ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    435. 6. Sukkātherīgāthāvaṇṇanā
      kiṃ me katā rājagahetiādikā sukkāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ
pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā
pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni
brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti, tathā 1-
vipassissa bhagavato 1-, sikhissapi bhagavato, vessabhussapi bhagavato kāleti evaṃ tiṇṇaṃ
sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā
kakusandhassa, konāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā
bahussutā dhammakathikā ahosi.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page73.

Evaṃ sā tattha tattha bahuṃ puññaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde rājagahanagare gahapatimahāsālakule nibbatti, sukkātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane laddhapasādā upāsikā hutvā aparabhāge dhammadinnāya theriyā santike dhammaṃ sutvā sañjātasaṃvegā tassā eva santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "ekanavutito kappe vipassī nāma nāyako uppajji cārudassano 2- sabbadhammavipassako. Tadāhaṃ bandhumatiyaṃ jātā aññatare kule dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ. Bahussutā dhammadharā paṭibhānavatī tathā vicittakathikā cāpi jinasāsanakārikā. Tadā dhammakathaṃ katvā hitāya janataṃ sadā 3- tato cutāhaṃ tusitaṃ upapannā yasassinī. Ekattiṃse ito kappe sikhī viya sikhī jino tapanto yasasā loke 4- uppajji vadataṃ varo. Tadāpi pabbajitvāna buddhasāsanakovidā jotetvā jinavākyāni tatopi tidivaṅgatā. Ekattiṃse ito kappe 5- vessabhū nāma nāyako uppajjittha mahāñāṇī tadāpi ca tathevahaṃ. @Footnote: 1 khu.apa. 33/111/420 2 cārunayano (syā) 3 cha.Ma. bahuṃ @4 lokaṃ (syā) 5 cha.Ma. ekattiṃseva kappamhi

--------------------------------------------------------------------------------------------- page74.

Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ gantvā marupuraṃ rammaṃ anubhosiṃ mahāsukhaṃ. Imamhi bhaddake kappe kakusandho jinuttamo uppajji narasaraṇo 1- tadāpi ca tathevahaṃ. Pabbajitvā munimataṃ jotayitvā yathāyukaṃ tato cutāhaṃ tidasaṃ 2- agaṃ sabhavanaṃ yathā. Imasmiṃyeva kappamhi konāgamananāyako 3- uppajji vadataṃ varo sabbasattānamuttamo. 3- Tadāpi pabbajitvāna sāsane tassa tādino bahussutā dhammadharā jotayiṃ jinasāsanaṃ. Imasmiṃyeva kappamhi kassapo munimuttamo 4- uppajji lokasaraṇo araṇo maraṇantagū. Tassāpi naradhīrassa pabbajitvāna sāsane pariyāpuṭasaddhammā paripucchā visāradā. Susīlā lajjinī ceva tīsu sikkhāsu kovidā bahuṃ dhammakathaṃ katvā yāvajīvaṃ mahāmune. Tena kammavipākena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte mahāratanasañcaye. @Footnote: 1 narasaddūlo (syā), i. varasaddūlo 2 cha.Ma. tidivaṃ @3-3 cha.Ma. uppajji lokasaraṇo araṇo amataṅgato 4 muni sattamo (syā)

--------------------------------------------------------------------------------------------- page75.

Yadā bhikkhusahassena parivuto lokanāyako upāgami rājagahaṃ sahassakkhehi vaṇṇito. Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā. Disvā buddhānubhāvantaṃ sutvā ca 1- guṇasañcayaṃ buddhe cittaṃ pasādetvā pūjayiṃ taṃ mahabbalaṃ. 2- Aparena ca kālena dhammadinnāya santike agārā nikkhamitvāna pabbajiṃ anagāriyaṃ. Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ uggahiṃ sāsanaṃ sabbaṃ pabbajitvā cirenahaṃ. Tato dhammaṃ adesesiṃ mahājanasamāgame dhamme desiyamānamhi dhammābhisamayo ahu. Nekapāṇasahassānaṃ taṃ viditvātivimhito 3- abhippasanno me yakkho gamitvāna 4- giribbajaṃ. Kiṃ me katā rājagahe manussā madhuṃ pītāva acchare ye sukkaṃ na upāsanti 5- desentiṃ amataṃ padaṃ. Tañca appaṭivānīyaṃ asecanakamojavaṃ pivanti maññe sappaññā valāhakamivaddhagū. @Footnote: 1 cha.Ma. va 2 cha.Ma. yathābalaṃ 3...vijimhito(syā) 4 cha.Ma. bhamitvāna @5 payirupāsanti (syā)

--------------------------------------------------------------------------------------------- page76.

Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā pañcasatabhikkhuniparivārā mahādhammakathikā ahosi. Sā ekadivasaṃ rājagahe piṇḍāya caritvā katabhattakiccā bhikkhunupassayaṃ pavisitvā sannisinnāya mahatiyā parisāya madhubhaṇḍaṃ 1- pīḷetvā rasaṃ madhuraṃ 2- pāyentī viya amatena abhisiñcantī viya dhammaṃ deseti. Parisā cassā dhammakathaṃ ohitasotā avikkhittacittā sakkaccaṃ suṇāti. Tasmiṃ khaṇe theriyā caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā dhammadesanāya pasannā rājagahaṃ pavisitvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ vicaritvā tassā guṇaṃ vibhāventī:- @Footnote: 1 Sī. madhugaṇḍaṃ 2 cha.Ma. sumadhuraṃ

--------------------------------------------------------------------------------------------- page77.

[54] "kiṃ me katā rājagahe manussā madhuṃ pītāva acchare ye sukkaṃ na upāsanti desentiṃ buddhasāsanaṃ. [55] Tañca appaṭivānīyaṃ asecanakamojavaṃ pivanti maññe sappaññā valāhakamivaddhagū"ti imā dve gāthā abhāsi. Tattha kiṃ me katā rājagahe manussāti ime rājagahe manussā kiṃ katā kismiṃ nāma kicce byākatā. Madhuṃ pītāva acchareti yathā bhaṇḍamadhuṃ 1- gahetvā madhuṃ pītavanto visaññino hutvā sīsaṃ ukkhipituṃ na sakkonti, evaṃ imepi dhammasaññāya visaññino hutvā maññe sīsaṃ ukkhipituṃ na sakkonti, kevalaṃ accharantiyevāti attho. Ye sukkaṃ na upāsanti, desentiṃ buddhasāsananti buddhassa bhagavato sāsanaṃ yāthāvato desentiṃ pakāsentiṃ sukkaṃ theriṃ ye na upāsanti na payirupāsanti, te ime rājagahe manussā kiṃ katāti yojanā. Tañca appaṭivānīyanti tañca pana dhammaṃ anivattitabhāvāvahaṃ 2- niyyānikaṃ, abhikkantatāya vā yathā sotujanasavanamanoharabhāvena asecanīyaṃ 3- asecanakaṃ anāsittakaṃ pakatiyāva mahārasaṃ tato eva ojavantaṃ. "osadhan"tipi pāḷi, vaṭṭadukkhabyādhitikicchāya osadhabhūtaṃ. Pivanti maññe sappaññā, valāhakamivaddhagūti valāhakantarato nikkhantaṃ udakaṃ nirudakakantāre pathagā 4- viya taṃ dhammaṃ sappaññā paṇḍitapurisā pivanti maññe pivantā viya suṇanti. Manussā taṃ sutvā pasannamānasā theriyā santikaṃ upasaṅkamitvā sakkaccaṃ dhammaṃ suṇiṃsu. Aparabhāge theriyā āyupariyosāne parinibbānakāle sāsanassa niyyānikabhāvavibhāvanatthaṃ aññaṃ byākarontī:- @Footnote: 1 Sī. gaṇḍamadhuṃ 2 Sī. anivattanīYu... 3 cha.Ma. anapanīyaṃ 4 Ma. pathikā

--------------------------------------------------------------------------------------------- page78.

[56] "sukkā sukkehi dhammehi vītarāgā samāhitā dhāreti antimaṃ dehaṃ jetvā māraṃ savāhanan"ti imaṃ gāthaṃ abhāsi. Tattha sukkāti sukkātherī attānameva paraṃ viya dasseti. Sukkehi dhammehīti suparisuddhehi lokuttaradhammehi. Vītarāgā samāhitāti aggamaggena sabbaso vītarāgā arahattaphalasamādhinā samāhitā. Sesaṃ vuttanayameva. Sukkātherīgāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 34 page 72-78. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1539&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=1539&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=435              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9145              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]