ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page322.

11. Kevaṭṭasutta kevaṭṭagahapatiputtavatthuvaṇṇanā [481] Evamme sutaṃ .pe. Nāḷandāyanti kevaṭṭasuttaṃ. Tatrāya- manupubbapadavaṇṇanā:- pāvārikambavaneti pāvārikassa ambavane. Kevaṭṭoti idaṃ tassa gahapatiputtassa nāmaṃ, so kira cattālīsakoṭimattadhano 1- gahapatimahāsālo ativiya saddho pasanno ahosi. So saddhādhikattāyeva "sace eko bhikkhu aḍḍhamāsantarena vā māsantarena vā saṃvaccharena vā ākāse uppatitvā vividhāni pāṭihāriyāni dasseyya, sabbo jano ativiya pasīdeyya. Yannūnāhaṃ bhagavantaṃ yācitvā pāṭihāriyakaraṇatthāya ekaṃ bhikkhuṃ anujānāpeyyan"ti cintetvā bhagavantaṃ upasaṅkamitvā evamāha. Tattha iddhāti samiddhā. Phītāti nānābhaṇḍaussannatāya vuḍḍhippattā. Ākiṇṇamanussāti aṃsakūṭena aṃsakūṭaṃ paharitvā viya vicarantehi manussehi ākiṇṇā. Samādisatūti āṇāpetu ṭhānantare ṭhapetu. Uttarimanussadhammāti uttarimanussānaṃ dhammato, dasakusalasaṅkhātato vā manussadhammato uttari. Bhiyyoso mattāyāti pakatiyāpi pajjalitapadīpo telasnehaṃ labhitvā viya atirekappamāṇena abhippasīdissati. Na kho ahanti bhagavā rājagahaseṭṭhivatthusmiṃ sikkhāpadaṃ paññapesi, tasmā "na kho ahan"ti ādimāha. [482] Na dhaṃsemīti na guṇavināsanena dhaṃsemi, sīlabhedaṃ pāpetvā anupubbena uccaṭṭhānato otārento nīcaṭṭhāne na ṭhapemi, athakho ahaṃ buddhasāsanassa vuḍḍhiṃ paccāsiṃsanto kathemīti dasseti. Tatiyaṃpi khoti yāvatatiyaṃ buddhānaṃ kathaṃ paṭibāhitvā kathetuṃ visahanto nāma natthi. Ayaṃ pana bhagavatā saddhiṃ vissāsiko vissāsaṃ vaḍḍhetvā vallabho hutvā atthakāmosmīti tikkhattuṃ kathesi. @Footnote: 1 cha.Ma. cattālīsakoṭidhano

--------------------------------------------------------------------------------------------- page323.

Iddhipāṭihāriyavaṇṇanā [483-484] Atha bhagavā ayaṃ upāsako mayi paṭibāhantepi punppunaṃ yācatiyeva. "handassa pāṭihāriyakaraṇe ādīnavaṃ dassemī"ti cintetvā "tīṇi kho"tiādimāha. Tattha amāhaṃ bhikkhunti amuṃ ahaṃ bhikkhuṃ. Gandhārīti gandhārena nāma isinā katā, gandhāraraṭṭhe vā uppannavijjā. Tattha kira bahū isayo vasiṃsu, tesu ekena katā vijjāti adhippāyo. Aṭṭiyāmīti aṭṭo pīḷito viya homi. Harāyāmīti lajjāmi. Jigucchāmīti gūthaṃ disvā viya jigucchaṃ uppādemi. Ādesanāpāṭihāriyavaṇṇanā [485] Parasattānanti aññesaṃ sattānaṃ. Dutiyaṃ tasseva vevacanaṃ. Ādisatīti katheti. Cetasikanti somanassadomanassaṃ adhippetaṃ. Evampi te manoti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā. Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti iti tava cittaṃ, imañcimañca atthaṃ cintayamānaṃ pavattatīti attho. Maṇikā nāma vijjāti "cintāmaṇī"ti evaṃ laddhanāmā loke ekā vijjā atthi, tāya paresaṃ cittaṃ jānātīti dīpeti. Anusāsanīpāṭihāriyavaṇṇanā [486] Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasikarothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasikarotha. Mā evanti "niccan"ti ādinā nayena mā manasikarittha. Idanti idaṃ pañcakāmaguṇikarāgaṃ pajahatha. Idaṃ upasampajjāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha. Iti bhagavā iddhividhaṃ iddhipāṭihāriyanti dasseti, parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyanti, sāvakānañca buddhānañca satataṃ dhammadesanā anusāsanīpāṭihāriyanti.

--------------------------------------------------------------------------------------------- page324.

Tattha iddhipāṭihāriyena anusāsanīpāṭihāriyaṃ mahāmoggallānassāciṇṇaṃ, ādesanāpāṭihāriyena anussānīpāṭihāriyaṃ dhammasenāpatissa. Devadatte saṃghaṃ bhinditvā pañcabhikkhusatāni gahetvā gayāsīse buddhalīḷāya tesaṃ dhammaṃ desente hi bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittavāraṃ 1- ñatvā dhammaṃ desesi, therassa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha nesaṃ mahāmoggallāno vikubbanaṃ dassetvā dassetvā dhammaṃ desesi, taṃ sutvā sabbe arahattaphale patiṭṭhahiṃsu. Atha dvepi mahānāgā pañcabhikkhusatāni gahetvā vehāsaṃ abbhuggantvā veḷuvanamevāgamiṃsu. Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā, tesu iddhipāṭihāriyaādesanāpāṭihāriyāni saupārambhāni sadosāni, addhānaṃ na tiṭṭhanti, addhānaṃ atiṭṭhanato na niyyanti. Anusāsanīpāṭihāriyaṃyeva anupārambhaṃ niddosaṃ, addhānaṃ tiṭṭhati, addhānaṃ tiṭṭhanato niyyati. Tasmā bhagavā iddhipāṭihāriyañca ādesanāpāṭihāriyañca garahati, anusāsanīpāṭihāriyameva pasaṃsati. Bhūtanirodhapariyesakabhikkhuvatthuvaṇṇanā [487] Bhūtapubbanti idaṃ kasmā bhagavatā āraddhaṃ? iddhipāṭihāriya- ādesanāpāṭihāriyānaṃ aniyyānikabhāvadassanatthaṃ, anusāsanīpāṭihāriyasseva ca niyyānikabhāvadassanatthaṃ. Apica sabbabuddhānaṃ mahābhūtapariyesako nāmeko bhikkhu hotiyeva. Yo mahābhūte pariyesanto yāva brahmalokā vicaritvā vissajjotāraṃ 2- alabhitvā āgamma buddhameva pucchitvā nikkaṅkho hoti. Kasmā buddhānaṃ mahantabhāvappakāsanatthaṃ, idañca kāraṇaṃ paṭicchannaṃ, atha naṃ vivaṭaṃ katvā dassentopi bhagavā "bhūtapubban"ti ādimāha. Tattha kattha mukhoti kismiṃ ṭhāne kiṃ āgamma kiṃ pattassa te anavasesā appavattivasena nirujjhanti. Mahābhūtakathā panesā sabbākārena visuddhimagge vuttā, tasmā sā tatova gahetabbā. @Footnote: 1 cha.Ma. cittācāraṃ 2 cha.Ma. vissajjetāraṃ

--------------------------------------------------------------------------------------------- page325.

[488] Devayāniyo maggoti pāṭiyekko devalokagamanamaggo nāma natthi, iddhividhañāṇasseva panetaṃ adhivacanaṃ. Tena hesa yāva brahmalokāpi kāyena vasaṃ vattento devalokaṃ yāti. Tasmā taṃ "devayāniyo maggo"ti vuttaṃ. Yena cātummahārājikāti samīpe ṭhitaṃpi bhagavantaṃ apucchitvā dhammatāya codito devatā mahānubhāvāti maññamāno upasaṅkami. Mayaṃpi kho bhikkhu na jānāmāti buddhavisaye pañhaṃ pucchitā devatā na jānanti, tenevamāhaṃsu. Atha kho so bhikkhu "mama imaṃ pañhaṃ na kathetuṃ na labbhā, sīghaṃ kathethā"ti tā devatā ajjhottharati, punappunaṃ pucchati, tā "ajjhottharati no ayaṃ bhikkhu, handa naṃ hatthato mocessāmā"ti 1- cintetvā "atthi kho bhikkhu cattāro mahārājāno"ti ādimāhaṃsu. Tattha abhikkantatarāti atikkamma kantataRā. 2- Paṇītarāti vaṇṇayasaissariyādīhi uttamataRā. Etena nayena sabbavāresu attho veditabbo. [491-493] Ayaṃ pana viseso:- sakko kira devarājā cintesi "ayaṃ pañho buddhavisayo, na sakkā aññena vissajjituṃ, ayañca bhikkhu aggiṃ pahāya khajjopanakaṃ dhamento viya, bheriṃ pahāya udaraṃ vādento viya ca loke aggapuggalaṃ sammāsambuddhaṃ pahāya devatā pucchanto vicarati, pesemi naṃ satthu santikan"ti. Tato punadeva so cintesi "sudūraṃpi gantvā satthu santikeva nikkaṅkho bhavissati, atthiceva 3- puggalo 3- nāmesa thokaṃ tāva āhiṇḍanto kilamatu pacchā jānissatī"ti. Tato naṃ "ahaṃpi kho"ti ādimāha. Brahmayāniyopi devayāniyasadisova. Devayāniyamaggoti vā brahmayāniyamaggoti vā dhammasetūti vā ekacittakkhaṇikaappanāti vā sanniṭṭhānikacetanāti vā mahaggatacittanti vā abhiñāṇanti vā sabbametaṃ idadhividhañāṇasseva nāmaṃ. [494] Pubbanimittanti āgamanapubbabhāge nimittaṃ suriyassa udayato aruṇuggaṃ viya. Tasmā idāneva brahmā āgamissati, evaṃ mayaṃ jānāmāti dīpayiṃsu. Pāturahosīti pākaṭo ahosi. Atha kho so brahmā tena bhikkhunā puṭṭho attano avisayabhāvaṃ ñatvā sacāhaṃ "na jānāmī"ti vakkhāmi, ime mamaṃ paribhavissanti, @Footnote: 1 Sī. mocemāti, Ma. muñcissāmāti 2 Ma. atikkantatarā @3 Sī. aṭṭhivedhapuggalo

--------------------------------------------------------------------------------------------- page326.

Atha jānanto viya yaṃkiñci kathessāmi, ayaṃ me bhikkhu veyyākaraṇena anāraddhacitto vādaṃ āropessati. "ahamasmi bhikkhu brahmā"ti ādīni pana me bhaṇantassa na koci vacanaṃ sadhahissati, yannūnāhaṃ vikkhepaṃ katvā imaṃ bhikkhuṃ satthu santikaṃyeva peseyyanti cintetvā "ahamasmi bhikkhu brahmā"ti ādimāha. [495-496] Ekamantaṃ apanetvāti kasmā evamakāsi? kuhakattā. Bahiddhā pariyeṭṭhinti telatthiko vālikaṃ nippīḷiyamāno viya yāva brahmalokā bahiddhā pariyesanaṃ āpajjasi. [497] Sakuṇanti kākaṃ vā kulalaṃ vā. Na kho eso bhikkhu pañho evaṃ pucchitabboti idaṃ bhagavā yasmā padeseneva 1- pañho pucchitabbo, ayañca kho bhikkhu anupādinnakepi gahetvā nippadesato pucchati, tasmā paṭisedheti. Āciṇṇaṃ kiretaṃ buddhānaṃ, pucchāmūḷhassa janassa pucchāya dosaṃ dassetvā pucchaṃ sikkhāpetvā pacchāvissajjanaṃ. Kasmā? pucchituṃ ajānitvā paripucchanto dubbiññāpayo hoti. [498] Pañhaṃ sikkhāpento pana kattha "āpo cā"ti ādimāha. Tattha na gādhatīti na patiṭṭhāti, ime cattāro mahābhūtā kiṃ āgamma appatiṭṭhā bhavantīti attho. Upādinnaṃyeva sandhāya pucchati. 2- Dīghañca rassañcāti sañṭhānavasena upādārūpaṃ vuttaṃ. Aṇuṃ thūlanti khuddakaṃ vā mahantaṃ vā, imināpi upādārūpe vaṇṇamattameva kathitaṃ. Subhāsubhanti subhañca asubhañca upādārūpameva kathitaṃ. Kiṃ pana upādārūpaṃ subhaṃ asubhanti atthi? natthi. Iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathitaṃ. Nāmañca rūpañcāti nāmañca dīghādibhedaṃ rūpañca. Uparujjhatīti nirujjhati, kiṃ āgamma asesametaṃ nappavattatīti. [499] Evaṃ pucchitabbaṃ siyāti pucchaṃ dassetvā idāni vissajjanaṃ dassento tatra veyyākaraṇaṃ bhavatīti vatvā "viññāṇan"ti ādimāha. Tattha viññātabbanti viññāṇaṃ, nibbānassetaṃ nāmaṃ, tadetaṃ nidassanābhāvato anidassanaṃ. Uppādanto vā vayanto vā ṭhitassa aññathattaanto vā etassa @Footnote: 1 cha.Ma. padesenesa 2 Sī. pucchā

--------------------------------------------------------------------------------------------- page327.

Natthīti anantaṃ. Pabhanti papaṃ. Etaṃ kira titthassa nāmaṃ, tañhi papanti etthāti papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃtadeva titthaṃ, atitthaṃ nāma natthi. Evameva aṭṭhattiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ "sabbatopabhan"ti. Ettha āpo cāti ettha nibbāne idaṃ nibbānaṃ āgamma sabbametaṃ "āpo"ti ādinā nayena vuttaṃ upādinnakadhammajātaṃ nirujjhati, appavattaṃ hotīti. Idānissa nirujjhanupāyaṃ dassento "viññāṇassa nirodhena etthetaṃ uparujjhatī"ti 1- āha. Tattha "viññāṇanti carimakaviññāṇaṃpi abhisaṅkhāraviññāṇaṃpi. Carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena uparujjhati. Yathāha "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī"ti sabbaṃ cūḷaniddese 1- vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya kevaṭṭasuttavaṇṇanā niṭṭhitā. Ekādasamaṃ. ------------------- @Footnote: 1-1 khu. cūḷa. 30/85/21 ajitamāṇavapucchāniddesa (sayā)


             The Pali Atthakatha in Roman Book 4 page 322-327. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=7317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5428              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5428              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]