ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page25.

Ummādantījātakaṃ nivesanaṃ kassa nudaṃ sunandāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ uttamarūpadharaṃ itthiṃ oloketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ asakkonto vihārameva āgantvā tato paṭṭhāya sallaviddho viya rogāturo bhantamigapaṭibhāgo kīso dhamanisaṇṭhatagatto upaṇḍūpaṇḍukajāto anabhirato ekiriyāpathepi cittassādaṃ alabhanto ācariyūpajjhāyavattādīni pahāya uddesaparipucchākammaṭṭhānānuyogarahito vihāsi. So sahāyakabhikkhūhi pubbe tvaṃ āvuso pasannindriyo vippasannamukhavaṇṇo idāni no tathā kinnu kho kāraṇanti puṭṭho āvuso anabhiratosmīti āha. Atha naṃ te abhiramāvuso buddhuppādo nāma dullabho tathā saddhammassavanaṃ manussapaṭilābho ca so tvaṃ manussapaṭilābhaṃ labhitvā dukkhassantakiriyaṃ patthayamāno assumukhaṃ ñātijanaṃ pahāya saddhāya pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi kilesā nāmete gaṇḍuppādakapāṇakaṃ upādāya sabbabālajanasādhāraṇā rukkhaphalūpamā ye tesaṃ vatthubhūtā tepi appassādā kāmā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo

--------------------------------------------------------------------------------------------- page26.

Aṭṭhikaṅkhalūpamā kāmā maṃsapesūpamā kāmā tiṇukkūpamā kāmā aṅgārakāsūpamā kāmā supinakūpamā kāmā yācitakūpamā kāmā visarukkhaphalūpamā kāmā sattisūlūpamā kāmā sappasirūpamā kāmā tvaṃ nāma evarūpe sāsane pabbajitvā evaṃ anatthakārakānaṃ kilesānaṃ vasaṃ gatosīti ovaditvā attano kathaṃ gāhāpetuṃ asakkonto satthu santikaṃ dhammasabhaṃ netvā kiṃ bhikkhave anicchamānakaṃ bhikkhuṃ ānayitthāti vutte bhante ayaṃ kira ukkaṇṭhitoti āhaṃsu. Satthā saccaṃ kirāti pucchitvā saccaṃ bhanteti vutte bhikkhu porāṇakapaṇḍitā rajjaṃ anusāsantāpi kilese uppanne tassa vasaṃ agantvā cittaṃ nivāretvā na ayuttakaṃ kariṃsūti vatvā atītaṃ āhari. Atīte sīviraṭṭhe ariṭṭhapuranagare sīvī nāma rājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Sīvikumārotvevassa nāmaṃ kariṃsu. Senāpatissāpi putto vijāyi. Abhipārakotissa nāmaṃ kariṃsu. Te ubhopi sahāyā hutvā abhivaḍḍhantā soḷasavassikā hutvā takkasilaṃ gantvā sippaṃ uggaṇhitvā āgamiṃsu. Rājaputtassa rajjaṃ adāsi. Sopi abhipārakaṃ senāpatiṭṭhāne ṭhapetvā dhammena rajjaṃ kāresi. Tasmiṃyeva nagare tiriṭivacchassa nāma asītikoṭivibhavassa seṭṭhino dhītā nibbatti uttamarūpadharā sobhaggappattā subhalakkhaṇena samannāgatā. Tassā nāmagahaṇadivase ummādantīti nāmaṃ kariṃsu. Sā soḷasavassikakāle atikkantamānusavaṇṇā devaccharā viya abhirūpā dassanīyā ahosi . Ye ye puthujjanā taṃ passanti te te

--------------------------------------------------------------------------------------------- page27.

Sakabhāvena saṇṭhāretuṃ asakkontā pānamadena viya kilesamadena mattā hutvā satiṃ paccupaṭṭhapetuṃ samatthā nāma nāhesuṃ. Athassā pitā tiriṭivaccho rājānaṃ upasaṅkamitvā deva mama gehe itthīratanaṃ uppannaṃ rañño anucchavikaṃ lakkhaṇapāṭhake brāhmaṇe pesetvā taṃ vīmaṃsāpetvā yathāruciṃ karohīti āha. Rājā sādhūti vatvā brāhmaṇe pesesi. Te seṭaṭhigehaṃ gantvā katasakkārasammānā pāyāsaṃ paribhuñjiṃsu. Tasmiṃ khaṇe ummādantī sabbālaṅkārapaṭimaṇḍitā tesaṃ santikaṃ agamāsi. Te taṃ disvā satiṃ paccupaṭṭhapetuṃ asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaṃ na jāniṃsu. Ekacce ālopaṃ gahetvā bhuñjāmāti saññāya sīse ṭhapesuṃ. Ekacce upakacchantare khipiṃsu ekacce bhittiṃ pahariṃsu. Sabbepi ummattakā ahesuṃ. Sā te disvā ime kira mama lakkhaṇaṃ vīmaṃsissanti gīvāyaṃ ne gahetvā nīharāthāti te nīharāpesi. Te maṅkubhūtā rājanivesanaṃ gantvā ummādantiyā kuddhā deva sā itthī kāḷakaṇṇī na tumhākaṃ anucchavikāti vadiṃsu. Rājā kāḷakaṇṇī kirāti na taṃ ānāpesi. Sā taṃ pavuttiṃ sutvā ahaṃ kira kāḷakaṇṇīti raññā na gahitā kāḷakaṇṇiyo nāma evarūpā na hontīti vatvā hotu sace pana taṃ rājānaṃ passissāmi jānissāmīti tasmiṃ āghāṭaṃ bandhi. Atha naṃ pitā abhipārakassa adāsi. Sā tassa piyā ahosi manāpā. Kassa pana kammassa nissandena

--------------------------------------------------------------------------------------------- page28.

Sā evarūpā ahosiṃti. Rattavatthadānassa nissandena. Sā kira atīte bārāṇasiyaṃ daliddakule nibbattitvā ussavadivase puññasampannā itthiyo kusumbharattavatthaṃ nivāsetvā alaṅkatā kīḷantiyo disvā tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā mātāpitūnaṃ ārocetvā tehi amma mayaṃ daliddā kuto no evarūpaṃ vatthanti vutte tenahi maṃ ekasmiṃ aḍḍhakule bhatiṃ kātuṃ anujānātha te mama guṇaṃ ñatvā dassantīti vatvā tehi anuññātā ekaṃ kulaṃ upasaṅkamitvā kusumbharattavatthena bhatiṃ karomīti āha. Atha naṃ te tīṇi saṃvaccharāni kamme kate tava guṇaṃ ñatvā dassāmāti vadiṃsu. Sā sādhūti paṭissuṇitvā kammaṃ paṭipajji. Te tassā guṇaṃ ñatvā aparipuṇṇesuyeva tīsu saṃvaccharesu tassā ghanakusumbharattavatthena saddhiṃ aññaṃpi vatthaṃ datvā tava sahāyikāhi saddhiṃ gantvā nahātvā nivāsehīti taṃ pesayiṃsu. Sā sahāyikāhi ādāya gantvā rattavatthaṃ tīre ṭhapetvā nahāyi. Tasmiṃ khaṇe eko kassapadasabalassa sāvako acchinnacīvaro sākhābhaṅgaṃ nivāsetvā ca pārupitvā ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā ayaṃ bhaddanto acchinnacīvaro bhavissati pubbepi adinnabhāvena mama nivāsanaṃ dullabhaṃ jātanti taṃ vatthaṃ dvidhā phāletvā ekaṃ koṭṭhāsaṃ ayyassa dassāmīti cintetvā uttaritvā attano nivāsanaṃ nivāsetvā tiṭṭhatha bhanteti vatvā gantvā theraṃ vanditvā vatthaṃ majjhe phāletvā tassevekaṃ koṭṭhāsaṃ adāsi. So ekamante

--------------------------------------------------------------------------------------------- page29.

Paṭicchanne ṭhatvā sākhābhaṅgaṃ chaḍḍetvā tassevekaṃ kaṇṇaṃ nivāsetvā ekaṃ pārupitvā nikkhami. Athassa vatthobhāsena sakalasarīraṃ taruṇasuriyo viya ekobhāsaṃ ahosi. Sā taṃ disvā mayhaṃ ayyo paṭhamaṃ na sobhati idāni taruṇasuriyo viya virocati idampi etasseva dassāmīti dutiyampi koṭṭhāsaṃ datvā bhante ahaṃ bhave vicarantī uttamarūpadharā bhaveyyaṃ maṃ disvā koci puriso sakabhāvena saṇṭhāretuṃ nāsakkhi mayā abhirūpatarā nāma aññā mā hotūti patthanaṃ paṭṭhapesi. Theropi anumodanaṃ katvā pakkāmi. Sā devaloke saṃsarantī tasmiṃ kāle ariṭṭhapure nibbattetvā tathā abhirūpā ahosi. Atha tasmiṃ nagare kattikachaṇaṃ ghosayiṃsu. Kattikapuṇṇamāyaṃ nagaraṃ sajjayiṃsu. Abhipārako attano rakkhaṇaṭṭhānaṃ gacchanto taṃ āmantetvā bhadde ummādantī ajja kattikarattivāre chaṇo rājā nagaraṃ padakkhiṇaṃ karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati mā kho tassa attānaṃ dassesi sopi taṃ disvā satiṃ upaṭṭhapetuṃ na sakkhissatīti āha. Sā gaccha tvaṃ sāmi ahaṃ jānissāmīti sampaṭicchitvā tasmiṃ gate dāsiṃ āṇāpesi rañño imaṃ gehadvāraṃ āgatakāle mayhaṃ āroceyyāsīti. Athassa suriye atthaṅgate uggate puṇṇacande devanagare viya nagare alaṅkate sabbadisāsu dīpesu jalitesu rājā sabbālaṅkārapaṭimaṇḍito ājaññarathavaragato amaccagaṇaparivuto mahantena yasena nagaraṃ padakkhiṇaṃ katvā paṭhamameva abhipārakassa gehadvāraṃ agamāsi. Taṃ pana gehaṃ

--------------------------------------------------------------------------------------------- page30.

Manosilāvaṇṇapākāraparikkhittaṃ alaṅkatadvāraṭṭālakasobhaggappattaṃ pāsādikaṃ. Tasmiṃ khaṇe dāsī ummādantiyā ārocesi. Sā pupphasamuggaṃ gāhāpetvā kinnarīlīlāya vātapānaṃ nissāya ṭhitā rañño pupphāni khipi. So taṃ olokento kilesamadamatto satiṃ upaṭṭhapetuṃ asakkonto abhipārakassetaṃ gehanti sañjānituṃ nāsakkhi. Atha sārathiṃ āmantetvā pucchanto dve gāthā abhāsi nivesanaṃ kassa nudaṃ sunanda pākārena paṇḍumayena guttaṃ kā dissati aggisikhāva dūre vehāsayaṃ pabbataggeva acci. Dhītā nāyaṃ kassa sunanda hoti suṇisā nāyaṃ kassa athopi bhariyā akkhāhi me khippamidheva puṭṭho avāvatā yadi vā atthi bhattāti . Tattha kassa nudanti kassa nu idaṃ. Paṇḍumayenāti rattiṭṭhaka- pākāramayena. Dissatīti vātapāne ṭhitā paññāyati. Accīti anīlajālakkhandho . Dhītā nāyanti dhītā nu ayaṃ. Avāvatāti apetāvaraṇā apariggahā. Bhattāti yadi vā assā sāmiko atthi etaṃ me akkhāhīti. Athassa so ācikkhanto dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page31.

Ahaṃ hi jānāmi janinda etaṃ matyā ca petyā ca athopi assā taveva so puriso bhūmipāla rattindivaṃ appamatto tavatthe. Iddho ca phīto ca suvaḍḍhito ca amacco ca te aññataro janinda tasseva sā bhariyā abhipārakassa ummādantīti nāmadhayyena rājāti. Tattha matyā cāti mātito ca pitito cetaṃ jānāmi. Athopiti atha sāmikaṃpissā jānāmīti vadati. Iddhoti samiddho. Phītoti vatthālaṅkārehi pupphito. Suvaḍḍhitoti suṭṭhu aḍḍho. Nāmadheyyenāti nāmena. Ayaṃ hi yo naṃ passati taṃ ummādeti satimassa paccupaṭṭhapetuṃ na deti tasmā ummādantīti vuccati. Taṃ sutvā rājā nāmamassā thomento anantaraṃ gāthamāha ambho ambho nāmamidaṃ imissā matyā ca petyā ca kataṃ susādhu tathāhi mayhaṃ avalokayantī ummattakaṃ ummādantī akāsīti. Tattha matyā ca petyā cāti mātarā ca pitarā ca. Mayhanti upayogatthe sampadānaṃ. Avalokayantīti mayā avalokitā sayaṃpi maṃ avalokentī maṃ ummattakaṃ akāsīti attho.

--------------------------------------------------------------------------------------------- page32.

Sāpissa kampitabhāvaṃ ñatvā vātapānaṃ thaketvā sirigabbhameva agamāsi. Raññopi tassā diṭṭhakālato paṭṭhāya nagarapadakkhiṇakaraṇe cittameva nāhosi. So sārathiṃ āmantetvā samma sunanda rathaṃ nivattehi ayaṃ chaṇo amhākaṃ nānucchaviko abhipārakasenāpatissānucchaviko rajjaṃpi tassevānucchavikanti rathaṃ nivattāpetvā pāsādaṃ abhiruyha sirisayane nipajjitvā vippalapanto āha yā puṇṇamāse migamandalocanā upāvisī puṇḍarīkattacaṅgī dve puṇṇamāyo tadahū amaññiṃ disvāna pārāvatarattavāsiniṃ . Aḷārapamhehi subhehi vaggubhi palobhayantī maṃ yadā udikkhati vijamhamānā harateva me mano jātā vane kiṃpurisīva pabbate. Tadā hi brahatī sāmā āmuttamaṇikuṇḍalā ekaccavasanā nārī migī bhantāvudikkhati . Kadāssu maṃ tambanakhā sulomā bāhāmudū candanasāralittā vaṭṭaṅgulī sannatadhīrakuttiyā nārī upaññissati sīsato subhā .

--------------------------------------------------------------------------------------------- page33.

Kadāssu maṃ kāñcanajāluracchadā dhītā tiriṭissa vilākamajjhā mudūhi bāhāhi palissajissati brahāvane jātadumaṃva māluvā. Kadāssu lākhārasarattasucchavī bindutthanī puṇḍarīkattacaṅgī mukhaṃ mukhena upanāmayissati soṇḍova soṇḍassa surāya thālaṃ. Yadāddasaṃ taṃ tiṭṭhantiṃ sabbagattaṃ manoramaṃ tato sakassa cittassa nāvabodhāmi kañci naṃ. Ummādantī mayā diṭṭhā āmuttamaṇikuṇḍalā na suppāmi divārattiṃ sahassaṃva parājito. Sakko ca me varaṃ dajjā so ca labhetha me varo ekarattaṃ dvirattaṃ vā bhaveyya abhipārako ummādantyā ramitvā sīvirājā tato siyāti. Tattha puṇṇamāseti puṇṇacandāya rattiyā. Migamandalocanāti kaṇḍakasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā migiyā viya mandāni locanāni assāti migamandalocanā. Upāvisīti padumavaṇṇena karatalena pupphāni khipitvā maṃ olokentī vātapāne nisīdi. Puṇḍarīkattacaṅgīti rattapadumavaṇṇasarīrā. Dve

--------------------------------------------------------------------------------------------- page34.

Puṇṇamāyoti ahaṃ tadahu tasmiṃ chaṇadivase taṃ pārāvatapādasamānavaṇṇaratta- vatthanivatthaṃ disvā tassā mukhasobhaṃ olokento ekassa pācīnaloka- dhātuko ekassa abhipārakassa senāpatino nivesane dvinnaṃ puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ. Aḷārapamhehīti visālapamukhehi. Subhehīti parisuddhehi. Vaggūbhīti madhurākārehi. Udikkhatīti evarūpehi nettehi yasmiṃ khaṇe olokentī. Pabbateti yathā himavantapabbate suphullitavane vīṇaṃ ādāya tantissarena attano saraṃ saṃsandentī kiṃpurisī kiṃpurisassa manaṃ āharati evaṃ harateva mama manoti vippalapati. Brahatīti uḷārā. Sāmāti suvaṇṇavaṇṇasāmā. Ekaccavasanāti ekaccikavasanā ekavatthanivatthāti attho. Bhantāvudikkhatīti saṇhakesā puthunalāṭā āyatabhamū visālakkhī tuṅganāsā rattoṭṭhī setadantā tikhiṇadāṭhā suvaṭṭitagīvā tanubāhu susaṇṭhitapayodharā migamajjhā visālasoṇī suvaṇṇakadalisamānarūpā sā uttamitthī tasmiṃ khaṇe maṃ olokentī bhayena vanaṃ pavisitvā puna nivattitvā luddaṃ udikkhantī bhantā migīva maṃ udikkhatīti vadati. Bāhāmudūti mudubāhā. Sannatadhīrakuttiyāti suphusitachekakaraṇā. Upaññissati manti sā subhā nārī kadā nu maṃ tehi tambanakhehi sīsato paṭṭhāya sannatena dhīrena karaṇena paritosessatīti patthento vilapati. Kāñcanajāluracchadāti kāñcanamayauracchadālaṅkatā. Vilākamajjhāti vilaggasarīrā. Brahāvaneti mahāvane. Rattasucchavīti hatthapādatalaagganakhaoṭṭhamaṃsesu lākhārasarattamaṇipavāḷavaṇṇā .

--------------------------------------------------------------------------------------------- page35.

Bindutthanīti udakabubbulaparimaṇḍalatthanī. Tatoti yadā taṃ tiṭṭhantiṃ addasaṃ tato paṭṭhāya. Sakassa cittassāti attano cittassa anissaro jātomhīti adhippāyo. Kañci nanti kañci ayaṃ asukā nāmāti na jānāmi ummattako jātomhīti vadati. Diṭṭhāti disvā. Na suppāmīti neva rattiṃ na divā niddaṃ labhāmi. So ca labhethāti yaṃ me sakko varaṃ dadeyya so ca me varo labheyyāmahaṃ taṃ varanti attho. Abhipārakassapi ārocayiṃsu sāmi rājā nagaraṃ padakkhiṇaṃ karonto tumhākaṃ gharadvāraṃ patvā nivattitvā pāsādaṃ abhiruhatīti. So attano gehaṃ gantvā ummādantiṃ amantetvā bhadde kacci rañño attānaṃ dassesīti pucchati. Sāmi eko mahodaro mahādāṭhiko rathe ṭhatvā āgato puriso atthi ahaṃ taṃ rājā vā arājā vāti na jānāmi eko issaroti pana vutte vātapāne ṭhatvā pupphāni khipiṃ so tāvadeva ṭhatvā nivattetvā gatoti. So taṃ sutvā nāsitomhi tayāti punadivase pātova rājanivesanaṃ āruyha sirigabbhadvāre ṭhatvā rañño ummādantiṃ nissāya vilāpaṃ sutvā ayaṃ ummādantiyā paṭibaddhacitto jāto taṃ alabhanto marissati rañño ca mamañca aguṇaṃ mocetvā imassa mayā jīvitaṃ dātuṃ vaṭṭatīti attano nivesanaṃ gantvā ekaṃ daḷhamittaṃ upaṭṭhākaṃ pakkosāpetvā tāta asukaṭṭhāne susiracetiyarukkho atthi tvaṃ kañci ajānāpetvā atthaṅgate suriye tattha gantvā antorukkhe

--------------------------------------------------------------------------------------------- page36.

Nisīda ahaṃ tattha balikammaṃ karonto taṃ ṭhānaṃ patvā devatā namassanto sāmi devarāja amhākaṃ rājā nagaramhi chaṇe vattamāne akīḷitvāva sirigabbhaṃ pavisitvā vippalapanto nipanno mayaṃ tattha kāraṇaṃ na jānāma rājā devatānaṃ bahūpakāro anusaṃvaccharaṃ sahassaṃ visajjetvā balikammaṃ kāreti imaṃ nāma nissāya rājā vippalapatīti ācikkhatha rañño no jīvitadānaṃ dethāti yācissāmi tvaṃ tasmiṃ khaṇe saraṃ parivattetvā senāpati tumhākaṃ rañño byādhi nāma natthi so pana tava bhariyāya ummādantiyā paṭibaddhacitto sace taṃ labhissati jīvissati no ce marissati sace tassa jīvitaṃ icchasi ummādantimassa dehīti vadeyyāsīti evaṃ taṃ uggaṇhāpetvā uyyojesi. So gantvā tasmiṃ rukkhe nisīdi. Punadivase senāpati taṃ ṭhānaṃ gantvā āyāci. So tathā akāsi. Senāpati sādhūti vatvā devataṃ vanditvā amacce jānāpetvā nagaraṃ pavisitvā rājanivesanaṃ āruyha sirigabbhadvāraṃ ākoṭṭesi. Rājāpi satiṃ upaṭṭhapetvā ko esoti pucchi. Ahaṃ deva abhipārakoti. Athassa rājā dvāraṃ vivari. So pavisitvā rājānaṃ vanditvā gāthamāha bhūtāni me bhūtapatī namassato āgamma yakkho idametadabravi rañño mano ummādantyā niviṭṭho dadāmi te taṃ paricārayassūti.

--------------------------------------------------------------------------------------------- page37.

Tattha namassatoti tumhākaṃ vippalāpakāraṇajānanatthaṃ balikammaṃ katvā namassantassa. Tanti ahaṃ taṃ ummādantiṃ tumhākaṃ paricārikaṃ katvā dadāmīti . Atha naṃ rājā samma abhipāraka mama ummādantiyā paṭibaddhacittatāya vippalapitabhāvaṃ yakkhāpi jānantīti pucchi. Āma devāti. So sabbalokena kira me lāmakabhāvo ñātoti lajjidhamme patiṭṭhāya anantaraṃ gāthamāha puññā vidhaṃse amaro na camhi jano ca me pāpamidañca jaññā bhuso ca tyassa manaso vighāṭo datvā piyaṃ ummādantiṃ adiṭṭhāti . Tattha vidhaṃseti samma abhipāraka ahaṃ tāya saddhiṃ kilesavasena paricārento puññato dhaṃseyyaṃ tāya saddhiṃ paricāritamattena amaro ca na homi mahājano ca imaṃ lāmakabhāvaṃ jāneyya tato ayuttaṃ raññā katanti garaheyya tavañca mama datvā pacchā piyabhariyaṃ adiṭṭhā tava manaso vighāṭo cassāti attho. Sesā ubhinnaṃpi vacanapaṭivacanagāthā honti janinda nāññatra tayā mayā vā sabbāpi kammassa katassa jaññā yante mayā ummādantī padinnā bhusehi rājā vanathaṃ sajāhi.

--------------------------------------------------------------------------------------------- page38.

Yo pāpakaṃ kamma karaṃ manusso so maññati māyidaṃ maññiṃsu aññe passanti bhūtāni karontametaṃ yuttā ca ye honti narā paṭhabyā. Añño nu te koci naro paṭhabyā saddaheyya lokasmi na me piyāti bhuso ca tyassa manaso vighāṭo datvā piyaṃ ummādantiṃ adiṭṭhā. Addhā piyā mayha janinda esā na sā mama appiyā bhūmipāla gaccheva tvaṃ ummādantiṃ bhaddante sīhova selassa guhaṃ upeti. Na pīḷitā attadukkhena dhīrā sukhapphalaṃ kamma pariccajanti samohitā vāpi sukhena mattā na pāpakammañca samācaranti. Tuvañhi mātā ca pitā ca mayhaṃ bhattā patī posako devatā ca dāso ahaṃ tuyha saputtadāro yathāsukhaṃ sīvi karohi kāmaṃ.

--------------------------------------------------------------------------------------------- page39.

Yo issaromhīti karoti pāpaṃ katvā ca so nuttapate paresaṃ na tena so jīvati dīghamāyuṃ devāpi pāpena samekkhare naṃ. Aññātakaṃ sāmikehi padinnaṃ dhamme ṭhitā ye ca paṭicchanti dānaṃ paṭicchakā dāyakā cāpi tattha sukhapphalaññeva karonti kammaṃ. Añño nu te koci naro paṭhabyā saddaheyya lokasmi na me piyāti bhuso ca tyassa manaso vighāṭo datvā piyaṃ ummādantiṃ adiṭṭhā. Addhā piyā mayha janinda esā na sā mama appiyā bhūmipāla yante mayā ummādantī padinnā bhusehi rājā vanathaṃ sajāhi. Yo attadukkhena parassa dukkhaṃ sukhena vā attadukkhaṃ dahati yathevidaṃ mayha tathā paresaṃ yo evaṃ jānāti sa vedi dhammaṃ.

--------------------------------------------------------------------------------------------- page40.

Añño nu te koci paro paṭhabyā saddaheyya lokasmi na me piyāti bhuso ca tyassa manaso vighāṭo datvā piyaṃ ummādantiṃ adiṭṭhā. Janinda jānāsi piyā mamesā na sā mama appiyā bhūmipāla piyena te dammi piyaṃ janinda piyadāyino deva piyaṃ labhanti. So nūnāhaṃ vadhissāmi attānaṃ kāmahetukaṃ nahi dhammaṃ adhammena ahaṃ vadhitumussahe. Sace tuvaṃ mayha satiṃ janinda na kāmayāsi naravīra seṭṭha cajāmi naṃ sabbajanassa majjhe mayā pamuttaṃ tato avhayesi naṃ. Adūsiyañce abhipāraka tuvaṃ cajāsi katte ahitāya tyassa mahā ca te upavādopi assa nacāpi tyassa nagaramhi pakkho. Ahaṃ sahissaṃ upavādametaṃ nindaṃ pasaṃsaṃ garahañca sabbaṃ

--------------------------------------------------------------------------------------------- page41.

Mametaṃ āgacchatu bhūmipāla yathāsukhaṃ sīvi karohi kāmaṃ. Yo neva nindaṃ na punappasaṃsaṃ ādiyati garahaṃ nopi pūjaṃ sirī ca lakkhī ca apeti tamhā āpo suvuṭṭhīva yathā thalamhā. Yaṃkiñci dukkhañca sukhañca eto dhammātisārañca manovighāṭaṃ urasā ahaṃ paṭicchissāmi sabbaṃ paṭhavī yathā thāvarānaṃ tasānaṃ. Dhammātisārañca manovighāṭaṃ dukkhañca nicchāmi ahaṃ paresaṃ ekopimaṃ tārayissāmi bhāraṃ dhamme ṭhito kiñci ahāpayanto. Saggūpagaṃ puññakammaṃ janinda mā me tuvaṃ antarāyaṃ akāsi dadāmi te ummādantiṃ pasanno rājāva yaññaṃ dhanaṃ brāhmaṇānaṃ. Addhā tuvaṃ katte hitosi mayhaṃ sakhā mama ummādantī tuvañca

--------------------------------------------------------------------------------------------- page42.

Nindeyyu devā pitaro ca sabbe pāpañca passaṃ abhisamparāyaṃ. Nahetaṃ dhammaṃ sīvirāja vajjuṃ sanegamā jānapadā ca sabbe yante mayā ummādantī padinnā bhusehi rājā vanathaṃ sajāhi. Addhā tuvaṃ katte hitosi mayhaṃ sakhā mama ummādantī tuvañca satañca dhammāni sukittitāni samuddavelāva duraccayāni. Āhuneyyo mesi hitānukampī dhātā vidhātā casi kāmapālo tayī hutā deva mahapphalā hi kāmena me ummādantiṃ paṭiccha . Addhā hi sabbaṃ abhipāraka tuvaṃ dhammaṃ acārī mama kattuputta añño nu te ko idha sotthikattā dīpado naro aruṇe jīvaloke. Tvaṃ nu seṭṭho tvamanuttarosi tvaṃ dhammagutto dhammavidū sumedho

--------------------------------------------------------------------------------------------- page43.

So dhammagutto cirameva jīva dhammañca me desaya dhammapāla. Tadiṅgha abhipāraka suṇohi vacanaṃ mama dhammante desayissāmi sataṃ āsevitaṃ ahaṃ. Sādhu dhammarucī rājā sādhu paññāṇavā naro sādhu mittānaṃ adubbho pāpassākaraṇaṃ sukhaṃ. Akkodhanassa vijite ṭhitadhammassa rājino sukhaṃ manussā āsetha sītacchāyāya saṃghare . Na cāhametaṃ abhirocayāmi kammaṃ asamekkhakataṃ asādhu yevāpi ñatvāna sayaṃ karonti upamā imā mayha tuvaṃ suṇohi . Gavañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tājimhaṃ gacchanti nette jimhaṃ gate sati. Evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko. Gavañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujugate sati. Evameva manussesu yo hoti seṭṭhasammato

--------------------------------------------------------------------------------------------- page44.

So cepi dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. Na cāpāhaṃ adhammena amarattamabhipatthaye imaṃ vā paṭhaviṃ sabbaṃ vijetuṃ abhipāraka. Yaṃ hi kiñci manussesu ratanaṃ idha vijjati gāvo dāso hiraññañca vatthiyaṃ haricandanaṃ. Assitthiyo ca ratanaṃ maṇikañca yañcāpime candasuriyābhipālayanti na tassa hetu visamaṃ careyya majjhe sivīnaṃ usabhosmi jāto. Netā hitā uggato raṭṭhapālo dhammaṃ sivīnaṃ apacāyamāno so dhammamevānuvicintayanto tasmā sake cittavase na vatto. Addhā tuvaṃ mahārāja niccaṃ abyasanaṃ sivaṃ karissasi ciraṃ rajjaṃ paññā hi tava tādisī. Etaṃ te anumodāmi yaṃ dhammaṃ nappamajjasi dhammaṃ pamajja khattiyo ṭhānā cavati issaro. Dhammañcara mahārāja mātāpitūsu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi .

--------------------------------------------------------------------------------------------- page45.

Dhammañcara mahārāja puttadāresu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi . Dhammañcara mahārāja mittāmaccesu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi . Dhammañcara mahārāja bāhanesu balesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja gāmesu nigamesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi . Dhammañcara mahārāja raṭṭhesu janapadesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja samaṇe brāhmaṇesu ca idha dhammaṃ caritvāna rāja saggaṃ gamissasi . Dhammañcara mahārāja migapakkhīsu khattiya idha dhammaṃ caritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja dhammo ciṇṇo sukhāvaho idha dhammaṃ caritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja indā devā sabrahmakā suciṇṇena divaṃ pattā mā dhammaṃ rāja pamādoti . Tattha sabbāpīti janinda ahametaṃ ekakova paṭicchādetvā ānessāmi tasmā ṭhapetvā tañca mamañca aññā sabbāpi pajā imassa katassa ākāramattaṃpi na jaññā na jānissanti.

--------------------------------------------------------------------------------------------- page46.

Bhusehīti te mayā ummādantī padinnā tāya saddhiṃ abhiramanto attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi manorathaṃ pūrehi. Sajāhīti manorathaṃ pana pūretvā sace te na ruccati atha naṃ sajāhi mayhameva paṭidehi. Kamma karanti samma abhipāraka yo manusso pāpakaṃ kammaṃ karonto so pacchā mā idha aññe idaṃ pāpakammaṃ maññiṃsu mā jānantūti maññati cinteti . Duccintitametaṃ tassa. Kiṃkāraṇā. Passanti bhūtāni karontametanti ye ca buddhā paccekabuddhā buddhaputtā iddhiyā yuttā te ca naṃ passantiyeva. Na me piyāti samma abhipāraka añño nu te koci idha lokasmiṃ sakalāya paṭhaviyā na me ummādantī piyāti evaṃ saddaheyya. Sīhova selassa guhanti mahārāja sace tvaṃ taṃ idha na ānesi atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya vasanaṭṭhānaṃ maṇiguhaṃ upeti evaṃ tassā vasanaṭṭhānaṃ gaccha tattha attano patthanaṃ pūrehīti. Sukhapphalanti samma abhipāraka paṇḍitā attano dukkhena phuṭṭhā samānā na sukhavipākadāyakaṃ kammaṃ pariccajanti sammohitā vāpi hutvā mohena muḷhā sukhena mattā pāpakammaṃ nāma na samācaranti. Yathāsukhaṃ sīvi karohi kāmanti sāmi sīvirāja attano dāsiṃ paricārentassa garahā nāma natthi tvaṃ yathāsukhaṃ ajjhāsayaṃ kāmaṃ karohi attano icchaṃ pūrehīti. Na tena so jīvatīti samma abhipāraka yo issaromhīti pāpaṃ karoti katvā ca kammaṃ devamanussā vakkhantīti na uttasati na ottappati

--------------------------------------------------------------------------------------------- page47.

So tena kammena na ca dīghaṃ kālaṃ jīvati khippameva marati devatāpi pana kiṃ imassa pāparañño rajjena varamassa vālukaghaṭaṃ gale bandhitvā maraṇanti lāmakena cakkhunā olokenti. Aññātakanti mahārāja aññesaṃ santakaṃ tehi sāmikehi padinnaṃ dānaṃ ye attano dhamme ṭhitā paṭicchanti te tattha paṭicchakā ca dāyakā ca sabbepi sukhapphalameva kammaṃ karonti paṭiggāhake hi paṭiggaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ detīti añño nu .pe. Addhā piyā .pe. Yo attadukkhenāti samma abhipāraka yo attano dukkhena pīḷito taṃ dukkhaṃ parassa dahati attano sarīrato apanetvā parassa sarīre khipati parassa vā sukhena attano sukhaṃ dahati taṃ parassa sukhaṃ gahetvā attani pakkhipati attano dukkhaṃ harissāmīti paraṃ dukkhitaṃ karoti attānaṃ sukhessāmīti paraṃ dukkhitaṃ karoti attānaṃ sukhessāmīti parassa sukhaṃ nāseti na so dhammaṃ jānāti. Yo pana evaṃ jānāti yathevidaṃ mayhaṃ sukhadukkhaṃ tathā paresanti sa vedi dhammaṃ so dhammaṃ jānāti nāmāti ayameva tassā gāthāya attho. Piyena te dammīti piyena kāraṇabhūtena piyaphalaṃ patthento dammīti attho. Piyaṃ labhantīti saṃsāre saṃsarantā piyameva labhanti. Kāmahetukanti samma abhipāraka kāmahetukaṃ ayuttaṃ katvā attānaṃ vadhissāmīti me parivitakko uppajjati. Mayha satinti mama santakaṃ. Mayha satītipi pāṭho. Mama santakā sāti evaṃ maññamāno sace tvaṃ taṃ na kāmesīti

--------------------------------------------------------------------------------------------- page48.

Attho. Sabbajanassāti sabbā seniyo sannipātāpetvā tassa sabbajanassa ayaṃ mayhaṃ ahitāti pariccajissāmīti. Tato avhayesīti tato taṃ apariggahitattā āneyyāsi. Adūsiyanti anaparādhaṃ. Katteti tameva aparena nāmena ālapati. So hi rañño hitaṃ karoti tasmā kattāti vuccati. Na cāpi tyassāti evaṃ akiccakārīti nagare tava koci pakkhopi na bhaveyya. Nindanti na kevalaṃ upavādameva sacepi maṃ koci sammukhā nindissati vā pasaṃsissati vā dosaṃ vā pana āropento garahissati taṃpāhaṃ nindaṃ pasaṃsaṃ garahañca sabbaṃ sahissāmi sabbametaṃ mama āgacchatūti vadati. Tamhāti yo ete nindādayo na gaṇhati tamhā purisā issariyasaṅkhātā sirī ca paññāsaṅkhātā lakkhī ca thalaṭṭhānato suvuṭṭhisaṅkhāto āpo viya apeti na patiṭṭhātīti. Etoti ito mama tassā pariccattakāraṇā. Dhammātisārañcāti dhammaṃ atikkamitvā pavattaṃ akusalaṃ yaṃ vā kiñci hoti . Paṭicchissāmīti sampaṭicchissāmi. Thāvarānaṃ tasānanti yathā mahāpaṭhavī khīṇāsavānañca puthujjanānañca na kiñci na paṭicchati sabbaṃ adhivāseti tathevāhaṃpi sabbametaṃ sampaṭicchissāmi adhivāsessāmīti dīpeti. Ekopimanti ahaṃpi ekova imaṃ attano dukkhabhāraṃ tārayissāmi tarissāmi vahissāmi. Dhamme ṭhitoti vinicchayadhamme paveṇidhamme tividhasucaritadhamme ca ṭhito hutvā. Saggūpaganti devapuññakammaṃ nāmetaṃ saggūpagaṃ hoti. Yaññaṃ dhananti yaññe dhanaṃ. Ayameva vā

--------------------------------------------------------------------------------------------- page49.

Pāṭho. Sakhāti ummādantīpi mama sahāyikā tvaṃpi sahāyako. Pitaroti brahmāno. Sabbeti na kevalaṃ devā brahmāno ca sabbe raṭṭhavāsinopi maṃ passatha bho sahāyakassa bhariyā sahāyikā iminā gehe katāti nindeyyuṃ . Nahetaṃ dhammanti nahi etaṃ kammaṃ dhammikaṃ. Yaṃ te mayāti yasmā mayā sā tuyhaṃ dinnā tasmā etaṃ adhammoti neva dissati. Satanti santānaṃ buddhādīnaṃ khantimettābhāvanāsīlācārasaṅkhātāni dhammāni suvaṇṇitāni. Samuddavelāva duraccayānīti tasmā yathā samuddo velaṃ nātikkamati evaṃ ahaṃpi sīlavelaṃ nātikkamissāmīti vadati. Āhuneyyo mesīti mahārāja tvaṃ mama āhunapāhunasakkārassa anucchaviko. Dhātā vidhātā casi kāmapāloti tvaṃ mama deva dhāraṇato dhātā issariyasukhassa vidahanato vidhātā icchitapatthitakāmānaṃ pālanako kāmapālo. Tayī hutāti tuyhaṃ dinnā. Kāmena meti mama kāmena mama patthanāya ummādantiṃ paṭicchāti . Evaṃ abhipārako rañño deti. Rājā na mayhaṃ atthoti paṭikkhipati. Bhūmiyaṃ patitaṃ sākuṇikapacchiṃ piṭṭhipādena paharitvā aṭaviyaṃ khipantā viya ubhopi naṃ jahanteva. Idāni rājā puna akathanatthāya taṃ santajjento addhā hīti gāthamāha. Tattha kattuputtāti pitāpassa kattāva tena naṃ evaṃ ālapati. Idaṃ vuttaṃ hoti addhā tvaṃ ito pubbe mayhaṃ sabbaṃ dhammaṃ acari hitameva vuḍḍhimeva akāsi idāni

--------------------------------------------------------------------------------------------- page50.

Pana paṭipakkho hutvā bahuṃ kathesi mā evaṃ vippalapasi añño nu te dīpado naro ko idha jīvaloke aruṇeyeva sotthikattā sace hi ahaṃ viya añño rājā tava bhariyāya paṭibaddhacitto abhavissa antoaruṇeyeva tava sīsaṃ chindāpetvā taṃ attano ghare kareyya ahaṃ pana akusalabhayenevaṃ na karomi tuṇhī hohi na me etāya atthoti taṃ santajjesi. So taṃ sutvā kiñci puna vattuṃ asakkonto rañño thutivasena tvaṃ nūti gāthamāha. Tassattho mahārāja tvaññeva sakalajambūdīpe sabbesaṃ narindānaṃ seṭṭho anuttaro tvaṃ vinicchayadhammapaveṇidhammasucaritadhammānaṃ gopāyanena dhammagutto tesaṃ viditattā dhammavidū tvaṃ sumedho so tvaṃ yaṃ dhammaṃ gopesi teneva gutto ciraṃ jīva dhammañca me desehi dhammapālaka dhammagopaka rājavarāti. Atha rājā dhammaṃ desento tadiṅghāti ādimāha. Tattha iṅghāti codanatthe nipāto. Yasmā maṃ codesi tasmāti attho. Satanti buddhādīhi sappurisehi āsevitaṃ. Sādhūti sundaro paseṭṭho. Vinicchayapaveṇisucaritadhamme rocetīti dhammaruci. Tādiso hi jīvitaṃ jahantopi akiccaṃ na karoti tasmā sādhu. Paññāṇavāti ñāṇasampanno. Mittānaṃ adubbhoti mittassa adūsanabhāvo. Ṭhitadhammassāti patiṭṭhitatividhadhammassa. Āsethāti āseyyuṃ nisīdeyyuṃ. Desanāsīsameva cetaṃ. Cattāropi iriyāpathe sukhaṃ kappeyyunti ayaṃ panettha attho. Sītacchāyāyāti puttadārañātimittānaṃ sītalāya

--------------------------------------------------------------------------------------------- page51.

Chāyāya. Saṃghareti sakaghare attano geheti attho. Adhammabalidaṇḍādīhi anupaddutā sukhaṃ vaseyyunti dasseti. Na cāhametanti samma abhipāraka yametaṃ asamekkhitvā kataṃ asādhukataṃ etaṃ ahaṃ na rocayāmiyevāti. Ñatvānāti ye vā pana rājāno ñatvā tuletvā tīretvā sayaṃ na karonti tesāhaṃ kammaṃ rocemīti adhippāyo. Imā upamāti imasmiṃ panettha tvaṃ mayhaṃ imā dve upamā suṇāhi. Jimhanti vaṅkaṃ. Netteti yo gāviyo neti tasmiṃ jeṭṭhausabhe. Pagevāti tasmiṃ adhammaṃ carante itarā pajā pageva carati ativiya karotīti attho. Dhammikoti cattāri agatigamanāni pahāya dhammena rajjaṃ kārento. Amarattanti devattaṃ. Ratananti saviññāṇakāviññāṇakaratanaṃ. Vatthiyanti kāsikavatthameva. Assitthiyoti vātasamagatiassepi uttamarūpadharā itthiyopi. Ratanaṃ maṇikañcāti sattavidharatanañca mahagghabhaṇḍakañca. Abhipālayantīti ālokaṃ karontā rakkhanti. Na tassāti tassa cakkavattirajjassāpi hetu visamaṃ na careyya. Usabhosmīti yasmā ahaṃ sīvīnaṃ majjhe jeṭṭhakarājā hutvā jāto tasmā cakkavattirajjakāraṇaṃpi visamaṃ na carāmīti attho. Netāti mahājanaṃ kusale patiṭṭhāpetvā devanagaraṃ netā hitakaraṇena tassa hitā sīvirājā kira dhammacārīti sakalajambūdīpe ñātattā uggato samena raṭṭhapālanatāya raṭṭhapālo. Apacāyamānoti sīvīnaṃ porāṇakarājūnaṃ paveṇidhammaṃ apacāyamāno. Soti so ahaṃ tameva dhammaṃ anuvicintayanto tasmā tena kāraṇena attano

--------------------------------------------------------------------------------------------- page52.

Cittassa vase na vattāmi. Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto addhāti ādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena gantvā. Evaṃ so tassa thutiṃ katvā dhammaṃ carāti yojento uttariṃpi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā tesakuṇajātake vaṇṇitova. Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā ummādantiyā paṭibaddhacittaṃ vinodesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā sunando sārathī ānando ahosi abhipārako sārīputto ummādantī uppalavaṇṇā sesaparisā buddhaparisā sīvirājā pana ahamevāti. Ummādantījātakaṃ niṭṭhitaṃ. Dutiyaṃ. ----------


             The Pali Atthakatha in Roman Book 42 page 25-52. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=494&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=42&A=494&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=218              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=218              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]