ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Vinassati. Saceti tasmā tāta sace tvaṃ punapi taṃ dakkhissasi
tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena
hariyati evaṃ imaṃ attano tapoguṇaṃ pahassasi hāressasīti
attho. Usmāgatanti samaṇatejaṃ. Virūparūpenāti vividharūpena.
Idaṃ vuttaṃ hoti tāta manussalokasmiṃ hi etāni yakkhinīsaṅkhātāni
bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṅgate khādituṃ
caranti tāni sapañño naro na sevetha tādisabhūtaṃ āsajjanaṃ
patvā nassasi brahmacārī diṭṭhosi tāya yakkhiniyā na khāditoti
evaṃ puttaṃ ovadi.
     So pitu kathaṃ sutvā yakkhinī kira sāti bhīto cittaṃ nivattetvā
tāta eto na gamissāmi khamatha meti khamāpesi. Sopi naṃ
samassāsetvā ehi tvaṃ māṇava mettaṃ bhāvehi karuṇaṃ muditaṃ
upekkhanti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā
puna jhānābhiññā nibbattesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikakhu sotāpattiphale
patiṭṭhahi. Tadā naḷinikā porāṇadutiyikā ahosi. Isisiṅgo
ukkaṇṭhitabhikkhu. Pitā pana ahamevāti.
                   Naḷinikājātakaṃ niṭṭhitaṃ .
                         Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 42 page 24. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=474              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=42&A=474              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]