ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page94.

Yaññena santuṭṭhoti "yaññaṃ yajitvā saggasukhaṃ anubhavissāmi, alamettāvatā"ti yaññayajanena santuṭṭho niṭṭhitakiccasaññī. Kāmadhātupurakkhatoti kāmasugatiṃ ārabbha uppannataṇho 1- yaññayajanena kāmalokaṃ purakkhatvā ṭhito. So ce yañño pāṇātipāta- paṭisaṃyutto hoti, na tena sugatiṃ sakkā laddhuṃ. Na hi akusalassa iṭṭho kanto vipāko nibbattati. Yā pana tattha dānādikusalacetanā, tāya sati paccayasamavāye sugatiṃ gaccheyya. Pacchāti tāpasapabbajjāto pacchā satthu ovādena tāpasaladdhiṃ pahāya catusaccakammaṭṭhānānuyogakāle. Samūhaninti vipassanaṃ ussukkāpetvā magga- paṭipāṭiyā rāgañca dosañca mohañca anavasesato samugghātesiṃ. Yasmā panāyaṃ thero ariyamaggena rāgādayo samūhanantoyeva chaḷabhiñño ahosi, tasmā taṃ attano chaḷabhiññabhāvaṃ dassento "pubbenivāsaṃ jānāmī"tiādimāha. Tattha pubbenivāsaṃ jānāmīti attano paresañca pubbenivāsaṃ atītāsu jātīsu nibbattak- khandhe khandhapaṭibaddhe ca pubbenivāsañāṇena hatthatale āmalakaṃ viya paccakkhato jānāmi bujjhāmi. Dibbacakkhu visodhitanti dibbacakkhuñāṇaṃ visodhitaṃ, pakaticakkhunā āpāthagataṃ pakatirūpaṃ viya dibbaṃ mānusampi dūraṃ tiroṭṭhitaṃ atisukhumañca rūpaṃ vibhāvetuṃ samatthañāṇaṃ bhāvanāya mayā 2- visuddhaṃ katvā paṭiladdhanti attho. Iddhimāti adhiṭṭhāniddhivikubbaniddhiādīhi iddhīhi iddhimā, iddhividhañāṇalābhīti attho. Sarāgādibhedassa paresaṃ cittassa jānanato paracittaññū, cetopariyañāṇalābhīti vuttaṃ hoti. Dibbasotañca pāpuṇinti dibbasotañāṇañca paṭilabhiṃ. So me attho anuppatto, sabbasaṃyojanakkhayoti yo sabbesaṃ saṃyojanānaṃ khayabhūto khayena vā laddhabbo, so sadattho paramattho ca mayā ariyamaggādhigamena adhigatoti. Evametāya gāthāya therassa aññābyākaraṇaṃ ahosīti veditabbo. Uruvelakassapattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. uppannataṇhāya 2 Ma. bhāvanāmayaṃ


             The Pali Atthakatha in Roman Book 33 page 94. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2136&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=2136&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=347              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6491              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6626              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]