanto 10 ka. atthaddasāsiṃ

--------------------------------------------------------------------------------------------- page136.

Pupphaṃ kuṭajamādāya sīse katvānahaṃ tadā 1- buddhassa abhiropesiṃ sayambhussa mahesino. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi pupphapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākarontopi tameva gāthaṃ abhāsi. Hāritattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 134-136. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3029&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=3029&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5425              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]