ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                            10. Subhasutta
                         subhamāṇavavatthuvaṇṇanā
      [444] Evamme sutaṃ .pe. Sāvatthiyanti subhasuttaṃ. Tatrāyaṃ
anuttānapadavaṇṇanā:- aciraparinibbute bhagavatīti aciraṃ parinibbute bhagavati,
parinibbānato uddhaṃ māsamatte kāle. Nidānavaṇṇanāyaṃ vuttanayeneva bhagavato
pattacīvaraṃ ādāya āgantvā khīravirecanaṃ pivitvā vihāre nisinnadivasaṃ sandhāyetaṃ
vuttaṃ. Todeyyaputtoti todeyyabrāhmaṇassa putto, so kira sāvatthiyā avidūre
tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhyaṃ gato. Mahaddhano pana
hoti pañcacattālīsakoṭivibhavo paramamaccharī, "dadato bhogānaṃ aparikkhayo nāma
natthī"ti cintetvā kassaci kiñca na deti, puttaṃpi āha:-
              "añjanānaṃ khayaṃ disvā,       vammikānañca sañcayaṃ.
              Madhūnañca samāhāraṃ,          paṇḍito gharamāvase"ti.
      Evaṃ adānameva  sikkhāpetvā kāyassa   bhedā tasmiṃyeva ghare sunakho
hutvā nibbatti. 1- Subho taṃ sunakhaṃ ativiya piyāyati, attano bhuñjanakabhattaṃyeva
bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ nikkhante māṇave
taṃ gharaṃ piṇḍāya pāvisi. Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato
@Footnote: 1 cha.Ma. nibbatto

--------------------------------------------------------------------------------------------- page319.

Samīpaṃ gato. Tato naṃ bhagavā avoca "todeyya tvaṃ pubbepi maṃ `bho bho'ti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī"ti. Sunakho taṃ kathaṃ sutvā vipaṭisārī hutvā uddhanantare chārikāya nipanno, manussānaṃ ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā "kenāyaṃ sunakho sayanā oropito"ti āha. Manussā "na kenacī"ti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā "mama pitā brahmaloke nibbatto, samaṇo pana gotamo mama pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī"ti kujjhitvā bhagavantaṃ musāvādena codetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. Bhagavā tassa tatheva vatvā avisaṃvādanatthaṃ āha "atthi pana te māṇava pitarā anakkhātaṃ 1- dhanan"ti. Atthi pana bho gotama satasahassagghanikā suvaṇṇamālā, satasahassagghanikā suvaṇṇapādukā, satasahassagghanikā suvaṇṇapāti, satasahassañca kahāpaṇanti. Gaccha, taṃ sunakhaṃ appodakaṃ madhupāyāsaṃ bhojetvā sayane 2- āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbante ācikkhissati, atha naṃ jāneyyāsi "pitā me eso"ti. So tathā akāsi. Sunakho sabbaṃ ācikkhi, 3- tadā naṃ "pitā me"ti ñatvā bhagavati pasannacitto gantvā bhagavantaṃ cuddasa pañhe pucchitvā vissajjanapariyosāne bhagavantaṃ saraṇaṃ gato, taṃ sandhāya vuttaṃ "subho māṇavo todeyyaputto"ti. Sāvatthiyaṃ paṭivasatīti attano bhogagāmato āgantvā vasati. [445] Aññataraṃ māṇavakaṃ āmantesīti satthari parinibbute "ānandatthero kirassa pattacīvaraṃ gahetvā āgato, mahājano taṃ dassanatthāya upasaṅkamatī"ti sutvā "vihāraṃ kho pana gantvā mahājanamajjhe na sakkā sukhena paṭisanthāraṃ vā katuṃ, dhammakathaṃ vā sotuṃ, gehaṃ āgataṃyeva naṃ disvā sukhena paṭisanthāraṃ karissāmi, ekā ca me kaṅkhā atthi, taṃpi naṃ pucchissāmī"ti cintetvā aññataraṃ māṇavakaṃ āmantesi. Appābādhanti ādīsu ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvā cattāro iriyāpathe ayapaṭena @Footnote: 1 cha.Ma. na akkhātaṃ 2 cha.Ma. sayanaṃ 3 Sī. dassesi

--------------------------------------------------------------------------------------------- page320.

Ābandhitvā viya gaṇhāti, tassā abhāvaṃ pucchāti vadati. Appātaṅkoti kicchajīvitakaro rogo vuccati, tassāpi abhāvaṃ pucchāti vadati. Gilānasseva ca uṭṭhānaṃ nāma garukaṃ hoti, kāye balaṃ na hoti, tasmā niggelaññabhāvañca balañca pucchāti vadati. Phāsuvihāranti gamanaṭṭhānanisajjasayanesu catūsu iriyāpathesu sukhavihāraṃ pucchāti vadati. Athassa pucchitabbākāraṃ dassento "subho"ti ādimāha. [447] Kālañca samayañca upādāyāti kālañca samayañca paññāya gahetvā, upadhāretvāti attho. Sace amhākaṃ sve gamanakālo bhavissati, kāye balamattā ceva pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā apievanāma sve āgaccheyyāmāti vuttaṃ hoti. [448] Cetakena bhikkhunāti cetiyaraṭṭhe 1- jātattā cetakoti evaṃ laddhanāmena. Sammodanīyaṃ kathaṃ sāraṇīyanti bho ānanda dasabalassa ko nāma rogo 2- ahosi, kiṃ bhagavā paribhuñji. Apica satthu parinibbānena tumhākaṃ soko udapādi, satthā nāma na kevalaṃ tumhākaṃyeva parinibbuto, sadevakassa lokassa mahājāni, kodāni añño maraṇā muccissati. Yatra so sadevakassa lokassa aggapuggalo parinibbuto, idāni kaṃ aññaṃ disvā maccurājā lajjissatīti evamādinā nayena maraṇapaṭisaṃyuttaṃ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā therassa hiyyo pītabhesajjānurūpaṃ āhāraṃ datvā bhattakiccāvasāne ekamantaṃ nisīdi. Upaṭṭhāko santikāvacaroti upaṭṭhāko hutvā santikāvacaro, na randhagavesī na vīmaṃsanādhippāyo. Samīpacārīti idaṃ purimapadassa vevacanaṃ. Yesaṃ so bhavaṃ gotamoti kasmā pucchati? tassa kira evaṃ ahosi "yesu dhammesu bhavaṃ gotamo imaṃ lokaṃ patiṭṭhapesi, 3- te tassa accayena naṭṭhā nu kho, dharanti nu kho, sace dharanti, ānando jānissati, handa naṃ pucchāmī"ti tasmā pucchati. 4- [449] Athassa thero tīṇi piṭakāni tīhi khandhehi saṅgahetvā dassento "tiṇṇaṃ kho"ti ādimāha. Māṇavo saṅkhittena kathitaṃ asallakkhento "vitthārato pucchissāmī"ti cintetvā "katamesaṃ tiṇṇan"ti ādimāha. 5- @Footnote: 1 Ma. cetiraṭṭhe 2 cha.Ma. ābādho 3 cha.Ma. patiṭṭhāpesi 4 cha.Ma. pucchi 5 cha.Ma. āha

--------------------------------------------------------------------------------------------- page321.

Sīlakkhandhavaṇṇanā [450-453] Tato therena "ariyassa sīlakkhandhassā"ti tesu dassitesu puna "katamo pana so bho ānanda ariyo sīlakkhandho"ti ekekaṃ pucchi. Theropissa buddhuppādaṃ dassetvā tantidhammaṃ dassento 1- anukkamena bhagavatā vuttanayeneva sabbaṃ vissajjesi. Tattha atthi cevettha uttariṃ karaṇīyanti ettha bhagavato sāsane na sīlameva sāro, kevalañcetaṃ patiṭṭhāmattameva hoti. Ito uttariṃ pana aññaṃpi kattabbaṃ atthiyevāti dasseti. Ito bahiddhāti buddhasāsanato bahiddhā. Samādhikkhandhavaṇṇanā [454] Kathañca māṇava bhikkhu indriyesu guttadvāro hotīti idamāyasmā ānando "katamo pana so bho ānanda ariyo samādhikkhandho"ti evaṃ samādhikkhandhaṃ puṭṭhopi ye te "sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho"ti evaṃ sīlānantaraṃ indriyasaṃvarādayo sīlasamādhīnaṃ antare ubhinnaṃpi upakārakadhammā uddiṭṭhā, te niddisitvā 2- samādhikkhandhaṃ dassetukāmo ārabhi. Ettha ca rūpajjhānāneva āgatāni, na arūpajjhānāni, ānetvā pana dīpetabbāni. Catutthajṇānena hi asaṅgahitā arūpasamāpatti nāma natthiyeva. [471-480] Atthi cevettha uttari karaṇīyanti ettha bhagavato sāsane na cittekaggatāmattakeneva pariyosānappatti nāma atthi, itopi uttari puna aññaṃ kātabbaṃ atthiyevāti dasseti. Natthi cevettha uttarikaraṇīyanti ettha bhagavato sāsane ito uttari kātabbaṃ nāma natthiyeva, arahattapariyosānaṃ hi bhagavato sāsananti dasseti. Sesaṃ sabbattha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya subhasuttavaṇṇanā niṭṭhitā. Dasamaṃ. ------------------ @Footnote: 1 cha.Ma. desento 2 Ma. uddisitvā


             The Pali Atthakatha in Roman Book 4 page 318-321. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8332&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8332&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=6777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4965              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4965              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]