ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page9.

403. 2. Muttātherīgāthāvaṇṇanā [2] "mutte muccassu yogehi cando rāhuggahā iva vippamuttena cittena anaṇā bhuñja piṇḍakan"ti ayaṃ muttānāmāya sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ vīthiyaṃ gacchantaṃ disvā pasannamānasā pañcapatiṭṭhitena vanditvā pitivegena satthu pādamūle avakujjā nipajji. Sā tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, muttātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassakāle mahāpajāpatigotamiyā santike pabbajitvā sikkhamānāva hutvā kammaṭṭhānaṃ kathāpetvā vipassanāya kammaṃ karoti. Sā ekadivasaṃ bhattakiccaṃ katvā piṇḍapātapaṭikkantā therīnaṃ bhikkhunīnaṃ vattaṃ dassetvā divāṭṭhānaṃ gantvā raho nisinnā vipassanā- kammaṭṭhāne 1- manasikāraṃ ārabhi. Satthā surabhigandhakuṭiyā nisinnova obhāsaṃ vissajjetvā tassā purato nisinno viya attānaṃ dassetvā "mutte muccassu yogehi cando rāhuggahā iva vippamuttena cittena anaṇā bhuñja piṇḍakan"ti imaṃ gāthamāha. Tattha mutteti tassā ālapanaṃ. Muccassu yogehīti maggapaṭipāṭiyā 2- kāma- yogādīhi catūhi yogehi mucca, tehi vimuttacittā hohi. Yathā kiṃ? cando rāhuggahā ivāti rāhusaṅkhāto 3- gahato cando viya upakkilesato vimuccassu. Vippamuttena @Footnote: 1 cha.Ma. vipassanāya 2 ka. maggapaṭipattiyā 3 Sī.,i. rāhusaṅkhātato

--------------------------------------------------------------------------------------------- page10.

Cittenāti ariyamaggena samucchedavimuttiyā suṭṭhu vimuttena cittena, itthambhūta- lakkhaṇe cetaṃ karaṇavacanaṃ. Anaṇā bhuñja piṇḍakanti kilesaiṇaṃ pahāya anaṇā hutvā raṭṭhapiṇḍaṃ bhuñjeyyāsi. Yo hi kilese appahāya satthārā anuññātapaccaye paribhuñjati, so sāṇo paribhuñjati nāma. Yathāha āyasmā bākulo "sattāhameva kho ahaṃ āvuso sāṇo raṭṭhapiṇḍaṃ bhuñjin"ti 1- tasmā sāsane pabbajitena kāmacchandādiiṇaṃ pahānāya anaṇena hutvā saddhādeyyaṃ paribhuñjitabbaṃ. Piṇḍakanti desanāsīsameva, cattāropi paccayeti attho. Abhiṇhaṃ ovadatīti ariyamaggappattiyā upakkilese visodhento bahuso ovādaṃ deti. Sā tasmiṃ ovāde ṭhatvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "koṇḍaññassa 3- bhagavato lokajeṭṭhassa tādino rathiyaṃ paṭipannassa tārayantassa pāṇino. Gharato nikkhamitvāna avakujjā nipajjahaṃ anukampako lokajeṭṭho 4- sirasi akkamī tadā. 5- Akkamitvāna sirasi agamā lokanāyako tena cittappasādena tusitaṃ agamāsahaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma.u. 14/211/176 2 khu.apa. 33/31/286 3 cha.Ma. vipassissa 4 cha.Ma. lokanātho @5 cha.Ma. mama

--------------------------------------------------------------------------------------------- page11.

Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ patvā pana sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti. 1- Muttātherīgāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 34 page 9-11. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=191&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=191&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8890              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8983              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8983              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]