ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     komāriyaputtajātakaṃ
     pure tuvanti idaṃ satthā pubbārāme viharanto keḷisīlake
bhikkhū ārabbha kathesi.
     Te kira bhikkhū satthari uparipāsāde viharante heṭṭhāpāsāde
diṭṭhasutādīni kathentā keḷiñca parihāsañca karontā nisīdiṃsu.
Satthā mahāmoggallānaṃ āmantetvā ete bhikkhū saṃvejehīti
āha. Thero ākāse uppatitvā pādaṅguṭṭhakena pāsādathūpikaṃ
paharitvā yāva udakapariyantā pāsādaṃ kampesi. Te bhikkhū
maraṇabhayabhītā nikkhamitvā bahi aṭṭhaṃsu. Tesaṃ so keḷisīlabhāvo
bhikkhūsu pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ

--------------------------------------------------------------------------------------------- page219.

Samuṭṭhāpesuṃ āvuso ekacce bhikkhū evarūpe niyyānikasāsane pabbajitvā keḷisīlā hutvā vicaranti aniccaṃ dukkhaṃ anattāti vipassanāya kammaṃ na karontīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepete keḷisīlakāyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbatti. Komāriyaputtoti 1- naṃ sañjāniṃsu. So aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā himavantappadese vasi. Athaññe keḷisīlakā tāpasā himavantappadese assamaṃ māpetvā vasiṃsu. Kasiṇaparikammamattampi tesaṃ natthi. Araññato phalāphalāni āharitvā khāditvā hasamānā nānappakārāya keḷiyā vītināmesuṃ. Tesaṃ santike eko makkaṭo atthi. Sopi keḷisīlakova mukhavikārādīni karonto tāpasānaṃ nānāvidhaṃ keḷiṃ dasseti. Tāpasā tattha ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ agamaṃsu. Tesaṃ gatakālato paṭṭhāya bodhisatto taṃ ṭhānaṃ āgantvā vāsaṃ kappesi. Makkaṭo tesaṃ viya tassāpi keḷiṃ dassesi. Bodhisatto accharaṃ paharitvā susikkhitapabbajitānaṃ santike vasantena nāma ācārasampannena kāyavācādīhi susaññatena jhāne suyuttena bhavituṃ vaṭṭatīti tassa ovādaṃ adāsi. So tato @Footnote: 1 komāyaputtoti.

--------------------------------------------------------------------------------------------- page220.

Paṭṭhāya sīlavā ācārasampanno ahosi. Bodhisatto tatopi aññattha agamāsi. Atha te tāpasā loṇambilaṃ sevitvā taṃ ṭhānaṃ agamaṃsu. Makkaṭo pubbe viya tesaṃ keḷiṃ na dassesi. Atha naṃ tāpasā pubbe tvaṃ āvuso amhākaṃ purato keḷiṃ akāsi idāni na karosi kiṃkāraṇāti pucchantā paṭhamaṃ gāthamāhaṃsu pure tuvaṃ sīlavataṃ sakāse okkandikaṃ kīḷasi assamamhi karohare makkaṭiyāni makkaṭa na taṃ mayaṃ sīlavataṃ ramāmāti. Tattha sīlavataṃ sakāseti keḷisīlakānaṃ amhākaṃ santike. Okkandikanti migo viya okkanditvā 1- kīḷasi. Karohareti karohi. Areti ālapanaṃ. Makkaṭiyānīti mukhamakkaṭikakīḷasaṅkhātāni mukhavikārādīni. Na taṃ mayaṃ sīlavataṃ ramāmāti yaṃ pubbe tava keḷisīlaṃ keḷivattaṃ taṃ mayaṃ etarahi na ramāma nābhiramāma tvampi no na ramāpesi kinnukho kāraṇanti. Taṃ sutvā makkaṭo dutiyaṃ gāthamāha sutā hi mayhaṃ paramā visuddhi komāriyaputtassa bahussutassa mādāni maṃ maññi tuvaṃ yathā pure jhānābhiyuttā viharāma āvusoti. Tattha mayhanti karaṇaṭṭhe sampadānaṃ. Visuddhīti jhānavisuddhi. @Footnote: 1 okkhanditvā.

--------------------------------------------------------------------------------------------- page221.

Bahussutassāti bahūnaṃ kasiṇaparikammāmaṃ aṭṭhannañca samāpattīnaṃ sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ tāpasaṃ ālapanto idāni maṃ mā tvaṃ pure viya sañjāni nāhaṃ purimasadiso ācariyo me laddhoti dīpeti. Taṃ sutvā tāpaso tatiyaṃ gāthamāha sacepi selasmiṃ vappeyya vījaṃ devo ca vasse neva hi taṃ viruḷhe sutā hi tayā paramā visuddhi ārā tuvaṃ makkaṭa jhānabhūmiyāti. Tassattho sacepi pāsāṇapiṭṭhe pañcavidhaṃ vījaṃ vappeyya devo ca sammā vasseyya akkhetattā yaṃ taṃ na viruḷheyya evameva tayā paramajjhānavisuddhi sutā tvaṃ pana tiracchānayonikattā ārā makkaṭa jhānabhūmiyā dūre ṭhito na sakkā tayā jhānaṃ nibbattetunti makkaṭaṃ garahiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā keḷisīlatāpasā ime bhikkhū ahesuṃ komāriyaputto pana ahamevāti. Komāriyaputtajātakaṃ navamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 218-221. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4546&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=4546&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2525              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2525              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]