ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page328.

12. Lohiccasutta lohiccabrāhmaṇavatthuvaṇṇanā [501] Evamme sutaṃ .pe. Kosalesūti lohiccasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:- sālavatikāti tassa gāmassa nāmaṃ, so kira vatiyā viya samantato sālapantiyā parikkhitto. Tasmā sālavatikāti vuccati. Lohiccoti tassa brāhmaṇassa nāmaṃ. [502] Pāpakanti parānukampā virahitattā lāmakaṃ, na pana ucchedasassatānaṃ aññataraṃ. Uppannaṃ hotīti jātaṃ hoti, na kevalañca citte jātamattameva. So kira tassa 1- vasena 1- parisamajjhepi evaṃ bhāsatiyeva. Kiṃ hi paro parassāti paro yo anusāsiyati, so tassa anusāsakassa kiṃ karisassati. Attanā paṭiladdhaṃ kusalaṃ dhammaṃ attanāva sakkatvā garuṃ katvā vihātabbanti vadati. [504] Rosikaṃ nhāpitaṃ āmantesīti "rosikā"ti evaṃ itthīliṅgavasena laddhanāmaṃ nhāpitaṃ āmantesi. So kira bhagavato āgamanaṃ sutvā cintesi "vihāraṃ gantvā daṭṭhabbaṃ 2- nāma 2- bhāro, gehampana āṇāpetvā passissāmi ceva yathāsatti ca āgantukabhikkhaṃ dassāmī"ti, tasmā taṃ 3- nhāpitaṃ āmantesi. [508] Piṭṭhito piṭṭhitoti kathāphāsukatthaṃ pacchato pacchato anubandho hoti. Vivecetūti vimocetu, 4- taṃ diṭṭhigataṃ vinodetūti vadati. Ayaṃ kira upāsako lohiccassa brāhmaṇassa piyasahāyako, tasmā tassa atthakāmatāya evamāha. Appevanāma siyāti ettha paṭhamavacanena bhagavā gajjati, dutiyavacanena anugajjati. Ayaṃ kirettha adhippāyo:- rosike etadatthameva mayā cattāri asaṅkheyyāni kappasatasahassañca vividhāni dukkarāni karontena pāramiyo pūritā, etadatthameva sabbaññutañāṇaṃ paṭividdhaṃ, na me lohiccassa dikṭhigataṃ bhindituṃ bhāroti imamatthaṃ dassento paṭhamavacanena bhagavā gajjati. Kevalaṃ rosike lohiccassa mama santike āgamanaṃ vā nisajjā vā allāpasallāpo vā hotu, sacepi lohiccasadisānaṃ @Footnote: 1-1 Ma. tasseva 2-2 cha.Ma. diṭṭhaṃ nāmaṃ bhāro 3 cha.Ma. evaṃ 4 Ma. mocetu

--------------------------------------------------------------------------------------------- page329.

Satasahassakaṅkhā 1- hoti, paṭibalo ahaṃ vinodetuṃ, lohiccassa pana ekakassa diṭṭhivinodane mayhaṃ ko bhāroti imamatthaṃ dassento dutiyavacanena bhagavā anugajjatīti veditabbo. Lohiccabrāhmaṇānuyogavaṇṇanā [509] Samudayasañjātīti samudayassa sañjāti bhoguppādo, tato uṭṭhitaṃ dhanadhaññanti attho. Ye taṃ upajīvantīti ye ñātiparijanadāsakammakarādayo janā taṃ nissāya jīvanti. Antarāyakaroti lābhantarāyakaro. Hitānukampīti ettha hitanti vuḍḍhi. Anukampīti icchatīti 2- attho, vuḍḍhiṃ icchati vā no vāti vuttaṃ hoti. Nirayaṃ vā tiracchānayoniṃ vāti sace sā micchādiṭṭhi sampajjati, niyatā hoti, ekaṃsena niraye nibbatteti, 3- no ce, tiracchānayoniyaṃ nibbattetīti 3- attho. [510-511] Idāni yasmā yathā attano lābhantarāyena sattā saṃvijjanti, na tathā paresaṃ, tasmā suṭṭhutaraṃ brāhmaṇaṃ saṃvejetukāmo "taṃ kiṃ maññasī"ti dutiyaṃ upapattimāha. Ye cimeti ye ca ime tathāgatassa dhammadesanaṃ sutvā ariyabhūmiṃ okkamituṃ asakkontā 4- kulaputtā. Dibbā gabbhāti upayogatthe paccattavacanaṃ, dibbe gabbheti attho. Dibbā, gabbhāti ca channaṃ devalokānametaṃ adhivacanaṃ. Paripācentīti devalokagāminiṃ paṭipadaṃ pūrayamānā, dānaṃ dadamānā, sīlaṃ rakkhamānā, gandhamālādīhi pūjaṃ kurumānā, bhāvanaṃ bhāvayamānā pācenti vipācenti paripācenti pariṇāmaṃ gamenti. Dibbānaṃ bhavānaṃ abhinibbattiyāti dibbabhavā nāma devānaṃ vimānāni, tesaṃ nibbattanatthāyāti attho. Athavā, dibbā gabbhāti dānādayo puññavisesā. Dibbā bhavāti devaloke vipākakkhandhā, tesaṃ nibbattanatthāya tāni puññāni karontīti attho. Tesaṃ antarāyakaroti tesaṃ maggasampattiphalasampattidibbabhavavisesānaṃ antarāyakaro. @Footnote: 1 cha.Ma. satasahassassa kaṅkhā 2 cha.Ma. anukampatīti anukampī, icchatīti attho, @3-3 cha.Ma. nibbattati 4 cha.Ma. asakkuṇantā

--------------------------------------------------------------------------------------------- page330.

Tayocodanārahavaṇṇanā [513] Iti bhagavā ettāvatā aniyamiteneva opammavidhinā yāva bhavaggā uggataṃ brāhmaṇassa mānaṃ bhinditvā idāni codanārahe tayo satthāre dassetuṃ "tayo kho me lohiccā"ti ādimāha. Tattha sā codanāti tayo satthāre codentassa codanā. Na aññā cittaṃ upaṭṭhapentīti aññāya ājānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti nirantaraṃ tassa sāsanaṃ akatvā tato okkamitvāpi 1- vattantīti attho. Osakkantiyā vā ussakkeyyāti paṭikkamantiyā upagaccheyya, anicchantiyā iccheyya, ekāya sampayogaṃ anicchantiyā eko iccheyyāti vuttaṃ hoti. Parammukhiṃ vā āliṅgeyyāti daṭṭhuṃpi anicchamānaṃ parammukhiṃ ṭhitaṃ pacchato gantvā āliṅgeyya. Evaṃ sampadamidanti imassapi satthuno "mama ime sāvakā"ti sāsanā vokkamma vattamānepi te lobhena anusāsato imaṃ lobhadhammaṃ evaṃ sampadameva īdisameva vadāmi. Iti so evarūpo tava lobhadhammo yena tvaṃ osakkantiyā ussakkanto viya parammukhiṃ āliṅgento viya ahosītipi taṃ codanaṃ arahati. Kiṃ hi paro parassa karissatīti yena dhammena paraṃ 2- anusāsi, attānameva tāva tattha 3- sampādehi, ujuṃ karohi, "kiṃ hi paro parassa karissatī"ti codanaṃ arahati. [514] Niddāyitabbanti sassadūsakāni 4- tiṇāni uppāṭetvā parisuddhaṃ kātabbaṃ. [515] Tatiyacodanāya kiṃ hi paro parassāti anusāsanaṃ asampaṭicchanakālato paṭṭhāya paro anusāsitabbo, parassa anusāsakassa kiṃ karissatīti nanu tattha appossukkataṃ āpajjitvā attanā paṭividdhadhammaṃ attanāva mānetvā pūjetvā vihātabbanti evaṃ codanaṃ arahatīti attho. @Footnote: 1 cha.Ma. ukkamitvā ukkamitvā, Ma. upakkamitvā 2 cha.Ma. pare 3 Sī. cettha @4 cha.Ma. sassarūpakāni, Sī. sassadūsikāni

--------------------------------------------------------------------------------------------- page331.

Nacodanārahasatthuvaṇṇanā [516] Na codanārahoti ayaṃ hi yasmā paṭhamameva attānaṃ paṭirūpe patiṭṭhapetvā sāvakānaṃ dhammaṃ deseti, sāvakā cassa assavā hutvā yathānusiṭṭhaṃ paṭipajjanti tāya ca paṭipattiyā mahantaṃ visesamadhigacchanti, tasmā na codanārahoti. [517] Narakapapātaṃ papatantoti mayā gahitāya diṭṭhiyā ahaṃ narakapapātaṃ papatanto. Uddharitvā thale patiṭṭhāpitoti taṃ diṭṭhiṃ chinditvā 1- dhammadesanāhatthena apāyapatanato uddharitvā saggamaggathale ṭhapitomhīti vadati. Sesamettha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya lohiccasuttavaṇṇanā niṭṭhitā. Dvādasamaṃ. ----------------- @Footnote: 1 cha.Ma. bhinditvā, Ma. chinditvāva


             The Pali Atthakatha in Roman Book 4 page 328-331. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8573&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8573&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=7899              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5649              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]