ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Adhimuttassāti tattha ninnapoṇapabbhārabhāvena yuttappayuttassa, paṭhamaṃ tāva
pabbajjābhimukho hutvā kāme pahāya pabbajitvā ca sīlavisodhanaṃ araññavāso
dhutaṅgapariharaṇaṃ bhāvanābhiyogoti evamādīsu anavajjadhammesu yuttappayuttassāti attho.
Pavivekañca cetasoti cetaso pavivekañca adhimuttassa evaṃ nekkhammādhimuttassa
sato catukkapañcakajjhānānaṃ nibbattanena viveke yuttassa payuttassa.
Abyābajjhādhimuttassāti abyābajjhe nidukkhatāya 1- adhimuttassa jhānasamāpattiyo
nibbattetvā samathasukhe 2- yuttappayuttassa. Upādānakkhayassa cāti catunnampi
upādānānaṃ khayante arahatte adhimuttassa. Bhummatthe hi etaṃ sāmivacanaṃ. Taṃ
yathādhigataṃ jhānaṃ pādakaṃ katvā arahattādhigamāya vipassanaṃ anuyuñjantassāti attho.
      Taṇhakkhayādhimuttassāti taṇhā khīyati etthāti taṇhakkhayo, nibbānaṃ, tasmiṃ
adhimuttassa upādiṃ 3- bhayato anupādiñca khemato dassanena nirodhe ninnapoṇapabbhārassa.
Asammohañca cetasoti asammohasampajaññavasena cittassa asammohapavattiṃ
sammohasamucchindanena vā cittassa asammohabhūtaṃ ariyamaggaṃ adhimuttassa. Disvā
āyatanuppādanti cakkhādīnaṃ āyatanānaṃ yathāsakapaccayehi khaṇe khaṇe uppādaṃ
tappaṭipakkhato nirodhañca vipassanāpaññāsahitāya maggapaññāya disvā dassanahetu.
Sammā cittaṃ vimuccatīti sammā hetunā ñāyena maggapaṭipāṭiyā sabbāsavato
cittaṃ vimuccati.
      "tassa sammā vimuttassā"tiādīsu ayaṃ saṅkhepattho:- tassa vuttanayena sammadeva
sabbasaṅkilesato vimuttassa, tato eva accantupasamena santacittassa khīṇāsavabhikkhuno
katassa kusalassa akusalassa vā upacayo natthi maggeneva samugghātitattā, pariññādibhedaṃ
karaṇīyaṃ na vijjati katakiccattā. Evaṃbhūtassa yathā ekaghano selo pabbato
pakativātena na samīrati na saṅkampati, evaṃ iṭṭhā ca aniṭṭhā ca rūpādayo
@Footnote: 1 Sī.,i. abyāpajjo nidukkhatā taṃ  2 Sī.,i. samathamukhe  3 Sī. upādādiṃ vā
Ārammaṇadhammā tādino tādibhāvappattassa ṭhitaṃ anejaṃ pahīnasabbasokatāya 1- visaṃyuttaṃ
cittaṃ nappavedhenti na cālenti, assa ca ārammaṇadhammassa kālena kālaṃ phalasamāpattiṃ
samāpajjitvā vipassanto vayaṃ nirodhaṃ khaṇe khaṇe bhijjanasabhāvaṃ anupassatīti aññaṃ
byākāsi.
                  Soṇakoḷivisattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   terasakanipātassa atthavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. sabbayogatāya



             The Pali Atthakatha in Roman Book 33 page 262-263. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6031              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=6031              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7328              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]