ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page363.

Setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano vasanaṭṭhānameva gantvā na puna agamāsi. Satthā imaṃ atītaṃ āharitvā na bhikkhave thullanandā idāneva mahicchā pubbepi mahicchāyeva mahicchatāya ca pana suvaṇṇamhā parihīnā idāni attano mahicchatāyaeva lasuṇamhāpi parihāyissati tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati yathā ca thullanandā evaṃ taṃ nissāya sesabhikkhuniyopi tasmā bahuṃ labhitvāpi pamāṇameva jānitabbaṃ appaṃ labhitvā pana yathāladdheneva santoso kātabbo uttariṃ na paṭṭhetabbanti vatvā imaṃ gāthamāha yaṃ laddhaṃ tena tuṭṭhabbaṃ atilobho hi pāpako haṃsarājaṃ gahetvāna suvaṇṇā parihāyatīti. Tattha tuṭṭhabbanti tusitabbaṃ. Idaṃ pana vatvā satthā anekapariyāyena garahitvā yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyanti sikkhāpadaṃ paññāpetvā jātakaṃ samodhānesi tadā brāhmaṇī ayaṃ thullanandā ahosi tisso dhītaro idāni tissoyeva bhaginiyo suvaṇṇahaṃsarājā pana ahamevāti. Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 363. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7219&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7219&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=894              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]