ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page284.

Dvepabbajitavatthuvaṇṇanā [376-377] Ekamidāhanti idaṃ kasmā āraddhaṃ? ayaṃ kira rājā "rūpaṃ attā"ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ saṅkhepattho:- ahaṃ ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma kathento idamavocaṃ "āvuso saddhāsampanno nāma kulaputto evarūpassa satthusāsane pabbajito evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito taṃ jīvan'ti ādīni vadeyya, yuttaṃ nu kho etamassā"ti. Tato tehi "yuttanti vutte "ahaṃ kho panetaṃ āvuso evaṃ jānāmi, evaṃ passāmi atha ca panāhaṃ na vadāmī"ti taṃ vādaṃ paṭikkhipitvā uttariṃ 1- khīṇāsavaṃ dassetvā "imassa evaṃ vattuṃ na yuttan"ti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ vutte sopi attamano ahosi. Tenāha "idamavoca bhagavā. Attamano oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandī"ti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya mahālisuttavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. ------------------


             The Pali Atthakatha in Roman Book 4 page 284. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7447&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=7447&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4399              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3820              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]