ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

              Svāgataṃ vata me āsi      buddhaseṭṭhassa santike
              tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso        vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā        kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā
tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo
pariggahitopi 1- aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha
sabbesaṃ kilesānampi vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ
vūpasamasiddhito. Tathā hi vuccati:-
             "uddhaccavicikicchāhi         yo moho sahajo mato
              pahānekaṭṭhabhāvena        rāgena saraṇo 2- hi so"ti.
      Yathā cettha sabbesaṃ saṅkilesānaṃ vūpasamo vutto, evaṃ sabbathāpi tesaṃ
vūpasamo vuttoti veditabbaṃ pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhana-
vasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito.
Tena catubbidhassāpi pahānassa siddhi veditabbā. Tattha tadaṅgappahānena sīlasampadā-
siddhi, vikkhambhanapahānena samādhisampadāsiddhi, itare hi paññāsampadāsiddhi dassitā
hoti pahānābhisamayopasijjhanato. 3- Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato,
tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso
sikkhā, paṭipattiyā tividhakalyāṇatā, satta visuddhiyo ca paripuṇṇā imāya gāthāya
pakāsitā hontīti veditabbaṃ. Aññatarā therī apaññātā nāmagottādivasena
apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo.
                    Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. pisaddo na dissati  2 Ma. saraṇe  3 Ma.,i. pahānābhisamayo ca sijjhanto



             The Pali Atthakatha in Roman Book 34 page 8. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=168              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=168              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=402              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8976              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]