ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Tiṭṭhati, 1- ayañceva kāyo bahiddhā ca nāmarūpan"tiādīsu kāyoti vuccati, evāyaṃ
vattatī kāyoti evaṃ "nānākulamalasampuṇṇo"tiādinā "avijjāya nivuto"tiādinā
ca vuttappakārena ayaṃ kāyo vattati, vattanto ca kammayantena sukatadukkaṭena
kammasaṅkhātena yantena yantito saṅghaṭito, yathā vā khemantaṃ gantuṃ na sakkoti,
tathā saṅkhobhito 2- sugatiduggatīsu vattati paribbhamati. Sampatti ca vipatyantāti yā
ettha sampatti, sā vipattipariyosānā. Sabbaṃ hi yobbanaṃ jarāpariyosānaṃ, sabbaṃ
ārogyaṃ byādhipariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabbo samāgamo viyoga-
pariyosāno. Tenāha "nānābhāvo vipajjatī"ti. Nānābhāvoti vinābhāvo vippayogo,
so kadāci vippayuñjakassa vasena, kadāci vippayuñjitabbassa vasenāti vividhaṃ pajjati
pāpuṇiyati.
      Yemaṃ kāyaṃ mamāyantīti ye andhabālā puthujjanā evaṃ asubhaṃ aniccaṃ adhuvaṃ
dukkhaṃ asāraṃ imaṃ kāyaṃ "mama idan"ti gaṇhantā mamāyanti chandarāgaṃ uppādenti,
te jātiādīhi nirayādīhi ca ghoraṃ bhayānakaṃ apaṇḍitehi abhiramitabbato kaṭasisaṅkhātaṃ
saṃsāraṃ punappunaṃ jananamaraṇādīhi 3- vaḍḍhenti, tenāha "ādiyanti punabbhavan"ti.
      Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannaganti yathā nāma puriso sukhakāmo
jīvitukāmo gūthagataṃ āsīvisaṃ disvā jigucchaniyatāya vā sappaṭibhayatāya vā vivajjeti
na allīyati, evamevaṃ ye paṇḍitā kulaputtā asucibhāvena jegucchaṃ aniccādibhāvena
sappaṭibhayaṃ imaṃ kāyaṃ vivajjenti chandarāgappahānena pajahanti, te bhavamūlaṃ avijjaṃ
bhavataṇhañca vamitvā chaḍḍetvā accantameva pahāya tato eva sabbaso anāsavā
saupādisesāya anupādisesāya ca nibbānadhātuyā parinibbāyissantīti.
                     Kappattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 dī.Sī. 9/147/46 brahmajālasutta  2 Sī.,i. saṅkocito   3 Ma. jarāmaraṇādīhi



             The Pali Atthakatha in Roman Book 33 page 223. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5140              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=5140              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=374              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7165              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]