ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Kuṇḍakapūvajātakaṃ
     yathanno puriso hotīti idaṃ satthā sāvatthiyaṃ viharanto
mahāduggataṃ ārabbha kathesi.
     Sāvatthiyaṃ hi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa
dānaṃ deti kadāci tīṇi cattāri ekato hutvā kadāci gaṇabandhena
kadāci vīthisabhāgena kadāci sakalanagaraṃ chandakaṃ saṃharitvā. Tadā
pana vīthibhattaṃ nāma ahosi. Atha manussā buddhappamukhassa
bhikkhusaṅghassa yāguṃ datvā khajjakaṃ āharathāti āhaṃsu. Tadā
paneko paresaṃ bhatikārako duggatamanusso tattha vīthiyaṃ vasamāno
cintesi ahaṃ yāguṃ dātuṃ na sakkhissāmi khajjakampi dassāmīti
saṇhaṃ kuṇḍakaṃ maddāpetvā udakena temetvā akkapaṇṇena
veṭhetvā kukkuḷe pacitvā idaṃ  buddhassa dassāmīti taṃ ādāya

--------------------------------------------------------------------------------------------- page280.

Gantvā satthu santike ṭhito khajjakaṃ āharathāti ekasmiṃ vacane vuttamatte sabbappaṭhamaṃ gantvā taṃ pūvaṃ satthu patte patiṭṭhāpetvā aṭṭhāsi. Satthā aññehi dīyamānaṃ khajjakaṃ agahetvā tameva pūvakhajjakaṃ paribhuñji. Tasmiṃyeva khaṇe sammāsambuddhena kira mahāduggatassa kuṇḍakakhajjakaṃ ajigucchitvā amataṃ viya paribhuttanti sakalanagaraṃ ekakolāhalamahosi. Rājarājamahāmattādayo antamaso dovārike upādāya sabbeva sannipatitvā satthāraṃ vanditvā mahāduggataṃ upasaṅkamitvā handa bho sataṃ gahetvā dve satāni gahetvā pañca satāni gahetvā amhākaṃ pattiṃ dehīti vadiṃsu. So satthāraṃ paṭipucchitvā jānissāmīti satthu santikaṃ gantvā tamatthaṃ ārocesi. Satthā dhanaṃ gahetvā sabbasattānaṃ pattiṃ dehīti āha. So dhanaṃ gahetuṃ ārabhi. Manussā diguṇacatugguṇaaṭṭhaguṇādivasena dadantā nava hiraññakoṭiyo adaṃsu. Satthā anumodanaṃ katvā vihāraṃ gantvā bhikkhūhi vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi. Rājā sāyaṇhasamaye mahāduggataṃ pakkosāpetvā seṭṭhiṭṭhānena pūjesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthā mahāduggatena dinnaṃ kuṇḍakapūvaṃ ajigucchanto amataṃ viya paribhuñji mahāduggatopi bahudhanañca seṭṭhiṭṭhānañca labhitvā mahāsampattiṃ pattoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva mayā

--------------------------------------------------------------------------------------------- page281.

Ajigucchantena tassa kuṇḍakapūvo paribhutto pubbe rukkhadevatāyapi hutvā paribhuttoyeva tadāpi cesa maṃ nissāya seṭṭhiṭṭhānaṃ alatthevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ eraṇḍarukkhe devatā hutvā nibbatti. Tadā tasmiṃ gāmake manussā rukkhadevatāmaṅgalikā honti. Athekasmiṃ chaṇe sampatte manussā attano rukkhadevatānaṃ balikammaṃ akaṃsu. Atheko duggatamanusso te manusse rukkhadevatā paṭijaggante disvā ekaṃ eraṇḍarukkhaṃ paṭijaggati. Manussā attano devatānaṃ nānappakārāni mālāgandhavilepanāni ceva khajjabhojjādīni ca ādāya gacchiṃsu. So pana kuṇḍakapūvañceva uḷuṅkena ca udakaṃ ādāya gantvā eraṇḍarukkhassa avidūre ṭhatvā cintesi devatā nāma dibbakhajjakāni khādanti mayhaṃ devatā imaṃ kuṇḍakapūvaṃ na khādissati kiṃ iminā kāraṇena nāsemi ahameva naṃ khādissāmīti tatova nivatti. Bodhisatto khandhaviṭape ṭhatvā bho purisa sace tvaṃ issaro bhaveyyāsi mayhaṃ madhurakhajjakaṃ dadeyyāsi tvaṃ pana duggato ahaṃ tava pūvaṃ na khāditvā aññaṃ kiṃ khādissāmi mā me koṭṭhāsaṃ nāsehīti vatvā imaṃ gāthamāha yathanno puriso hoti tathannā tassa devatā āharetaṃ kuṇḍapūvaṃ mā me bhāgaṃ vināsayāti.

--------------------------------------------------------------------------------------------- page282.

Tattha yathannoti yathānurūpabhojano. Tathannāti tassa purisassa devatāpi tathārūpabhojanāva hoti. Āharetaṃ kuṇḍapūvanti etaṃ kuṇḍakena katapūvaṃ ānehi mayhaṃ bhāgaṃ mā vināsehīti. So nivattitvā bodhisattaṃ oloketvā balikammamakāsi. Bodhisatto tato ojaṃ paribhuñjitvā purisa tvaṃ kimatthaṃ maṃ paṭijaggasīti āha. Duggatomhi sāmi taṃ nissāya duggatabhāvato muccitukāmatāya paṭijaggāmīti. Ambho purisa mā cintayi tayā kataññussa katavedino pūjā katā imaṃ eraṇḍarukkhaṃ parikkhipitvā nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā tvaṃ rañño ācikkhitvā sakaṭehi dhanaṃ āharitvā rājaṅgaṇe rāsiṃ karohi rājā te tussitvā seṭṭhiṭṭhānaṃ dassatīti vatvā bodhisatto antaradhāyi. So tathā akāsi. Rājāpissa seṭṭhiṭṭhānaṃ adāsi. Iti so bodhisattaṃ nissāya mahāsampattiṃ patvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā duggato etarahi duggato ahosi eraṇḍarukkhadevatā pana ahamevāti. Kuṇḍakapūvajātakaṃ navamaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 279-282. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5613&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=5613&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=712              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]