ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page176.

Tiṭṭhatha tumheti vatvā ayadāmaṃ chinditvā mattahatthī viya kāñcanapañjaraṃ chinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā mamapi rajjena ko atthoti rajjaṃ pahāya tena saddhiññeva nikkhami. Tasmiṃ nikkhamante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino gehāni chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi. Parisā dvādasayojanikā jātā. Taṃ ādāya mahāsatto himavantaṃ pāvisi. Sakko tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi. Sabbe pabbajitaparikkhāre paṭidāyāpesi. Ito paraṃ mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyanatā ca parisāya anapāyagamanatā ca sabbā heṭṭhā vuttanayeneva veditabbā. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ parisā buddhaparisā ayogharapaṇḍito pana ahameva sammāsambuddhoti. Ayogharajātakaṃ niṭṭhitaṃ. Cuddasamaṃ. Iti vīsatinipātavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 41 page 176. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=3608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=41&A=3608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9651              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9651              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]