ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page352.

11. Kalahavivādasuttaniddesavaṇṇanā [97] Ekādasame kalahavivādasuttaniddese kuto pahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā ca kuto pahūtā. Mānātimānā sahapesuṇā cāti mānā ca atimānā ca pesuṇā ca kuto pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto. Ekenākārenāti ekena kāraṇena. Aparena ākārenāti aparena kāraṇena. Āgārikā daṇḍapasutāti gahapatino vihesamānā. Pabbajitā āpattiṃ āpajjantāti anāgārikā sattasu āpattikkhandhesu aññataraṃ āpajjamānā. Kuto pahūtāti kuto bhūtā. Kuto jātāti kuto paṭiladdhattabhāvā. 1- Kuto sañjātāti upasaggena padaṃ vaḍḍhitaṃ. Kuto nibbattāti kuto nibbattalakkhaṇaṃ pattā. Upasaggena padaṃ vaḍḍhetvā "kuto abhinibbattā"ti vuttaṃ. Kuto pātubhūtāti kuto pākaṭībhūtā. Kiṃnidānātiādīsu attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ samudetīti samudayo. Etasmā phalaṃ jāyatīti jāti. Etasmā phalaṃ pabhavatīti pabhavo. Mūlaṃ pucchatīti kalahassa kāraṇaṃ pucchati. Kāraṇaṃ hi patiṭṭhaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ hinoti pavattatīti hetu. "handa naṃ gaṇhathā"ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavati phalaṃ etasmāti pabhavo. Samuṭṭhāti ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro. Appaṭikkhipitabbaṭṭhena attano phalaṃ ārametīti ārammaṇaṃ. Etaṃ paṭicca appaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayoti evametesaṃ padānaṃ @Footnote: 1 cha.Ma. paṭiladdhabhāvā

--------------------------------------------------------------------------------------------- page353.

Vacanattho veditabbo. Taṃ sandhāya "kalahassa ca vivādassa ca mūlaṃ pucchatī"tiādinā nayena desanā vuttā. [98] Piyappahūtāti piyavatthuto jātā. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ. Tenāha "vivādajātesu ca pesuṇānī"ti. Imissā gāthāya niddeso uttānatthoyeva. [99] Piyā su lokasmiṃ kutonidānā, ye vāpi 1- lobhā vicaranti loketi "piyappahūtā kalahā"ti ye ettha vuttā, te piyā su lokasmiṃ kutonidānā, na kevalañca piyā, ye vāpi khattiyādayo loke vicaranti lobhahetu lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Kutonidānāti cettha kiṃnidānā kiṃhetukāti paccattavacanassa toādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā, uppannāti attho. Tasmā 2- kuto nidānā 2- kuto jātā kuto uppannāti vuttaṃ hoti. Āsā ca ni cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā. Dīpā hontīti patiṭṭhā bhavanti. Saraṇā hontīti dukkhanāsanā honti. Niṭṭhā parāyanā hontīti samiddhiparāyanā honti. [100] Chandānidānānīti kāmacchandādichandanidānāni. Ye vāpi 1- lobhā vicarantīti ye vāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti @Footnote: 1 cha.Ma. cāpi 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page354.

Dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. "ito nidānā"ti hi chandaṃ sandhāyāha. Chandanidānā hi lobhādayo. "itonidānā"ti saddasiddhi cettha "kutonidānā"ti ettha vuttanayeneva veditabbā. Āsāya samiddhi vuccati niṭṭhāti ajjhāsayanibbattipaṭilābho kathīyati. [101] Vinicchayāti taṇhādiṭṭhivinicchayā. Ye cāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kutopahūtāti. Aññajātikāti aññasabhāvā. Aññavihitakāti aññenākārena ṭhitā. Samitapāpenāti nibbutapāpena. 1- Bāhitapāpadhammenāti pahīnalāmakadhammena. Bhinnakilesamūlenāti kilesamūlāni bhinditvā ṭhitena. Sabbākusalabandhanā 2- pamuttenāti dvādasākusalabandhanaṃ mocetvā ṭhitena. Vuttāti kathitā. Pavuttāti pakārena kathitā. [102] Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā "../../bdpicture/chando nu lokasmiṃ kutonidāno"ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kurute 3- jantu loketi apāyādike loke ayaṃ jantu bhogādhigamatthaṃ taṇhāvinicchayaṃ "attā me uppanno"tiādinā nayena diṭṭhivinicchayañca kurute. Ettāvatā "vinicchayā cāpi kutopahūtā"ti ayaṃ pañho vissajjito hoti. Sātāsātaṃ nissāyāti madhurañca amadhurañca upanissayaṃ katvā. Iṭṭhāniṭṭhanti iṭṭhārammaṇañca aniṭṭhārammaṇañca. @Footnote: 1 cha.Ma. nibbāpitapāpena 2 cha.Ma. sabbākusalamūlabandhanā 3 cha.Ma. kubbati

--------------------------------------------------------------------------------------------- page355.

Surāmerayamajjapamādaṭṭhānānuyoganti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ, yāya cetanāya taṃ majjaṃ pivati, tassetaṃ adhivacanaṃ. Anuyoganti taṃ surāmerayamajjappamādaṭṭhānānuyogaṃ anuāyogaṃ punappunaṃ karaṇaṃ. Yasmā ca pana taṃ anuyuttassa me uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā "me bhogā parikkhayaṃ khīṇabhāvaṃ gacchantī"ti jānāti. Evaṃ sabbattha. Vikālavisikhācariyānuyoganti avelāya visikhāsu cariyānuyuttaṃ. Samajjābhicaraṇanti naccādidassanavasena samajjābhigamanaṃ. Ālasyānuyoganti kāyālasiyayuttappayuttaṃ. 1- Apāyamukhāni na sevatīti bhogānaṃ vināsadvārāni na sevati. Kasiyā vāti kasikammena vā. Vaṇijjāya vāti dhammikavāṇijakammena vā. Gorakkhena vāti gopālakakammena vā. Issatthena vāti dhanusippena vā. Rājaporisena vāti rājasevakakammena vā. Sippaññatarena vāti kumbhakārādisippānaṃ aññatarena vā. Paṭipajjatīti payogaṃ karoti. Cakkhusmiṃ uppanne jānātīti sasambhāracakkhusmiṃ uppanne jānāti. "attā me uppanno"ti diṭṭhiṃ gaṇhāti. Cakkhusmiṃ antarahiteti tasmiṃ vinaṭṭhe. Attā me antarahitoti "mama attā vinaṭṭho"ti diṭṭhiṃ gaṇhāti. Vigato me attāti vītikkanto 2- mama attā. Sotasmintiādīsupi eseva nayo. [103] Etepi dhammā dvayameva santeti ete kodhādayo dhammā sātāsātadvaye sante eva honti uppajjanti. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha "kathaṃkathī ñāṇapathāya sikkhe"ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇā? ñatvā pavuttā samaṇena dhammā. @Footnote: 1 cha.Ma. kāyālasiyatāya yuttappayuttaṃ 2 Sī. atikkanto

--------------------------------------------------------------------------------------------- page356.

Buddhasamaṇena hi ñatvā dhammā vuttā, natthi tassa dhammesu aññāṇaṃ, attano pana ñāṇānubhāvena te ajānanto na jāneyya, na desanādosena. Tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti. Pakkhepabandhanena vā baddhoti bandhanāgārikabandhanena vā 1- baddho. Parikkhepabandhanena vāti vatiparikkhepabandhanena vā. Gāmabandhanenātiādīsu tasmā tasmā ṭhānato nikkhamituṃ alabhanto gāmabandhanādīhi baddho nāma hoti. Tassa bandhanassa mokkhatthāyāti etassa vuttappakārassa bandhanassa mocanatthaṃ. Ñāṇampi ñāṇapathoti pure uppannañāṇaṃ aparāparuppannassa ñāṇampi ñāṇassa sañcaraṇamaggoti ñāṇampi ñāṇapatho. Ñāṇassa ārammaṇampi ñāṇapathoti ñāṇassa paccayopi taṃ ālambitvā uppajjanato ñāṇapatho. Ñāṇasahabhunopi dhammā ñāṇapathoti ñāṇena sahuppannā avasesā cittacetasikā dhammāpi ñāṇapatho. Idāni upamāya sādhento "yathā ariyamaggo ariyapatho"tiādimāha. Kathaṃkathī puggaloti vicikicchāvanto puggalo. Sakaṅkhoti sadveḷhako. Savilekhoti cittarājivanto. Sadveḷhakoti kaṅkhāvanto. Savicikicchoti sandehavanto. Ñāṇādhigamāyāti ñāṇapaṭilābhatthāya. Ñāṇaphusanāyāti 2- ñāṇapaṭivijjhanatthāya. Atha vā ñāṇavindanatthāya. 3- Ñāṇasacchikiriyāyāti ñāṇassa paccakkhakaraṇatthāya. Sanidānāhanti ahaṃ sanidānaṃ sappaccayaṃ katvā dhammadesanaṃ karomi. Sappāṭihāriyanti niyyānikaṃ katvā. No appāṭihāriyanti aniyyānikaṃ akatvā dhammadesanaṃ karomi. [104] Sātaṃ asātañca kutonidānāti ettha sātāsātanti sukhadukkhavedanā eva adhippetā. Na bhavanti heteti na bhavanti hi 4- ete. Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi @Footnote: 1 cha.Ma. nāgarikabandhena 2 Sī. ñāṇadassanāyāti 3 Sī. ñāṇanipphādanatthāya 4 cha.Ma. @hisaddo na dissati

--------------------------------------------------------------------------------------------- page357.

Yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idampana vuttaṃ hoti:- sātāsātānaṃ vibhavo bhavo cāti yo esa attho, etamme pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe "bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā"ti upari niddese 1- vakkhati. Imāya gāthāya niddese vattabbaṃ natthi. [105] Itonidānanti phassanidānaṃ. Imāyapi vattabbaṃ natthi. [106] Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti. Imāyapi vattabbaṃ natthi. [107] Nāmañca rūpañca paṭiccāti sampayuttakanāmañca vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti. Tiṇṇaṃ saṅgati phassoti cakkhurūpaviññāṇānaṃ tiṇṇannaṃ saṅgatiyā phasso jāyati. Cakkhuñca rūpā ca rūpasminti pasādacakkhuñca rūpārammaṇāni ca rūpabhāge rūpakoṭṭhāse katvā. Cakkhusamphassaṃ ṭhapetvāti tiṇṇaṃ saṅgatiyā uppannaphassaṃ muñcitvā. Sampayuttakā dhammā nāmasminti avasesā vedanādayo phassena sahajātā dhammā nāmabhāge. Sotañca paṭiccātiādīsupi eseva nayo. Catūhākārehi rūpaṃ vibhūtaṃ hotīti catūhi kāraṇehi rūpaṃ vītivattaṃ hoti. Ñātavibhūtenāti pākaṭaṃ katvā vītivattena. Tīraṇavibhūtenāti aniccādito tīretvā vītivattena. Pahānavibhūtenāti chandarāgappahānato vītivattena. Samatikkamavibhūtenāti catunnaṃ arūpasamāpattīnaṃ paṭilābhavasena vītivattena. [108] Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpaṃ vibhavati, na bhaveyya vā. Sukhaṃ dukkhaṃ vāti 2- iṭṭhāniṭṭharūpameva pucchati. @Footnote: 1 khu.mahā 29/484/329 (syā) 2 cha.Ma. dukhañca

--------------------------------------------------------------------------------------------- page358.

Jāneyyāmāti jānissāma. Ājāneyyāmāti visesena jānissāma. Vijāneyyāmāti anekavidhena jānissāma. Paṭivijāneyyāmāti sammā jānissāma. Paṭivijjheyyāmāti cittena bujjhissāma. [109] Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya visaññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti "sabbaso rūpasaññānan"tiādinā 1- nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ "so evaṃ samāhite citte .pe. Ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī"ti, evaṃ sametassa arūpamaggasamaṅgino 2- vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi ca yā saññā, taṃnidānā taṇhādiṭṭhipapañcāssa appahīnāva hontīti dasseti. Asaññino vuccanti nirodhasamāpannāti saññāvedanā nirodhetvā nirodhasamāpannā saññābhāvena asaññinoti kathiyanti. Asaññasattāti sabbena sabbaṃ saññābhāvena asaññabhave nibbattā. So evaṃ samāhite citteti tattha soti so bhikkhu. Evanti catutthajjhānak- kamanidassanametaṃ, iminānukkamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti. Samāhiteti iminā catutthajjhānasamādhinā samāhite. Parisuddhetiādīsu pana upekkhāsatipārisuddhibhāvena parisuddhe. Parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā anaṅgaṇe. Anaṅgaṇattāyeva ca vigatūpakkilese. Aṅgaṇena hi cittaṃ upakkilissati. Subhāvitattā mudubhūte, vasībhāvappatteti vuttaṃ hoti. Vase vattamānaṃ hi cittaṃ mudūti vuccati. Muduttāyeva @Footnote: 1 abhi.vi. 35/508/295 2 Sī. arūpacittasamaṅgino

--------------------------------------------------------------------------------------------- page359.

Ca kammaniye, kammakkhame kammayoggeti vuttaṃ hoti. Muduñhi cittaṃ kammaniyaṃ hoti suddhantamiva suvaṇṇaṃ. Tadubhayampi ca subhāvitattāyeva. Yathāha "nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ bhikkhave cittan"ti. 1- Etesu hi parisuddhabhāvādīsu ṭhitattā ṭhite. Ṭhitattāyeva āneñjappatte acale niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhite. Saddhādīhi pariggahitattā āneñjappatte. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsapariggahitaṃ 2- kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahitaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya. Aparo nayo:- catutthajjhānasamādhinā samāhite. Nīvaraṇadūrībhāvena parisuddhe. Vitakkādisamatikkamena pariyodāte. Jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānañca abhāvena anaṅgaṇe. Icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kodhaappaccayānanti attho. Abhijjhādīnañca cittūpakkilesānaṃ vigamena vigatūpakkilese. Ubhayampi cetaṃ anaṅgaṇasuttavatthasuttānusārena 3- veditabbaṃ. Vasībhāvappattiyā 4- mudubhūte. Iddhipādabhāvūpagamanena kammaniye. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte, yathā āneñjabhāvaṃ āneñjappattaṃ hoti, evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgataṃ 5- cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya pādakaṃ padaṭṭhānabhūtaṃ. Arūpamaggasamaṅgīti 6- arūpasamāpattiyā gamanamaggena aparihīno. Papañcāyeva papañcasaṅkhāti taṇhādipapañcāyeva papañcasaṅkhā. @Footnote: 1 aṅ.ekaka. 20/22/4 2 cha.Ma. obhāsagataṃ 3 cha.Ma. aṅgaṇa..., Ma.mū. 12/32 @4 cha.Ma. vasippattiyā 5 cha.Ma. aṭṭhaṅgasamannāgamena 6 cha.Ma. āruppamaggasamaṅgīti

--------------------------------------------------------------------------------------------- page360.

[110] Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ ca vadantīti pucchati. Etto arūpatoti 1- etasmā arūpasamāpattito. [111] Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaññeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti anupādisese kusalavādā samānā. Bhavatajjitāti bhavato bhītā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti. Te sattassa samanti te ucchedavādino puggalassa samaṃ anuppattiṃ vadanti. Upasamanti atīva samaṃ. Vūpasamanti santiṃ. 2- Nirodhanti anuppādaṃ. Paṭipassaddhinti anuppattiṃ. 3- [112] Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vīmaṃsīti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchati. Aparāmasanti aparāmasanto. Parāmāsaṃ nāpajjantoti attho. Saddhammapajjotikāya mahāniddesaṭṭhakathāya kalahavivādasuttaniddesavaṇṇanā niṭṭhitā. Ekādasamaṃ. @Footnote: 1 cha.Ma. etto arūpasamāpattitoti 2 cha.Ma. santaṃ 3 cha.Ma. apunuppattiṃ


             The Pali Atthakatha in Roman Book 45 page 352-360. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=8151&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=8151&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=5617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=6094              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=6094              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]