ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          12. Lohiccasutta
                       lohiccabrāhmaṇavatthuvaṇṇanā
      [501] Evamme sutaṃ .pe. Kosalesūti lohiccasuttaṃ. Tatrāyaṃ
anuttānapadavaṇṇanā:-  sālavatikāti tassa gāmassa nāmaṃ, so kira vatiyā viya
samantato sālapantiyā parikkhitto. Tasmā sālavatikāti vuccati. Lohiccoti tassa
brāhmaṇassa nāmaṃ.
      [502] Pāpakanti parānukampā virahitattā lāmakaṃ, na pana
ucchedasassatānaṃ aññataraṃ. Uppannaṃ hotīti jātaṃ hoti, na kevalañca citte
jātamattameva. So kira tassa 1- vasena 1- parisamajjhepi evaṃ bhāsatiyeva. Kiṃ hi paro
parassāti paro yo  anusāsiyati, so tassa anusāsakassa kiṃ karisassati. Attanā
paṭiladdhaṃ kusalaṃ dhammaṃ attanāva sakkatvā garuṃ katvā vihātabbanti vadati.
      [504] Rosikaṃ nhāpitaṃ āmantesīti "rosikā"ti evaṃ itthīliṅgavasena
laddhanāmaṃ nhāpitaṃ āmantesi. So kira bhagavato āgamanaṃ sutvā cintesi "vihāraṃ
gantvā daṭṭhabbaṃ 2- nāma 2- bhāro, gehampana āṇāpetvā passissāmi ceva
yathāsatti ca āgantukabhikkhaṃ dassāmī"ti, tasmā taṃ 3- nhāpitaṃ āmantesi.
      [508] Piṭṭhito piṭṭhitoti kathāphāsukatthaṃ pacchato pacchato anubandho
hoti. Vivecetūti vimocetu, 4- taṃ diṭṭhigataṃ vinodetūti vadati. Ayaṃ kira upāsako
lohiccassa brāhmaṇassa piyasahāyako, tasmā tassa atthakāmatāya evamāha.
Appevanāma siyāti ettha paṭhamavacanena bhagavā gajjati, dutiyavacanena anugajjati.
Ayaṃ kirettha adhippāyo:- rosike etadatthameva mayā cattāri asaṅkheyyāni
kappasatasahassañca vividhāni dukkarāni karontena pāramiyo pūritā, etadatthameva
sabbaññutañāṇaṃ paṭividdhaṃ, na me lohiccassa dikṭhigataṃ bhindituṃ bhāroti imamatthaṃ
dassento paṭhamavacanena bhagavā gajjati. Kevalaṃ rosike lohiccassa mama santike
āgamanaṃ vā nisajjā vā allāpasallāpo vā hotu, sacepi lohiccasadisānaṃ
@Footnote: 1-1 Ma. tasseva      2-2 cha.Ma. diṭṭhaṃ nāmaṃ bhāro     3 cha.Ma. evaṃ    4 Ma. mocetu
Satasahassakaṅkhā 1- hoti, paṭibalo  ahaṃ vinodetuṃ, lohiccassa pana ekakassa
diṭṭhivinodane mayhaṃ ko bhāroti imamatthaṃ dassento dutiyavacanena bhagavā
anugajjatīti veditabbo.
                      Lohiccabrāhmaṇānuyogavaṇṇanā
      [509] Samudayasañjātīti samudayassa sañjāti bhoguppādo, tato
uṭṭhitaṃ dhanadhaññanti attho. Ye taṃ upajīvantīti ye ñātiparijanadāsakammakarādayo
janā taṃ nissāya jīvanti. Antarāyakaroti lābhantarāyakaro. Hitānukampīti ettha
hitanti vuḍḍhi. Anukampīti icchatīti 2- attho, vuḍḍhiṃ icchati vā no vāti
vuttaṃ hoti. Nirayaṃ vā tiracchānayoniṃ vāti sace sā micchādiṭṭhi sampajjati,
niyatā hoti, ekaṃsena niraye nibbatteti, 3- no ce, tiracchānayoniyaṃ
nibbattetīti 3- attho.
      [510-511] Idāni yasmā yathā attano lābhantarāyena sattā
saṃvijjanti, na tathā paresaṃ, tasmā suṭṭhutaraṃ brāhmaṇaṃ saṃvejetukāmo "taṃ kiṃ
maññasī"ti dutiyaṃ upapattimāha. Ye cimeti ye ca ime tathāgatassa dhammadesanaṃ
sutvā ariyabhūmiṃ okkamituṃ asakkontā 4- kulaputtā. Dibbā gabbhāti upayogatthe
paccattavacanaṃ, dibbe gabbheti attho. Dibbā, gabbhāti ca channaṃ devalokānametaṃ
adhivacanaṃ. Paripācentīti devalokagāminiṃ paṭipadaṃ pūrayamānā, dānaṃ dadamānā, sīlaṃ
rakkhamānā, gandhamālādīhi pūjaṃ kurumānā, bhāvanaṃ bhāvayamānā pācenti vipācenti
paripācenti pariṇāmaṃ gamenti. Dibbānaṃ bhavānaṃ abhinibbattiyāti dibbabhavā
nāma devānaṃ vimānāni, tesaṃ nibbattanatthāyāti attho. Athavā, dibbā
gabbhāti dānādayo puññavisesā. Dibbā bhavāti devaloke vipākakkhandhā, tesaṃ
nibbattanatthāya tāni puññāni karontīti  attho. Tesaṃ antarāyakaroti tesaṃ
maggasampattiphalasampattidibbabhavavisesānaṃ antarāyakaro.
@Footnote: 1 cha.Ma. satasahassassa kaṅkhā      2 cha.Ma. anukampatīti anukampī, icchatīti attho,
@3-3 cha.Ma. nibbattati           4 cha.Ma. asakkuṇantā
                         Tayocodanārahavaṇṇanā
      [513] Iti bhagavā ettāvatā aniyamiteneva opammavidhinā yāva
bhavaggā uggataṃ brāhmaṇassa mānaṃ bhinditvā idāni codanārahe tayo satthāre
dassetuṃ "tayo kho me lohiccā"ti ādimāha. Tattha sā codanāti tayo
satthāre codentassa codanā. Na aññā cittaṃ upaṭṭhapentīti aññāya
ājānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti nirantaraṃ tassa sāsanaṃ akatvā
tato okkamitvāpi 1- vattantīti attho. Osakkantiyā vā ussakkeyyāti
paṭikkamantiyā upagaccheyya, anicchantiyā iccheyya, ekāya sampayogaṃ anicchantiyā
eko iccheyyāti vuttaṃ hoti. Parammukhiṃ vā āliṅgeyyāti daṭṭhuṃpi anicchamānaṃ
parammukhiṃ ṭhitaṃ pacchato gantvā āliṅgeyya. Evaṃ sampadamidanti imassapi satthuno
"mama ime sāvakā"ti sāsanā vokkamma vattamānepi te lobhena anusāsato imaṃ
lobhadhammaṃ evaṃ sampadameva īdisameva vadāmi. Iti so evarūpo tava lobhadhammo
yena tvaṃ osakkantiyā ussakkanto viya parammukhiṃ āliṅgento viya ahosītipi
taṃ codanaṃ arahati. Kiṃ hi paro parassa karissatīti yena dhammena paraṃ 2- anusāsi,
attānameva tāva tattha 3- sampādehi, ujuṃ karohi, "kiṃ hi paro parassa
karissatī"ti codanaṃ arahati.
      [514] Niddāyitabbanti sassadūsakāni 4- tiṇāni uppāṭetvā
parisuddhaṃ kātabbaṃ.
      [515] Tatiyacodanāya kiṃ hi paro parassāti anusāsanaṃ asampaṭicchanakālato
paṭṭhāya paro anusāsitabbo, parassa anusāsakassa kiṃ karissatīti nanu tattha
appossukkataṃ āpajjitvā attanā paṭividdhadhammaṃ attanāva mānetvā pūjetvā
vihātabbanti evaṃ codanaṃ arahatīti attho.
@Footnote: 1 cha.Ma. ukkamitvā ukkamitvā, Ma. upakkamitvā   2 cha.Ma. pare   3 Sī. cettha
@4 cha.Ma. sassarūpakāni, Sī. sassadūsikāni
                        Nacodanārahasatthuvaṇṇanā
      [516] Na codanārahoti ayaṃ hi yasmā paṭhamameva attānaṃ   paṭirūpe
patiṭṭhapetvā sāvakānaṃ dhammaṃ deseti, sāvakā cassa assavā hutvā yathānusiṭṭhaṃ
paṭipajjanti tāya ca paṭipattiyā mahantaṃ visesamadhigacchanti, tasmā na codanārahoti.
      [517] Narakapapātaṃ papatantoti mayā gahitāya diṭṭhiyā ahaṃ
narakapapātaṃ papatanto. Uddharitvā thale patiṭṭhāpitoti taṃ diṭṭhiṃ chinditvā 1-
dhammadesanāhatthena apāyapatanato uddharitvā saggamaggathale ṭhapitomhīti vadati.
Sesamettha uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      lohiccasuttavaṇṇanā niṭṭhitā.
                             Dvādasamaṃ.
                        -----------------
@Footnote: 1 cha.Ma. bhinditvā, Ma. chinditvāva



             The Pali Atthakatha in Roman Book 4 page 328-331. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8573              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8573              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=7899              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5649              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]