ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                     Cullasutasomajātakaṃ
     āmantayāmi nigamanti idaṃ satthā jetavane viharanto
nekkhammapāramiṃ ārabbha kathesi. Paccuppannavatthu mahānāradakassapajātaka-
sadisameva.
     Atīte pana bārāṇasī sudassanaṃ nāma nagaraṃ ahosi. Tattha
brahmadatto nāma rājā ajjhāvasi. Bodhisatto tassa aggamahesiyā

--------------------------------------------------------------------------------------------- page434.

Kucchimhi nibbatti. Dasamāsaccayena mātukucchito nikkhami. Tassa pana puṇṇacandasassirīkaṃ mukhaṃ ahosi. Tenassa somakumāroti nāmaṃ kariṃsu. So viññutaṃ patto sutacittako savanasīlo ahosi. Tena naṃ sutasomoti sañjāniṃsu. So vayappatto takkasilāyaṃ sippaṃ uggahetvā āgato pitusantakaṃ setacchattaṃ labhitvā dhammena rajjaṃ kāresi mahantaṃ issariyaṃ ahosi. Tassa candadevippamukhāni soḷasa itthīsahassāni ahesuṃ. So aparabhāge puttadhītāhi vaḍḍhanto gharāvāsena anabhirato araññaṃ pavisitvā pabbajitukāmo ahosi. So ekadivasaṃ kappakaṃ āmantetvā yadā me samma sirasmiṃ palitaṃ passeyyāsi tadā me āroceyyāsīti āha. Kappako tassa vacanaṃ sampaṭicchitvā aparabhāge palitaṃ disvā ārocetvā tenahi naṃ samma kappaka uddharitvā mama hatthe patiṭṭhapehīti vutte suvaṇṇasaṇḍavasena uddharitvā hatthe ṭhapesi. Taṃ disvā mahāsatto jarāya me sarīraṃ abhibhūtanti bhīto taṃ palitaṃ gahetvāva pāsādā otaritvā mahājanassa upaṭṭhāne paññatte rājapallaṅke nisīditvā senāpatippamukhāni asītiamaccasahassāni purohitappamukhāni saṭṭhibrāhmaṇasahassāni aññe ca raṭṭhikanegamādayo bahū pakkosāpetvā sirasmiṃ me palitaṃ jātaṃ ahaṃ mahallakosmi mama pabbajitabhāvaṃ jānāthāti vatvā paṭhamaṃ gāthamāha āmantayāmi nigamaṃ mittāmacce pārisajje ca sirasmiṃ palitaṃ jātaṃ pabbajjaṃ dāni rocahanti.

--------------------------------------------------------------------------------------------- page435.

Tattha āmantayāmīti jānāpemi. Rocahanti rocemi ahaṃ tassa me bhonto pabbajitabhāvaṃ jānāthāti. Taṃ sutvā tesu eko visāradappatto hutvā gāthamāha abhuṃ me kathaṃ nu bhaṇasi sallaṃ me deva urasi kappesi sattasatā te bhariyā kathaṃ nu te tā bhavissantīti. Tatra abhunti avaḍḍhiṃ. Urasi kappesīti urasmiṃ sunisitadhotasattiṃ hāresi. Sattasatāti samajātikā khattiyakaññā sandhāyetaṃ vuttaṃ. Kathaṃ nu te tā bhavissantīti tā tava bhariyā tayi pabbajite anāthā nippaccayā kathaṃ bhavissanti etā anāthā katvā tumhākaṃ pabbajjā nāma na yuttāti. Tato mahāsatto tatiyaṃ gāthamāha paññāyanti etā daharā aññaṃpetā gamissanti saggañca patthayāno tenāhaṃ pabbajissāmīti. Tattha paññāyantīti attano kammena paññāyissanti ahaṃ etāsaṃ kiṃ homi sabbāpetā daharāyo añño rājā bhavissati taṃ etā gamissantīti.

--------------------------------------------------------------------------------------------- page436.

Amaccādayo bodhisattassa paṭivacanaṃ dātuṃ asakkontā tassa mātu santikaṃ gantvā tamatthaṃ ārocesuṃ. Sā turitaturitā āgantvā saccaṃ kira tvaṃ tāta pabbajitukāmoti vatvā dve gāthāyo abhāsi dulladdhaṃ me āsi sutasoma yassa te homahaṃ mātā yaṃ me vilapantiyā anapekkho pabbajasi deva. Dulladdhaṃ me āsi sutasoma yantaṃ ahaṃ vijāyissaṃ yaṃ me vilapantiyā anapekkho pabbajasi devāti. Tattha dulladdhanti yaṃ etaṃ mayā labhantiyā puttaṃ jammaṃ laddhanti dulladdhaṃ. Yaṃ meti yena kāraṇena mayi nānappakārakaṃ vilapantiyā tvaṃ pabbajituṃ icchasi tena kāraṇena tādisassa puttassa labhanaṃ mama dulladdhaṃ nāmāti. Bodhisatto evaṃ paridevamānāya mātarā saddhiṃ kiñci na kathesi. Sā roditvā kanditvā sayameva ekamantaṃ aṭṭhāsi. Athassa pitu ārocesuṃ. So āgantvā ekantāva gāthamāha ko nāmeso dhammo sutasoma kā ca nāma pabbajjā

--------------------------------------------------------------------------------------------- page437.

Yaṃ no amhe jiṇṇe ca anapekkho pabbajasi devāti. Tattha yaṃ no amheti yaṃ tvaṃ amhākaṃ putto samāno amhe jiṇṇe paṭijaggitabbakāle appaṭijaggitvā papāte sīlaṃ pavattento viya chaḍḍetvā anapekkho pabbajasi tena taṃ vadāmi ko nāmeso tava dhammoti adhippāyo. Taṃ sutvā mahāsatto tuṇhī ahosi. Atha naṃ pitā tāta sutasoma sacepi te mātāpitūsu sineho natthi puttadhītaro te bahū taruṇā tayā vinā vattituṃ na sakkhissanti tesaṃ vuḍḍhippattakāle pabbajissasīti vatvā sattamaṃ gāthamāha puttāpi tuyhaṃ bahavo daharā appattayobbanā mañjū te taṃ apassantā maññe dukkhaṃ nigacchantīti. Tattha mañjūti madhuravacanā. Nigacchantīti nigacchissanti kāyakacetasikaṃ dukkhaṃ paṭilabhissantīti maññāmi. Taṃ sutvā mahāsatto gāthamāha puttehi ca me etehi daharehi appattayobbanehi mañjūhi sabbehipi tumhehi ciraṃ ṭhatvā vinābhāvoti.

--------------------------------------------------------------------------------------------- page438.

Tattha sabbehipi tumhehīti tāta na kevalaṃ putteheva athakho tumhehipi aññehipi sabbasaṅkhārehi ciraṃpi ṭhatvā dīghamaddhānaṃ ṭhatvāpi vinābhāvo nānābhāvova niyato sakalasmiṃpi hi lokasannivāse ekasaṅkhāropi nicco nāma natthīti. Evaṃ mahāsatto pitu dhammakathaṃ kathesi. So tassa dhammakathaṃ sutvā tuṇhī ahosi. Athassa sattasatānaṃ piyabhariyānaṃ ārocayiṃsu. Tā ca pāsādā oruyha tassa santikaṃ gantvā gopphakesu gahetvā paridevamānā gāthamāhaṃsu chinnaṃ nu tuyhaṃ hadayaṃ ādū karuṇā ca natthi amhesu yaṃ no vikandantiyo anapekkho pabbajasi devāti. Tassattho sāmi sutasoma amhe vidhavā katvā gacchantassa appamattakassāpi sinehassa abhāvena chinnaṃ nu tava amhesu hadayaṃ udāhu karuṇāya abhāvena kāruññaṃ vā natthi yaṃ no evaṃ vikandantiyo pahāya pabbajasīti. Mahāsatto tāsaṃ pādamūle parivattetvā paridevamānānaṃ paridevanasaddaṃ sutvā anantaraṃ gāthamāha na ca mayhaṃ chinnaṃ vā hadayaṃ atthi karuṇāpi mayhaṃ tumhesu

--------------------------------------------------------------------------------------------- page439.

Saggañca patthayamāno tenāhaṃ pabbajissāmīti. Tattha saggañcāti ahaṃ saggañca patthayanto yasmā cāyaṃ pabbajjā nāma buddhādīhi vaṇṇitā tasmā pabbajissāmi tumhe mā cintayitthāti tā assāsesi. Athassa aggamahesiyā ārocesuṃ. Sā garubhārā paripuṇṇagabbhāpi samānā āgantvā mahāsattaṃ vanditvā ekamantaṃ ṭhitā tisso gāthā abhāsi dulladdhaṃ me āsi sutasoma yassa te ahaṃ bhariyā yaṃ me vilapantiyā anapekkho pabbajasi deva. Dulladdhaṃ me āsi sutasoma yassa te ahaṃ bhariyā yaṃ me kucchipaṭisandhiṃ anapekkho pabbajasi deva. Paripakko me gabbho kucchigato yāva naṃ vijāyāmi māhaṃ ekāpi vidhavā pacchā dukkhāni addakkhinti. Tattha yaṃ meti yasmā mama vilapantiyā tvaṃ anapekkho pabbajasi

--------------------------------------------------------------------------------------------- page440.

Tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ taṃ dulladdhaṃ me. Dutiyagāthāya yasmā maṃ tvaṃ kucchipaṭisandhiṃ pahāya anapekkho pabbajasi tasmā yaṃ mayā tava bhariyattaṃ laddhaṃ taṃ dulladdhaṃ meti attho. Yāva nanti yāvāhaṃ taṃ gabbhaṃ vijāyāmi tāva adhivāsehīti. Tato mahāsatto gāthamāha paripakko te gabbho kucchigato iṅgha tvaṃ vijāyassu puttaṃ anomavaṇṇaṃ taṃ hitvā pabbajissāmīti. Tattha puttanti bhadde tava gabbho paripakkoti jānāmi tvaṃ pana vijāyamānā puttaṃ vijāyissasi na dhītaraṃ sā tvaṃ sotthinā vijāyassu puttaṃ ahaṃ pana saddhiṃ tayā puttaṃ hitvā pabbajissāmiyevāti. Sā tassa vacanaṃ sutvā sokaṃ saṇṭhāretuṃ asakkontī itodāni paṭṭhāya deva amhākaṃ sirī nāma natthīti ubhohi hatthehi hadayaṃ dhārayamānā assūni muñcantī mahāsaddena paridevi. Atha naṃ samassāsento mahāsatto mā tvaṃ cande rudi mā soci vanatimiramattakkhi

--------------------------------------------------------------------------------------------- page441.

Āroha varapāsādaṃ anapekkho ahaṃ gamissāmīti gāthamāha. Tattha mā tvaṃ cande rudīti bhadde candadevi tvaṃ mā rodi mā soci. Vanatimiramattakkhīti girikaṇṇikapupphasamānanette. Pāliyaṃ pana kovilāratambakkhīti likhitaṃ. Tassa kovilārapupphaṃ viya tambanetteti attho. Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ abhiruyha rodamānā nisīdi. Atha naṃ bodhisattassa jeṭṭhaputto disvā kinnu kho me mātā rodantī nisinnāti taṃ pucchanto gāthamāha ko taṃ amma kopesi kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ kaṃ avajjhaṃ ghāṭemi ñātīnaṃ udikkhamānānanti. Tattha kopesīti amma ko nāma taṃ kopesi ko te appiyaṃ akāsi. Apekkhasi cāti maṃ bāḷhaṃ pekkhantī kiṃkāraṇā rodasīti adhippāyo. Kaṃ avajjhaṃ ghāṭemīti aghāṭetabbaṃpi kaṃ ghāṭesiṃ attano ñātīnaṃ udikkhamānānaññeva akkhāhi meti pucchati. Tato devī gāthamāha nahi so sakkā hantuṃ vijitāvī yo maṃ tāta kopesi

--------------------------------------------------------------------------------------------- page442.

Pitā te maṃ tāta avaca anapekkho ahaṃ gamissāmīti. Tattha vijitāvīti tāta yo maṃ imissā paṭhaviyā vijitāvī kopesi appiyasamudācārena me hadaye kopañca sokañca pavesesi so tayā hantuṃ na sakkā mañhi tāta tava pitā ahaṃ rajjasiriñca tañca pahāya araññaṃ pavisitvā pabbajissāmīti avaca idaṃ me rodanakāraṇanti. So tassā vacanaṃ sutvāva amma kiṃ nāmetaṃ kathesi nanu evaṃ sante mayaṃ anāthā nāma bhavissāmāti paridevanto gāthamāha yohaṃ pubbe niyyāmi uyyānaṃ kuñjare ca yodhemi sutasome pabbajite kathaṃ nu dāni karissāmīta. Tassattho yo ahaṃ pubbe catuājaññayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gacchāmi mattakuñjare yodhemi aññehi ca assakīḷādīhi kīḷāmi svāhaṃ idāni sutasome pabbajite kathaṃ karissāmīti. Athassa kaniṭṭhabhātā sattavassiko te ubhopi rodante disvā mātaraṃ upasaṅkamitvā amma kiṃkāraṇā tumhe rodathāti pucchitvā tamatthaṃ sutvā tenahi mā rodatha ahaṃ tāvassa pabbajituṃ na dassāmīti ubhopi te assāsetvā dhātiyā saddhiṃ pāsādā oruyha

--------------------------------------------------------------------------------------------- page443.

Pitu santikaṃ gantvā tāta tvaṃ kira amhe akāmake pahāya pabbajāmīti vadasi ahaṃ te pabbajituṃ na dassāmīti pitaraṃ gīvāyaṃ daḷhaṃ gahetvā gāthamāha mātu ca me rudantyā jeṭṭhassa ca bhātuno akāmassa hatthepi me gahissaṃ nahi gacchasi no akāmānanti. Mahāsatto cintesi ayaṃ me paripanthaṃ karoti kena nukho naṃ upāyena paṭikkamāpeyyanti. Tato dhātiyo oloketvā amma dhāti handimaṃ maṇikkhandhapilandhanaṃ taveso hotu puttaṃ apanehi mā me antarāyaṃ karīti sayaṃ puttaṃ hatthe gahetvā apanetuṃ asakkonto tassā lañcaṃ paṭijānetvā gāthamāha uṭṭhehi tvaṃ dhāti imaṃ kumāraṃ ramehi aññattha mā me paripanthamakāsi saggaṃ mama patthayānassāti. Tattha imaṃ kumāranti amma dhāti tvaṃ uṭṭhehi imaṃ kumāraṃ apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehīti. Sā lañcaṃ labhitvā kumāraṃ saññāpetvā ādāya aññattha gantvā paridevamānā gāthamāha

--------------------------------------------------------------------------------------------- page444.

Yannūnimaṃ dadeyyaṃ pabhaṅkaraṃ ko nu me iminā attho sutasome pabbajite kiṃ nu menaṃ karissāmīti. Tassattho yannūna imaṃ lañcatthāya gahiṃ taṃ pabhaṅkaraṃ suppabhāsaṃ maṇiṃ dadeyyaṃ ko nu mayhaṃ sutasomanarinde pabbajite iminā nāma atthoti. Kiṃ nu menaṃ karissāmīti ahaṃ tasmiṃ pabbajite imaṃ na labhissāmi labhantīpi ca kiṃ nu etaṃ karissāmi passatha me kammanti. Tato mahāsenagutto cintesi sacāyaṃ rājā me gehe dhanaṃ mandanti saññaṃ karoti maññe bahubhāvamassa kathessāmīti. So uṭṭhāya vanditvā gāthamāha koso ca tuyhaṃ vipulo koṭṭhāgārañca tuyhaṃ paripūraṃ paṭhavī ca tuyhaṃ vijitā ramassu mā pabbajassu devāti. Taṃ sutvā mahāsatto gāthamāha koso ca mayhaṃ vipulo koṭṭhāgārañca mayhaṃ paripūraṃ paṭhavī ca mayhaṃ vijitā taṃ hitvā pabbajissāmīti.

--------------------------------------------------------------------------------------------- page445.

Taṃ sutvā tasmiṃ apagate kulabandhanaseṭṭhī nāma uṭṭhāya vanditvā gāthamāha mayhaṃpi dhanaṃ pahūtaṃ saṃkhyātuṃ nopi deva sakkomi taṃ deva te dadāmi sabbampi ramassu mā pabbaja devāti. Taṃ sutvā mahāsatto gāthamāha jānāmi te dhanaṃ pahūtaṃ kulabandhana pūjito tayā casmi saggañca patthayamāno tenāhaṃ pabbajissāmīti. Taṃ sutvā kulabandhane apagate mahāsatto somadattaṃ nāma kaniṭṭhabhātaraṃ āmantetvā tāta ahaṃ pañjarapakkhitto vanakukkuṭo viya ukkaṇṭhito maṃ gharāvāse anabhirati abhibhavati ajjeva pabbajissāmi tvaṃ imaṃ rajjaṃ paṭicchāhīti rajjaṃ niyyādento gāthamāha ukkaṇṭhitosmi bāḷhaṃ arati maṃ somadatta āvisati bahukā hi antarāyā ajjevāhaṃ pabbajissāmīti. Taṃ sutvā sopi pabbajitukāmo taṃ dīpento itaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page446.

Idaṃpi tuyhaṃ rucitaṃ sutasoma ajjeva dāni tvaṃ pabbaja ahaṃpi pabbajissāmi na ussahe tayā vinā ahaṃ ṭhātunti. Atha naṃ so paṭikkhipitvā upaḍḍhaṃ gāthamāha nahi sakkā pabbajituṃ nagare nahi paccati janapadevāti. Tattha nahi paccatīti idāneva tāva mama pabbajjādhippāyaṃ sutvāva imasmiṃ dvādasayojanike sudassananagare ca sakalajanapade ca na paccati koci uddhane aggiṃ na jaleti amhesu pana dvīsu pabbajitesu anāthāva raṭṭhavāsino bhavissanti tasmā na hi sakkā tayā pabbajituṃ ahameva pabbajisāmīti. Taṃ sutvā mahājano mahāsattassa pādamūle parivattetvā paridevanto āha sutasome pabbajite kathannu dāni karissāmāti. Tato mahāsatto alaṃ mā socittha ahaṃ ciraṃpi ṭhatvā tumhehi vinā bhavissāmi uppannasaṅkhāro hi nicco nāma natthīti mahājanassa dhammaṃ kathento āha upaniyyatidaṃ maññe parittaṃ udakaṃva paṅkavāramhi

--------------------------------------------------------------------------------------------- page447.

Evaṃ suparittake jīvite na ca pamajjituṃ kālo. Upaniyyatidaṃ maññe parittaṃ udakaṃva paṅkavāramhi evaṃ suparittake jīvite atha bālā pamajjanti. Te vaḍḍhayanti nirayaṃ tiracchānayoniñca pettivisayañca taṇhābandhanabandhā ca vaḍḍhenti asurakāyanti. Tattha upaniyyatidaṃ maññeti tāta idaṃ jīvitaṃ upaniyyatīti ahaṃ maññāmi. Aññesu suttesu upasaṃharaṇattho upaniyyanattho idha pana pariyādānattho tasmā yathā parittaṃ udakaṃ rajakānaṃ khārapaṅkavāre pakkhittaṃ sīghaṃ pariyādiyati tathā jīvitaṃpi. Evaṃ suparittake jīvite taṃ parittakaṃ āyusaṅkhāraṃ gahetvā vicarantānaṃ sattānaṃ na puññakiriyāya pamajjituṃ kālo appamādova kātuṃ vaṭṭatīti ayamettha attho. Atha bālā pamajjantīti ajarāmarā viya hutvā gūthakalale sūkarā viya hutvā kāmapaṅke nimmujjantā. Pamajjanti. Asurakāyanti kālakañjikāsurayoniñca vaḍḍhentīti attho. Evaṃ mahāsatto mahājanassa dhammaṃ desetvā pupphakaṃ nāma pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ chinditvā

--------------------------------------------------------------------------------------------- page448.

Ahaṃ tumhākaṃ kiñci na homi attano rājānaṃ gaṇhathāti saveṭṭhanaṃ cūḷaṃ mahājanassa antare khipi. Taṃ gahetvā mahājano bhūmiyaṃ pavattento paridevi. Tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi. Paṭikkamitvā ṭhitajano taṃ oloketvā rañño cūḷaṃ chinditvā saveṭṭhanā cūḷā mahājanassa antare khittā bhavissati tenāyaṃ pāsādassa avidūre rajavaṭṭi uggatāti paridevanto gāthamāha ūhaññate rajaggaṃ avidūre pupphakamhi ca pāsāde maññe no kesā chinnā yasassino dhammarājassāti. Tattha ūhaññateti uṭṭhahi. Rajagganti rajakkhandho. Avidūreti ito amhākaṃ ṭhitaṭṭhānato avidūre. Pupphakamhīti pupphakapāsādassa samīpe. Maññe noti amhākaṃ dhammarājassa kesā chinnā bhavissantīti maññāma. Mahāsattopi paricārikaṃ pesetvā pabbajitaparikkhāre āharāpetvā kappakena kesamassuṃ ohārāpetvā alaṅkāraṃ sayanapiṭṭhe pātetvā rattapaṭānaṃ dasāni chinditvā tāni kāsāyāni nivāsetvā mattikapattaṃ vāmaṃsakūṭe laggetvā kattaradaṇḍaṃ ādāya mahātale aparāparaṃ caṅkamitvā pāsādā otaritvā antaravīthiyaṃ paṭipajji. Gacchantaṃ pana naṃ na koci sañjāni. Athassa sattasatā khattiyakaññā pāsādaṃ abhiruhitvā taṃ adisvā ābharaṇabhaṇḍameva disvā otaritvā

--------------------------------------------------------------------------------------------- page449.

Avasesānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā tumhākaṃ piyasāmiko sutasomamahissaro pabbajitoti mahāsaddena paridevamānā bahi nikkhamiṃsu. Tasmiṃ khaṇe mahājano tassa pabbajitabhāvaṃ aññāsi. Sakalanagaraṃ saṅkhubhitvā rājā kira no pabbajitoti rājadvāre sannipati. Mahājano rājā idha bhavissati ettha bhavissatīti pāsādādīni rañño paribhogaṭṭhānāni gantvā rājānaṃ adisvā ayamassa pāsādo sovaṇṇapupphamālyavītikiṇṇo yahimanuvicari rājā parikiṇṇo itthāgārehi. Ayamassa pāsādo sovaṇṇapupphamālyacitrakiṇṇo yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Idamassa kūṭāgāraṃ sovaṇṇapupphamālyavītikiṇṇaṃ yahimanuvicari rājā parikiṇṇo itthāgārehi. Idamassa kūṭāgāraṃ sovaṇṇapupphamālyavītikiṇṇaṃ

--------------------------------------------------------------------------------------------- page450.

Yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Ayamassa asokavanikā supupphitā sabbakālikā rammā yahimanuvicari rājā parikiṇṇo itthāgārehi. Ayamassa asokavanikā supupphitā sabbakālikā rammā yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Idamassa uyyānaṃ supupphitaṃ sabbakālikaṃ rammaṃ yahimanuvicari rājā parikiṇṇo itthāgārehi. Idamassa uyyānaṃ supupphitaṃ sabbakālikaṃ rammaṃ yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Idamassa kaṇikāravanaṃ supupphitaṃ sabbakālikaṃ rammaṃ

--------------------------------------------------------------------------------------------- page451.

Yahimanuvicari rājā parikiṇṇo itthāgārehi. Idamassa kaṇikāravanaṃ supupphitaṃ sabbakālikaṃ rammaṃ yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Idamassa pāṭalivanaṃ supupphitaṃ sabbakālikaṃ rammaṃ yahimanuvicari rājā parikiṇṇo itthāgārehi. Idamassa pāṭalivanaṃ supupphitaṃ sabbakālikaṃ rammaṃ yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Idamassa ambavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ yahimanuvicari rājā parikiṇṇo itthāgārehi. Idamassa ambavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ

--------------------------------------------------------------------------------------------- page452.

Yahimanuvicari rājā parikiṇṇo ñātisaṅghena. Ayamassa pokkharaṇī sañchannā aṇḍajehi vītikiṇṇā yahimanuvicari rājā parikiṇṇo itthāgārehi. Ayamassa pokkharaṇī sañchannā aṇḍajehi citrakiṇṇā yahimanuvicari rājā parikiṇṇo ñātisaṅghenāti imāhi gāthāhi paridevanto vicari. Tattha vītikiṇṇoti suvaṇṇapupphehi ca nānāmālyehi ca samākiṇṇo. Parikiṇṇoti parivārito. Itthāgārehīti dāsiyo upādāya itthiyo itthāgārā nāma. Ñātisaṅghenāti amaccāpi idha ñātayo eva. Kūṭāgāranti sattaratanavicitto sayanakūṭāgāragabbho. Asokavanikāti asokavanabhūmi. Sabbakālikāti sabbakālaparibhogakkhamā niccapupphitā ca. Uyyānanti nandanavanacittalatāvanasadisaṃ uyyānaṃ. Sabbakālikanti chasupi utūsu uppajjanakapupphaphalasañchannaṃ. Kaṇikāravanādīsu sabbakālikanti sabbakāle supupphitaphalitameva. Sañchannāti nānāvidhehi jalajathalajakusumehi suṭṭhu sañchannā. Aṇḍajehi vītikiṇṇāti sakuṇasaṅghehi okiṇṇā.

--------------------------------------------------------------------------------------------- page453.

Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅgaṇaṃ āgantvā rājā kho pabbajito sutasomo rajjaṃ imaṃ pahantvāna kāsāyavatthavasano nāgova ekako caratīti gāthaṃ vatvā attano ghare vibhavaṃ pahāya puttadhītaro hatthesu gahetvā nikkhamitvā bodhisattasseva santikaṃ agamāsi. Tathā mātāpitaro puttadārā soḷasasahassā ca nāṭakitthiyo. Sakalanagaraṃ tucchaṃ viya ahosi. Janapadavāsinopi tesaṃ pacchato pacchato agamaṃsu. Bodhisatto dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. Athassa abhinikkhamanaṃ ñatvā sakko vissakammaṃ āmantetvā tāta vissakamma sutasomamahārājā abhinikkhamanaṃ nikkhamanto vasanaṭṭhānaṃ laddhuṃ vaṭṭati samāgamo ca mahā bhavissati gaccha himavantappadese gaṅgātīre tiṃsayojanāyāmaṃ pañcayojanavitthataṃ assamapadaṃ māpehīti pesesi. So tathā katvā tasmiṃ assamapade pabbajitaparikkhāre paṭiyādetvā ekapadikamaggaṃ nīharitvā devalokameva gato. Mahāsatto tena maggena gantvā taṃ assamapadaṃ pavisitvā paṭhamaṃ sayaṃ pabbajitvā pacchā sese pabbājesi. Aparabhāge bahū pabbajiṃsu. Tiṃsayojanikaṃ ṭhānaṃ paripūri. Vissakammena pana assamamāpitaniyāmo ca bahūnaṃ pabbajitaniyāmo ca bodhisattassa assamapadasaṃvidahitaniyāmo

--------------------------------------------------------------------------------------------- page454.

Ca hatthipālajātake āgatanayeneva veditabbo. Tattha mahāsatto yassa yasseva kāmavitakkādimicchāvitakko uppajjati taṃ taṃ ākāsena upasaṅkamitvā ākāse pallaṅkena nisīditvā ovadanto gāthādvayamāha māssu pubbe ratikīḷitāni hasitāni anussarittha mā vo kāmā haniṃsu rammañhi sudassanaṃ nāma nagaraṃ. Mettacittañca bhāvetha appamāṇaṃ divā ca ratto ca atha gañchittha devapuraṃ āvāsaṃ puññakamminanti. Tattha ratikīḷitānīti kāmaratiyā ca kāyavācācittakīḷāvasena pavattakīḷitāni ca. Mā vo kāmā haniṃsūti mā tumhe vatthukāmakilesakāmā haniṃsu. Rammañhīti sudassananagaraṃ ramaṇīyaṃ taṃ mā anussarittha. Mettanti idaṃ desanāmattameva. So pana cattāro brahmavihāre ācikkhi. Appamāṇanti appamāṇasattārammaṇaṃ. Gañchitthāti gamissatha. Devapuranti brahmalokaṃ. Sopi isigaṇo tassovāde ṭhatvā brahmalokaparāyano ahosīti. Sabbaṃ hatthipālajātake āgatanayeneva kathetabbaṃ. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato mahānekkhammaṃ nikkhamiyevāti vatvā jātakaṃ samodhānesi

--------------------------------------------------------------------------------------------- page455.

Tadā mātāpitaro mahārājakulāni ahesuṃ candā rāhulamātā ahosi jeṭṭhaputto sārīputto ahosi kaniṭṭho rāhulo ahosi dhātī khujjuttarā ahosi kulabandhanaseṭṭhī kassapo ahosi mahāsenagutto moggallāno ahosi somadattakumāro ānando ahosi sesaparisā buddhaparisā ahesuṃ sutasomarājā pana ahameva sammāsambuddhoti. Cullasutasomajātakaṃ niṭṭhitaṃ. Pañcamaṃ. Iti cattālīsanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 41 page 433-455. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=8921&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=41&A=8921&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2519              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11569              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11569              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]