ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      venasākhajātakaṃ
     nayidaṃ niccaṃ bhavitabbanti idaṃ satthā bhaggesu suṃsumāragiriṃ
nissāya bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi.
     Bodhirājakumāro nāma udenassa putto tasmiṃ kāle suṃsumāragiriṃ 1-
vasanto ekaṃ pariyodātasippaṃ vaḍḍhakiṃ pakkosāpetvā aññehi
rājūhi asadisaṃ katvā kokanudaṃ nāma pāsādaṃ kārāpesi.
Kārāpetvā capana ayaṃ vaḍḍhakī aññassāpi rañño evarūpaṃ pāsādaṃ
kareyyāti maccharāyanto tassa akkhīni uppāṭāpesi. Tenassa
akkhīnaṃ uppāṭitabhāvopi bhikkhusaṅghe pākaṭo jāto. Tasmā bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso bodhirājakumāro kira
tathārūpassa vaḍḍhakino akkhīni uppāṭāpesi aho kakkhalo pharuso
sāhasikoti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
@Footnote: 1. suṃsumāragire.

--------------------------------------------------------------------------------------------- page426.

Idāneva pubbepesa kakkhalo pharuso sāhasikova na kevalañca idāneva pubbepesa khattiyasahassānaṃ akkhīni uppāṭāpetvā māretvā tesaṃ maṃsena balīkammaṃ kāresīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ disāpāmokkho ācariyo ahosi. Jambūdīpatale khattiyamāṇavā ca brāhmaṇamāṇavā ca tasseva santike sippaṃ uggaṇhiṃsu. Bārāṇasīraññopi putto brahmadattakumāro nāma tassa santike tayo vede uggaṇhi. So pana pakatiyā kakkhalo pharuso sāhasiko ahosi. Mahāsatto aṅgavijjāvasena tassa kakkhalapharusasāhasikabhāvaṃ ñatvā tāta tvaṃ kakkhalo pharuso sāhasiko pharusena nāma laddhaṃ issariyaṃ aciraṭṭhitikaṃ hoti so issariye naṭṭhe bhinnanāvo viya samudde patiṭṭhaṃ na labhati tasmā mā evarūpo ahosīti ovadanto dve gāthā abhāsi nayidaṃ niccaṃ bhavitabbaṃ brahmadatta khemaṃ subhikkhaṃ sukhatā 1- ca kāye atthaccaye mā ahu sampamuḷho bhinnaplavo sāgarasseva majjhe yāni karoti puriso tāni attani passati kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ yādisaṃ vapate bījaṃ tādisaṃ rūhate 2- phalanti. @Footnote: 1. suhatā. 2. harate.

--------------------------------------------------------------------------------------------- page427.

Tattha sukhatā ca kāyeti tāta brahmadatta yadetaṃ khemaṃ vā subhikkhaṃ vā yā vā esā sukhatā ca kāye idaṃ sabbaṃ imesaṃ sattānaṃ niccaṃ sabbakālameva na bhavati idaṃ pana aniccaṃ hutvā abhāvadhammaṃ. Atthaccayeti so tvaṃ aniccatāvasena issariye vigate attano atthassa accayena yathā nāma bhinnaplavo bhinnanāvo manusso sāgaramajjhe patiṭṭhaṃ alabhanto sampamuḷho hoti evaṃ mā ahu sampamuḷho. Tāni attani passatīti tesaṃ kammānaṃ phalaṃ vindanto tāni attani passati nāma. So ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassetvā uparajje patiṭṭhāya pitu accayena rajjaṃ pāpuṇi. Tassa piṅgiyo nāma purohito ahosi kakkhalo pharuso. So yasalobhena cintesi yannūnāhaṃ iminā raññā sakalajambūdīpe sabbe rājāno gāhāpeyyaṃ evamesa ekarājā bhavissati ahampi ekapurohito homīti. So taṃ rājānaṃ attano kathaṃ gāhāpesi. Rājā mahatiyā senāya nikkhamitvā ekassa rañño nagaraṃ rundhitvā taṃ rājānaṃ gaṇhi. Eteneva upāyena sakalajambūdīpe rajjaṃ gahetvā rājasahassaparivuto takkasilāyaṃ rajjaṃ gaṇhissāmīti agamāsi. Bodhisatto nagaraṃ paṭisaṅkharitvā parehi appadhaṃsiyaṃ akāsi. Bārāṇasīrājāpi gaṅgānadītīre mahato nigrodharukkhassa mūle sāṇiṃ parikkhipāpetvā upari vitānaṃ kāretvā sayanaṃ paññāpetvā nivāsaṃ gaṇhi. So jambūdīpatale sahassarājāno gahetvā yujjhamānopi takkasilaṃ gahetuṃ asakkonto

--------------------------------------------------------------------------------------------- page428.

Purohitaṃ pucchi ācariya mayaṃ ettakehi rājūhi saddhiṃ āgantvā takkasilaṃ gahetuṃ na sakkoma kinnukho kātabbanti. Mahārāja rājasahassānaṃ akkhīni uppāṭetvā māretvā kucchiṃ phāletvā pañcamadhuramaṃsaṃ ādāya imasmiṃ nigrodhe nibbattadevatāya balīkammaṃ katvā antavaṭṭīhi rukkhaṃ parikkhipitvā lohitapañcaṅgulikāni karoma evaṃ no khippameva jayo bhavissatīti. Rājā sādhūti paṭissuṇitvā antosāṇiyaṃ mahābale malle ṭhapetvā ekamekaṃ rājānaṃ pakkosāpetvā nippīḷanena visaññaṃ kāretvā akkhīni uppāṭāpetvā māretvā maṃsaṃ ādāya kalevarāni gaṅgāyaṃ pavāhetvā vuttappakāraṃ balīkammaṃ kāretvā balibheriṃ ākoṭṭāpetvā yuddhāya gato. Athassa ajjisakato 1- nāma eko yakkho āgantvā dakkhiṇakkhiṃ uppāṭetvā agamāsi. Mahatī vedanā uppajji. So vedanāpatto gantvā nigrodhassa mūle paññattāsane uttānako nipajji. Tasmiṃ khaṇe eko gijjho ekaṃ tikhiṇakoṭikaṃ aṭṭhiṃ gahetvā rukkhagge nisinno maṃsaṃ khāditvā aṭṭhiṃ visajjesi. Aṭṭhikoṭi āgantvā rañño vāmakkhimhi ayasūlā viya patitvā akkhīni bhindi. Tasmiṃ khaṇe bodhisattassa vacanaṃ sallakkhesi. So amhākaṃ ācariyo ime sattā vījānurūpaṃ phalaṃ viya kammānurūpaṃ vipākaṃ anubhontīti kathento idaṃ disvā kathesi maññeti vatvā vippalapanto dve gāthā abhāsi @Footnote: 1 aṭṭālakato.

--------------------------------------------------------------------------------------------- page429.

Idaṃ tadācariyavaco pārācariyo 1- yadabravi māssu tvaṃ akari pāpaṃ yantaṃ pacchā kataṃ tape ayameva so piṅgiyo venasākho 2- yamhi ghātayiṃ khattiyānaṃ sahasse alaṅkate candanasāralitte tameva dukkhaṃ paccāgataṃ mamanti. Tattha idaṃ tadācariyavacoti idantaṃ ācariyassa vacanaṃ. Pārācariyoti taṃ gottena kitteti. Pacchā katanti yaṃ pāpaṃ tayā kataṃ pacchā taṃ tāpeyya kilameyya taṃ mā karīti ovādaṃ adāsi ahaṃ panassa vacanaṃ na karinti. Ayamevāti nigrodharukkhaṃ dassento vilapati. Venasākhoti patthaṭasākho. Yamhi ca ghātayinti yamhi rukkhe khattiyasahasse māresuṃ. Alaṅkate candanasāralitteti rājālaṅkārehi alaṅkate lohitacandanasārānulitte te khattiye yatthāhaṃ 3- ghātesiṃ ayameva so rukkho idāni mayhaṃ kiñci parittāṇaṃ kātuṃ na sakkotīti dīpeti. Tameva dukkhanti yaṃ mayā paresaṃ akkhiuppāṭanadukkhaṃ kataṃ idaṃ me tatheva paṭiāgataṃ. Idāni no ācariyassa vacanaṃ matthakaṃ pattanti paridevati. So evaṃ paridevantova aggamahesiṃ anussaritvā sāmāpi kho candanalittagattī siṅgūva 4- sobhañjakassa uggatā @Footnote: 1 pārāsariyo . 2 dhonasākho . 3 sattāhaṃ . 4 laṭaṭhīva.

--------------------------------------------------------------------------------------------- page430.

Adisvā kālaṃ karissāmi ubbariṃ taṃ me ito dukkhataraṃ bhavissatīti gāthamāha. Tassattho mama bhariyā suvaṇṇasāmā ubbarī yathā nāma siṅgurukkhassa ujū uggatā sākhā mandamāluteritā kampamānā sobhati evaṃ itthīvilāsaṃ kurumānā sobhati tamahaṃ idāni akkhīnaṃ bhinnattā ubbariṃ adisvāva kālaṃ karissāmi taṃ me tassā adassanaṃ ito maraṇadukkhatopi dukkhataraṃ bhavissatīti. So evaṃ vippalapantoyeva maritvā niraye nibbatti. Na taṃ issariyapaluddho purohito parittāṇaṃ kātuṃ sakkhi na attano issariyaṃ. Tasmiṃ matamatteyeva balakāyā bhijjitvā palāyiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā bodhirājakumāro ahosi piṅgiyo devadatto ahosi disāpāmokkho ācariyo ahamevāti. Venasākhajātakaṃ 1- tatiyaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 425-430. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8821&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=8821&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=712              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3351              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3351              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]