ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano
vasanaṭṭhānameva gantvā na puna agamāsi.
    Satthā imaṃ atītaṃ āharitvā na bhikkhave thullanandā idāneva
mahicchā pubbepi mahicchāyeva mahicchatāya ca pana suvaṇṇamhā
parihīnā idāni attano mahicchatāyaeva lasuṇamhāpi parihāyissati
tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati yathā ca
thullanandā evaṃ taṃ nissāya sesabhikkhuniyopi tasmā bahuṃ labhitvāpi
pamāṇameva jānitabbaṃ appaṃ labhitvā pana yathāladdheneva santoso
kātabbo uttariṃ na paṭṭhetabbanti vatvā imaṃ gāthamāha
         yaṃ laddhaṃ tena tuṭṭhabbaṃ     atilobho hi pāpako
         haṃsarājaṃ gahetvāna       suvaṇṇā parihāyatīti.
     Tattha tuṭṭhabbanti tusitabbaṃ.
     Idaṃ pana vatvā satthā anekapariyāyena garahitvā yā pana
bhikkhunī lasuṇaṃ khādeyya pācittiyanti sikkhāpadaṃ paññāpetvā
jātakaṃ samodhānesi tadā brāhmaṇī ayaṃ thullanandā ahosi
tisso dhītaro idāni tissoyeva bhaginiyo suvaṇṇahaṃsarājā pana
ahamevāti.
                   Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 363. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7219              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7219              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=894              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]