ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page221.

Bahussutassāti bahūnaṃ kasiṇaparikammāmaṃ aṭṭhannañca samāpattīnaṃ sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ tāpasaṃ ālapanto idāni maṃ mā tvaṃ pure viya sañjāni nāhaṃ purimasadiso ācariyo me laddhoti dīpeti. Taṃ sutvā tāpaso tatiyaṃ gāthamāha sacepi selasmiṃ vappeyya vījaṃ devo ca vasse neva hi taṃ viruḷhe sutā hi tayā paramā visuddhi ārā tuvaṃ makkaṭa jhānabhūmiyāti. Tassattho sacepi pāsāṇapiṭṭhe pañcavidhaṃ vījaṃ vappeyya devo ca sammā vasseyya akkhetattā yaṃ taṃ na viruḷheyya evameva tayā paramajjhānavisuddhi sutā tvaṃ pana tiracchānayonikattā ārā makkaṭa jhānabhūmiyā dūre ṭhito na sakkā tayā jhānaṃ nibbattetunti makkaṭaṃ garahiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā keḷisīlatāpasā ime bhikkhū ahesuṃ komāriyaputto pana ahamevāti. Komāriyaputtajātakaṃ navamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 221. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4598&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=4598&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2525              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2525              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]